Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 296
________________ * मुक्तिस्वरूपमीमांसा * युक्तचैतत् ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वात् । लालु इदमसिब्दम, योगनिरोधरूपकर्मण एव साक्षादेतुत्वात, तत्वज्ञानस्य तु पूर्वमपि - -- जालना sinariansar दु:खध्वंसयारक्याद् दु:खध्वंसे सुखध्वसत्वरूपानिष्टतावच्छेदकज्ञानस्य प्रवृनिप्रतिबन्धकत्वात् । कश्चित्तु विशिष्टदुःखसाधनध्वंस व मुक्तिरिति. तन्न, प्रायश्चित्तादावपि दुःखं मा भूदित्युद्दिश्यत्र प्रवृत्तेवु:खानुत्पादस्पत्र । प्रपोजनत्वात् । न च तस्या साध्यत्वं, योगक्षेमसाधारगजन्यतायाः प्रागभावेऽपि सत्त्वात् । आत्यन्तिकदुःस्वप्रागभावो मोक्षस्तस्य प्रतियोगिजनकाधर्मनाशमुखेन कृतिसाध्यत्वादित्यतिमन्दम्, प्रागभावस्य प्रनियोगिजनकत्वनियमेन मुक्तस्य पुनरावृत्तिप्रसगात् । सहिकारिविरहेण दुःखानुत्पादे तस्योत्तरावधिविधुरत्वनात्यन्ताभावत्वप्रसड़गात् । अपरे तु दुःखेनात्यन्तविमुक्तश्चरति श्रुतिबलेन दुःखात्यन्ताभाव एव मुक्तिः दुःखसाधनध्वंस एव स्वनिदुःखस्यात्य. नाभावसम्बन्धः स च साध्य एवेन्याहुः । तन्न, दु:खसाधनध्वंसस्य दुःखात्यन्ताभावसम्बकत्वं मानाभावान् । दु:खध्वंसस्ताम एव मुक्तिरित्वपि न, स्तोमस्य कथमप्यसाध्यत्वात् । त्रिदण्डिनस्त्यानन्दमयपरमात्मनि जीवात्मल्या मोक्ष इत्याहः । नत्र लयो यद्येकादोन्द्रियसूक्ष्ममात्रावम्धिनपञ्चभूतात्मलिकशरीरापगमस्तदा नामकर्मक्षय एव स इति कर्मक्षयरूपमोक्षबादिकक्षाप्रवेश: । यदि चोपाधिशरीरनाश औराधिकजीवनाशास्तदा तेन रूपेणाकाम्यत्वादपुरुषार्थत्वम्। सुगतास्तु अनुपप्लवा चिनसन्ततिरपवर्ग इत्याहुः नदसत् अन्वयिद्रव्याभाचे बद्धमुक्तव्यवस्थानुपपतेः. सन्तानमा वान - वत्वात्, अतिशयाधायकत्वेनाभिमतादेव सहकारिचक्रान् कार्योत्तपत्तावकान्तक्षणभिंदेलिमचित्तसन्तती मानाभावान । स्वातन्त्र्यं मक्तिरित्यन्ये । तेषां स्वातन्त्र्यं यदि कमनिवृत्तिस्तदा सिद्धान्त एव । प्रकृतिनद्विकारांपधानचिलये पुरुषस्य स्वरूपेश्वस्थान मुक्तिरिति साङख्याः । जतिन चारुतया चकास्ति, स्वरूपावस्थानस्यात्मस्वरूपस्या साध्यत्वात, प्रकृत्यादिप्रक्रियायां मानाभाचाच । अग्रिमचित्तानुत्पाद पूर्ववित्तनिवृत्तिः मुक्तिरित्यन्ये तदपि न सम्यक, अग्रिमविनानुत्पादस्य प्रागभावरूपस्या साध्यत्वात, चित्तनिवृत्तेरनुद्देश्यत्वाच्च । आत्महानं मुक्तिरिति लोकायनिकाः, तन्न. वीतरागजन्माउदर्शनन्यायेन नित्यतया सिद्धस्यात्मन: सर्वथा हातुमशक्यत्वात्, आत्महानस्पानुद्देश्यत्वाच्च । नित्यनिरतिशयसुखाभिव्यक्ति: मुक्तिरिति तीतातिताः, तत्रेति नैयायिकादयः, नित्यसुरवे मानाभावादित्यधिकं न्यायालोके दृश्यम । यथा चैतत्तत्वं तथा चिर्षिततट्टीकायां वक्ष्यामः । इदन्त्ववधेयम् - सूक्ष्मणुसूत्रनपार्पणया नित्यसुखाभिव्यक्तिक्षणस्वरूपो मोक्षः, व्यवहारनयनाधान्ये नित्यसुखस्वरूपः सः । प्रमाणार्पणया तु द्रव्यपर्यायोभयस्वरूप एवं स इति व्यक्तं लघुस्याद्वादरइस्यादी । प्रकृतं प्रस्तुमः - युक्तश्चैतत् = ज्ञानदर्शनचारित्रप्रकर्षहेतुकपरमानन्दप्राप्तिप्रतिपादनं पुक्तिसङ्गतमेव, ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वादिति । सम्यग्दर्शनस्य सम्यग्ज्ञननवाक्षपात, तत्सहचारित्वाच न पृथगुपादानमिति न दोषः । क्रियावादी शकते - नन इदं = सम्यग्ज्ञानक्रिययोः समुचित्य मोक्षहेतत्वं असिद्धम् = प्रमाणाऽप्रसिद्धम्, योगनिरोधरूपकर्मणः = शैलेदयवस्थाचरमसमयभारियांगत्रिककृत्स्ननिरोधरूपाया: क्रियाया एव साक्षाद्धेतुत्वात = अविलम्बेन स्टोनरत्वसामानाधिकरण्याभयसम्बन्धेन मोक्षजनकत्वात, तत्त्वज्ञानस्य : केरलज्ञानलक्षणस्य सम्यग्ज्ञानस्य त योगनिरोधात पूर्वमपि वह जीव परमानन्द को प्राप्त करता है. जिसे मोक्ष कहते हैं । सम्पग् ज्ञानादि से कृत्स्नकर्मक्षय होना युक्तिसंगत भी है, क्योंकि ज्ञान एवं क्रिया दोनों मिल कर मोक्ष के हेतु हैं। न नो अकेले ज्ञान से कभी मोक्ष होता है और न तो केवल क्रिया (झानशून्य) से । क्या अकेले आटे से रोटी बनेगी' या कंबल पानी से बनेगी ? नहीं । पानी और आटा मिल कर ही रोटी बनती है। ठीक वैसे ही ज्ञान एवं कर्म = सदनुष्ठान भी परस्पर मिलिन हो कर ही मोक्ष के कारण बन सकते हैं। ननु. । यहाँ यह शंका हो कि -> 'ज्ञान और क्रिया दोनों मिल कर दी मुक्ति के कारण बनते हैं, यह बात प्रमाण से असिद्ध है, क्योंकि योगनिरोधस्वरूप क्रिया ही मुक्ति का साक्षात्कारण है। तत्त्वज्ञान = केवलज्ञान नो पहले १. दृश्पनां दिव्यदर्शनट्रस्ट प्रकाशित भानुमतीरीका-प्रीतिदापिनीच्याज्योपते ब्यापालोके पृष्ठ-१०/२२ .

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363