Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 332
________________ * जगदीशनकालकारमतप्रकाशनम् * णतया वर्तमानस्याऽभावस्य कारणतावच्छेदकतत्तत्सम्बन्धावच्छिन्नाभावप्रतियोगितानवच्छेदकरूपवत्त्वं तदिति मुकुलितार्थः । तेन कालतो नियतपूर्ववर्तिनोऽपि रासभादेयंदासः सुघटः ।। * गयलता = अभावीयविशेषणताविशेषसम्बन्धावच्छिन्नवृत्तित्ववत: अभावस्य कारणतावच्छेदकतनत्सम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकरूपवत्वं = कारणतावच्छेदकीभूतत्त्तत्सम्बन्धावच्छिना या प्रतियोगिता नदनवच्छेदकधर्मवत्वं एव तत् = करणत्वं इति मुकुलितार्थः = निहितार्थः । तेन = कार्याधिकरणवृत्त्यभावप्रतियोगिताया: कारणतावच्छेदकसम्बन्धावच्छिन्नत्वप्रतिपादनेन. कालत; = कालिकत्रिदोषणतादिशेषसम्बन्धेन नियतपूर्ववर्तिनः = कार्योत्पादाब्यवहितपूर्वक्षणान्छेदेन नियमेन वर्तिनः अपि रासभादेः ब्युदासः = धूमादिकारणत्वव्यवच्छेदः सुघटः = सुबचः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताक-रासभाभावादे: धूमाद्यधिकरण विशेषणताविशेषसम्बन्धेन वर्तमानत्वात रासभत्त्वादः प्रतियोगितानवच्छेदकत्वासम्भवात् । तदनुक्ती तु गम्भादेरपि कारणत्वापत्तिः, कार्यधूमाधिकरणे रासभादेः कालिन नर्तमानमा निगडापाव पानी यो विनष्टघटाग्रभावः तन्प्रतियोगितानवच्छेदकत्वस्य रास भत्यादी सन्चेन तद्वत्वन ग़सभादः धूमादिकारणत्वापनिर्दुवारब स्यात् । तदुक्न जगदीशतर्कालङ्कारेण कारणताबादे 'यदवच्छिन्नं प्रति यादृशसंसर्गेण नियताब्यवहितपूर्ववर्तितावच्छेदक यदन्यधासिद्धयनिरूपकं रूपं तद्वत्त्वमेव तदवच्छिन प्रति तादृशसंसर्ग करणत्वम् । तत्र पयपि घटत्वावच्छिन्नसामान्यस्याऽन्यवहितपूर्वत्वमप्रसिद्ध, घटसामान्यप्रागभाबाधिकरणसमयप्रागभावानधिकरणत्वे सति घटनागभावाधिकरणकाललरूपस्प तस्य क्वचिदव्यसन्चात : प्रसिद्धं या न कारणवस्य निर्वाहक, महाप्रलयकालीनतत्तद्दण्डत्वादिनापि घटत्वावच्छिन्नं प्रति हेतुत्वासनाच्यावर्तकत्वात् । अत एव यत्किञ्चिद्घटाव्यवहितपूर्वत्वमपि दुर्निवश्यम्, घटसामान्य प्रत्यपि नत्कपालत्वेन हेतुतापन:. तद्धावच्छिन्नमकलकार्याव्यवहितपूर्ववर्तिस्वावच्छिन्नवनाकधर्मस्यैवाः न्यथामिद्धयनिरूपकत्वदलन मारणीयत्वात, अन्यथा तन्मात्रस्यैव सम्यक्त्व व्यवहितपूर्वबर्तिताक्कंदकत्वांशवयोपनेः । न च तद्धर्मविशिष्टम्य पावतः प्रत्येका व्यवहितग्राकालावच्छेदेन तत्प्रत्यकस्याधिकरण वर्तमानस्याभावस्य यावनः प्रत्येकान्यवहितप्राकालावच्छेदन तत्प्रत्येकल्याधिकरण वर्तमानस्याभावस्य यत्सम्बन्धावच्छिनप्रतियोगितानवच्छेदका यो धर्मः नगच्चमंद तद्भर्मावन्छिन्नं प्रति तत्सम्बन्धन कारणत्यनित्यपि साप्रतन घटत्यावच्छिन्न प्रति तादात्म्येन कपालल्वादिना