________________
* मुक्तिस्वरूपमीमांसा * युक्तचैतत् ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वात् । लालु इदमसिब्दम, योगनिरोधरूपकर्मण एव साक्षादेतुत्वात, तत्वज्ञानस्य तु पूर्वमपि
- -- जालना sinariansar दु:खध्वंसयारक्याद् दु:खध्वंसे सुखध्वसत्वरूपानिष्टतावच्छेदकज्ञानस्य प्रवृनिप्रतिबन्धकत्वात् ।
कश्चित्तु विशिष्टदुःखसाधनध्वंस व मुक्तिरिति. तन्न, प्रायश्चित्तादावपि दुःखं मा भूदित्युद्दिश्यत्र प्रवृत्तेवु:खानुत्पादस्पत्र । प्रपोजनत्वात् । न च तस्या साध्यत्वं, योगक्षेमसाधारगजन्यतायाः प्रागभावेऽपि सत्त्वात् ।
आत्यन्तिकदुःस्वप्रागभावो मोक्षस्तस्य प्रतियोगिजनकाधर्मनाशमुखेन कृतिसाध्यत्वादित्यतिमन्दम्, प्रागभावस्य प्रनियोगिजनकत्वनियमेन मुक्तस्य पुनरावृत्तिप्रसगात् । सहिकारिविरहेण दुःखानुत्पादे तस्योत्तरावधिविधुरत्वनात्यन्ताभावत्वप्रसड़गात् ।
अपरे तु दुःखेनात्यन्तविमुक्तश्चरति श्रुतिबलेन दुःखात्यन्ताभाव एव मुक्तिः दुःखसाधनध्वंस एव स्वनिदुःखस्यात्य. नाभावसम्बन्धः स च साध्य एवेन्याहुः । तन्न, दु:खसाधनध्वंसस्य दुःखात्यन्ताभावसम्बकत्वं मानाभावान् ।
दु:खध्वंसस्ताम एव मुक्तिरित्वपि न, स्तोमस्य कथमप्यसाध्यत्वात् ।
त्रिदण्डिनस्त्यानन्दमयपरमात्मनि जीवात्मल्या मोक्ष इत्याहः । नत्र लयो यद्येकादोन्द्रियसूक्ष्ममात्रावम्धिनपञ्चभूतात्मलिकशरीरापगमस्तदा नामकर्मक्षय एव स इति कर्मक्षयरूपमोक्षबादिकक्षाप्रवेश: । यदि चोपाधिशरीरनाश औराधिकजीवनाशास्तदा तेन रूपेणाकाम्यत्वादपुरुषार्थत्वम्।
सुगतास्तु अनुपप्लवा चिनसन्ततिरपवर्ग इत्याहुः नदसत् अन्वयिद्रव्याभाचे बद्धमुक्तव्यवस्थानुपपतेः. सन्तानमा वान - वत्वात्, अतिशयाधायकत्वेनाभिमतादेव सहकारिचक्रान् कार्योत्तपत्तावकान्तक्षणभिंदेलिमचित्तसन्तती मानाभावान ।
स्वातन्त्र्यं मक्तिरित्यन्ये । तेषां स्वातन्त्र्यं यदि कमनिवृत्तिस्तदा सिद्धान्त एव । प्रकृतिनद्विकारांपधानचिलये पुरुषस्य स्वरूपेश्वस्थान मुक्तिरिति साङख्याः । जतिन चारुतया चकास्ति, स्वरूपावस्थानस्यात्मस्वरूपस्या साध्यत्वात, प्रकृत्यादिप्रक्रियायां मानाभाचाच ।
अग्रिमचित्तानुत्पाद पूर्ववित्तनिवृत्तिः मुक्तिरित्यन्ये तदपि न सम्यक, अग्रिमविनानुत्पादस्य प्रागभावरूपस्या साध्यत्वात, चित्तनिवृत्तेरनुद्देश्यत्वाच्च ।
आत्महानं मुक्तिरिति लोकायनिकाः, तन्न. वीतरागजन्माउदर्शनन्यायेन नित्यतया सिद्धस्यात्मन: सर्वथा हातुमशक्यत्वात्, आत्महानस्पानुद्देश्यत्वाच्च । नित्यनिरतिशयसुखाभिव्यक्ति: मुक्तिरिति तीतातिताः, तत्रेति नैयायिकादयः, नित्यसुरवे मानाभावादित्यधिकं न्यायालोके दृश्यम । यथा चैतत्तत्वं तथा चिर्षिततट्टीकायां वक्ष्यामः ।
इदन्त्ववधेयम् - सूक्ष्मणुसूत्रनपार्पणया नित्यसुखाभिव्यक्तिक्षणस्वरूपो मोक्षः, व्यवहारनयनाधान्ये नित्यसुखस्वरूपः सः । प्रमाणार्पणया तु द्रव्यपर्यायोभयस्वरूप एवं स इति व्यक्तं लघुस्याद्वादरइस्यादी ।
प्रकृतं प्रस्तुमः - युक्तश्चैतत् = ज्ञानदर्शनचारित्रप्रकर्षहेतुकपरमानन्दप्राप्तिप्रतिपादनं पुक्तिसङ्गतमेव, ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वादिति । सम्यग्दर्शनस्य सम्यग्ज्ञननवाक्षपात, तत्सहचारित्वाच न पृथगुपादानमिति न दोषः ।
क्रियावादी शकते - नन इदं = सम्यग्ज्ञानक्रिययोः समुचित्य मोक्षहेतत्वं असिद्धम् = प्रमाणाऽप्रसिद्धम्, योगनिरोधरूपकर्मणः = शैलेदयवस्थाचरमसमयभारियांगत्रिककृत्स्ननिरोधरूपाया: क्रियाया एव साक्षाद्धेतुत्वात = अविलम्बेन स्टोनरत्वसामानाधिकरण्याभयसम्बन्धेन मोक्षजनकत्वात, तत्त्वज्ञानस्य : केरलज्ञानलक्षणस्य सम्यग्ज्ञानस्य त योगनिरोधात पूर्वमपि
वह जीव परमानन्द को प्राप्त करता है. जिसे मोक्ष कहते हैं । सम्पग् ज्ञानादि से कृत्स्नकर्मक्षय होना युक्तिसंगत भी है, क्योंकि ज्ञान एवं क्रिया दोनों मिल कर मोक्ष के हेतु हैं। न नो अकेले ज्ञान से कभी मोक्ष होता है और न तो केवल क्रिया (झानशून्य) से । क्या अकेले आटे से रोटी बनेगी' या कंबल पानी से बनेगी ? नहीं । पानी और आटा मिल कर ही रोटी बनती है। ठीक वैसे ही ज्ञान एवं कर्म = सदनुष्ठान भी परस्पर मिलिन हो कर ही मोक्ष के कारण बन सकते हैं।
ननु. । यहाँ यह शंका हो कि -> 'ज्ञान और क्रिया दोनों मिल कर दी मुक्ति के कारण बनते हैं, यह बात प्रमाण से असिद्ध है, क्योंकि योगनिरोधस्वरूप क्रिया ही मुक्ति का साक्षात्कारण है। तत्त्वज्ञान = केवलज्ञान नो पहले १. दृश्पनां दिव्यदर्शनट्रस्ट प्रकाशित भानुमतीरीका-प्रीतिदापिनीच्याज्योपते ब्यापालोके पृष्ठ-१०/२२ .