Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 329
________________ ८६२ मध्यमस्याद्वादरहस्ये खण्ड: का. ११ गाधर विश्वनाथ रघुनाथ महादेवादिमतद्योतनम न चैवं दृढदण्डत्वेनाऽपि हेतुत्वं न स्यादिति वाच्यम्, इष्टत्वात् । क्वचिद् दण्डाद् घटानुत्पादस्य पाव्यतिरेकादिति कृतः । ॐ नायलता यान्यथासिद्धत्वमेव दण्डस्य तु न भ्रमिजनकत्वेन घटं प्रति पूर्ववृत्तित्वं गृह्यते किन्तु दण्डत्वेनैवति न घटं प्रति अन्यथासिद्धत्वन । पञ्चान्यथासिद्धवादिगदाधरमतेऽपि आकाश कुलालजनकयोः समानमेवान्यथासिद्धत्वमिति तु प्रागेोपदर्शितम् 1 कुलालत्वेन तु कुलालपितुरपि घटकारणत्वमेव । तदुक्तं मुक्तावलीकृता 'तस्य हि कुलालपितृलेन घटं प्रति जनकत्वे न्यासिद्धि:, कुलालत्वेन रूपेण जनकत्वं त्विष्टापत्तिः, कुलालमात्रस्य धर्म प्रति जनकत्वात' (का. २० मु.पू. २१८ । इति । न च एवं = दण्डस्य दण्डवेन वटजनकत्वस्वीकारे, दण्ड घटं प्रति दृढदण्डत्वेन = भ्रमिजनकल्वलक्षणदन अपि हेतुत्वं न स्यादिति वाच्यम्, इष्टत्वात् दण्डत्वापेक्षया गुरुत्वेन तत्रावश्यकल्पनानुदयात् न च दण्डवस्य घटकारणतावच्छेदकत्वं | त्वदण्डादा घट उत्पद्येतेति वाच्यम्, क्वचिद् दण्डाद् घटानुत्पादस्य व्यापारव्यतिरेकप्रयुक्तत्वात् = अम्रिस्वरूपद्वाराऽभावन प्रयोज्यत्वात् चक्रमसमधान्महाचक्रसहिताद् दण्डाद्धानुत्पत्ती तथैव वाच्यत्वात् सामग्रीकल्प कार्यात्यादापादनस्याःयुक्तत्वादिति दीधितिकृतः । कुलालपितुर्न द्वितीयान्यथासिद्धत्वं तत्र फलाननुगुणं प्रतीति वाच्यत्वादित्यपि कश्चित् । विश्वनाथस्तु 'यत्कार्यजनकं प्रति यस्य पूर्ववृनित्वं गृहीत्व यस्य यत्कार्य प्रति पूर्वनित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वं यथा कुलालपितुर्घटं प्रति' (का. २५ मु. पू. २१८) इत्याह 1 तृतीयचतुर्भ्योरभेदात्पञ्चम्पाश्च द्वितीयस्यामंत्रान्तर्भावाविधैवान्यथासिद्धिरिति केचित् । विश्वनाथ महादेवप्रभृतयश्च एतेषु पञ्चष्वन्यथासिद्धेषु अवश्पक्लृप्ते' त्यादिवादय: तेनैव परेषां चरितार्थत्वात् । तथाहि दण्डादिभिरंवावश्यक्लृप्तनियतपूर्ववनिभिरय कार्यसम्भव दण्डत्य- दण्डरूपाकाश-रामभकुलालजनकादयोऽन्यथासिद्धाः । न च वैपरीत्यं किं विनिगमकमिति वाच्यम्, दण्डत्वादेः कारणले दण्डघटितपरम्परावा: सम्बन्धन्वकलपने गौरवात् सम्बन्धकृतलाघवस्यापि तत्र प्रविष्टत्वात् । एवमन्येषामपि चरितार्थत्वमनेनैव सम्भवतीति व्याचक्रुः । वस्तुतस्तु नियतपूर्ववर्तितावच्छेदकयद्धमविच्छेदेन यादृशकार्यं प्रति नकारणत्वव्यवहारः प्रामाणिकानां तद्रूपावच्छिनमंत्र तादृशकार्येऽन्यथासिद्धम् । तेन शब्दादिपूर्ववर्तित्वमगृहीत्वा शब्दसमवायित्वादिनाकाशादी ज्ञानादिपूर्ववर्तित्वग्रहम्भवेऽपि पूर्वसंयोगनाशादिपूर्ववर्तित्वमगृहीत्वापि विभागत्वावच्छिन्नस्यान्तरसंयोगादिपूर्ववर्तिताग्रहसम्भवेऽपि च तत्र तेषामन्यथासिद्धत्वमेव । अत एव लघुधर्ममनियतगुरुधमविच्छिन्न प्रतिबन्धका भावनिष्ठतदूव्यक्तित्वावच्छिन्नस्य च न कारणत्वं तद्भूमावच्छिन्नस्य निरुक्तान्यथासिद्धत्वात् । अधिकभेदनिवेशाद् गौरववारणाय नियतपूर्ववर्तिनावच्छेदकत्वं धर्माविशेषणम् । तच न कारणनाशरीरघटकं ** दण्डवेन पटकारणता अस्वीकार्य दैधितिकार नवं । यह इस शंका का कि यदि दण्ड को दण्डवेन, जो अन्य कार्य के प्रति पूर्ववृतिता से घटित नहीं है, घटकारण मानने पर तो भ्रमिजनकत्व स्वरूप दृढत्वेन रूपेण घटकारण नहीं माना जा सकेगा, अन्यथा दण्ड़ में भी कुलालपिता की भाँति द्वितीय अन्यथासिद्धत्व की आपत्ति आयेगी' - ममाधान यह है कि यह तो इट है । दण्ड केवल दण्डवेन ही घट का कारण है न कि दण्डवेन, क्योंकि तब कारणतावच्छेदक धर्म में गौरव असक्त होता है । यहाँ यह नहीं कहा जा सकता कि > 'दण्ड में दण्डत्वेन घटकारणता का स्वीकार करने पर तो अदृढ चक्रअिजनक दण्ड में भी घटकारणता के स्वीकार की आपत्ति आयेगी, क्योंकि उसमें भी उण्डत्व तो रहता है। मगर कभी भी अट दण्ड से घट की निप्पन नहीं होती है, किन्तु इदण्ड से ही इसका कारण यह है कि अदृड दण्ड में भी टकारणता तो रहती ही है। मगर घंट की उत्पत्ति अड्ड दण्ड से न होने का कारण यह है कि तब कारणीभूत चक्रभ्रमणस्वरूप व्यापार का अभाव होता है। मतलब कि बद की अनुत्पत्ति अनिष्ट घटकारणत्वाभाव से प्रयुक्त नहीं है, किन्तु व्यापाभावप्रयुक्त है । कार्य का जन्म अपने किसी एक कारण की भी अनुपस्थिति में नहीं होना है यह तो सर्वमान्य है । इसलिए दण्डवत ही दंड में घटकारणता का स्वीकार करना मुनासिब है । तब दण्ड में द्वितीय यह दीधितिकार रघुनाथ शिरोमणि का वक्तव्य है । इस तरह पाँच अन्यथासिद्ध का भेद कारणताशरीर में प्रदिष्ट है । रहेगा = अन्यथासिद्धि की आपनि को अवकाश नहीं अन्यधामिद्ध का निरूपण पूर्ण हुआ । इन

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363