हेतुतापामच्याप्तिप्रसङ्गात् । बटाव्यवहितप्राकलायच्छेद्यस्य कपालादी तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्या प्रसिद्धत्वात, अन्योन्याभावमात्रस्यैव देो व्याप्यवृत्तित्वात् तथापि तदविष्टिा यावन्तः देतात्येकाधिकरणदेशावच्छेदन नत्प्रत्येकाव्याहतप्राक्काले वर्तमानस्य तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावल्य प्रतियोगितानवच्छंदकत्वमेव नामांवच्छिन्नं प्रति तत्सम्बन्धन नियनान्यदिनपूर्ववर्तितावच्छेदकत्वं विवक्षितम्, घटाव्यवहितप्राकले तदधिकरणाभूतलपालाद्यवन्डेद्यस्य पटादिभेदस्यत्र सुलभत्वात् । निरक्तप्रत्येकाधिकरणत्वश्च देशस्य कार्यतावनोदकसम्बन्धेनव ग्राह्यम् । अनः सम्बन्धान्तरे यत्कार्यम्याधिकम् तादादेवावच्छेदन कार्यस्प प्राकाले कारणाभावस्य सत्त्वे-पि न क्षतिः । वस्तुनः तद्भावच्छिन्नस्य यावत: प्रत्येक धिकरणदेशावच्छेदन नन्प्रत्येकाच्यवहितप्राकालवृत्ति स्वविशिष्टप्रतियोगिकनादृशसम्बन्धवनाकान्यधासिद्धयनिरूपकधर्मबचं तद्ध मावच्छिन्नं प्रति तानुदासम्बन्धन कारणत्वं वाच्यं, उक्तापेक्षया लाघबान । म चैवमपि तनव्या क्तिस्थलीयकार्यकारणभावस्य प्राच्यैरस्वीकारान, कार्यतावच्छेदकभेदन कारणत्वस्य विभिन्नतया तादृशस्थले यावत्त्वस्यानुपादेयत्वाच्च, शन्देक्यस्याकिश्चित्करल्यात् ।' ननु कार्यतावच्छेदकसम्बन्धावच्छिन्न-कार्यतावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणनाश्रयनिरूपित-विशेषणताविशेषसम्ब है । उसकी प्रतियोगिता का अवच्छेदक धर्म है रासभत्व, घटत्व, पटत्व आदि और अनवच्छेदक है अमिव । अनः तादृया अमित्ववत्त ही धूमकारणत्ता है । इस तरह कार्याधिकरण में कार्यअव्यवहितपूर्वक्षणावच्छेदेन रहनेवाले अभाव की कारणतावच्छेदकसम्बन्धावच्छिन प्रतियोगिता का अनवोदक जो धर्म हो तद्धर्मबत्त्वस्वरूप कारणता फलित होती है । इस तरह कार्याधिकरणवृत्ति अभाव का कारणतावच्छेदकसम्बन्धावच्छिन्त्रप्रतियोगिताकत्व विशेषण लगाने का लाभ यह है कि कार्य की उत्पनि के अव्यवहितप्राकक्षणावछंदन कार्याधिकरण में कालिकसम्बन्ध से गया आदि रहने पर भी कार्याधिकरण में रहनेवाले अभाव की प्रतियोगिता के अनवच्छेदक धर्मस्वरूप कारणता की आपत्ति रामभादि में नहीं आयेगी, क्योंकि धूमादि कार्य की उत्पत्ति के अन्यवहितप्राक्षणाबच्छेदन धूमाधिकरण में संयोगादि सम्बन्ध से, जो कारणतावच्छंदकसम्बन्धविधया अभिमत है, रासादि नियमतः नहीं होने की बजह अन्यचहितप्राकृक्षणावच्छेदेन कायांधिकरणवृति अभाव की प्रतियोगिता का भवच्छेदक गसमत्वादि ही बनना है। अन्न: तादृश अभाव की प्रतियोगिता के अनवच्छेदक धर्मवत्त्वस्यरूप कारणता की आपत्ति रामभादि में नहीं आयेगी ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363