Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 297
________________ ८३० मध्यमस्याद्वादरहस्य खण्डः ३ . का..१ *नयापदंशसंचाई: * सत्त्वादिति चे ? 1, न हि समकालोत्पतिकत्वेन समुच्चयोऽपि तु परस्परसहकारमाण । अधिक मत्कृत-जानकांसमुच्चयवादे । -* जयलता * सत्त्वात् योगनिरोधे एव उपक्षीणत्वन मोक्षं प्रत्यन्यायासिद्धत्वादिति चेत् ? न, न हि प्रक्रने समकालोत्पनिकत्वेन ज्ञानकर्मणा: समुच्चयः विवक्षितः अपि तु परस्परसहकारमात्रेण एव । तच्च द्वयोरग्यविशेष पवेति समुच्चित्य त्योः मक्षिकारणत्वमत्र्याइन्मेव । अब सांपयोगित्वात् ज्ञाननयक्रियानययो: विप्रतिपनिप्रदर्शनपूर्व स्थितपक्ष: नयोपदेशश्नाकैरव दयते । तदक्तं नत्र प्रकरणकारणव -> क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तच भूयस्यो मुक्तयो द्वयोः ॥१६९। क्रियेव फलटा पुंसां न ज्ञानं फलदं मतं । पतरसीमक्ष्यभोगज्ञो न ज्ञानात मुस्विता भवंत ॥१|| ज्ञानमेव शिवस्याच्या मिध्या-संस्कारनाशनात् । क्रियामात्र त्वमव्यानामपि ना दुलम भवत् ।।१३। नण्डलस्य यथा चर्म यथा नाम्रस्य कालिका | नदयति क्रियया पुत्र : पुरुषस्य तथा मलः ।।१३२।। बटरश्च नपस्वी च शूरचायकृतव्रगः । मद्यपा व सती चति राजन्न आयाम्यहम ।।१३३|| ज्ञानयन शीलहानश्च त्यागवान धनसङ्ग्रही । गुण्यान भग्यहीनश्च राज अझ्याम्यहम् ।।१४५|| इति युक्तिवशात्पाहरूभयोस्तुल्यकताम् । मन्वेश्याहानं देवादः क्रियायुग्ज्ञानम्ति ।।१३५|| ज्ञानं नुम्यं गुणस्थान क्षायांपशामकं भवत् । अपक्षत फलं पष्टगुणस्थानजसंयमम | ११३६॥ प्रायः सम्भवतः सर्वगन्धुि ज्ञानदर्शने । तन्त्रमादो न कर्तव्यो ज्ञान चारित्रवर्जिन ।।१३७ क्षायिक कंबलझानमा मुक्तिं ददानि न । नायनावि विद्याबन्छ लेश्यां शुद्धसंघमः ।।१३८।। व्यवहारे नपोज्ञानसंयमा मुक्निहेतवः । एक: शब्दर्जुमूत्र संयमो मोक्षकारणम् ।।१३५|| सङ्ग्रहम्न नयः प्राह गांव मकनः सदाशिवः । अनाभिभ्रमात्कण्ठवर्णन्यायाक्रिया पुन: ॥१४०|| अनन्तमर्जितं ज्ञानं त्यानाशानन्तविममाः । न चिनं कलयाप्यात्मा हानीमुदाधिकाऽपि वा ॥१४१॥ धावन्तोऽपि नया: सर्वे स्युर्भाचे कृतविश्नमाः । चारित्रगणलीनः स्यादिनि सर्वनयाश्रितः ||१५२ अधिकं तु मत्कृतज्ञानकर्मसमुचयवाद इति । तदुक्तं प्रकरणकृता नयामृनतरङ्गिण्या . "अन्न ज्ञानकम्मसमभगवाद स्वपरसमयविचार: कश्चिशिव्यत । तत्र मुमुकम्मल्यापारतन्त्रं तत्त्वज्ञानवृत्ति न ति विप्रतिपनः, विधिकाटिम्दयनाचार्याणां निषेधकोटिर्भास्करीयाणां, तत्र भास्करीयाणामयमाशय: - तीविशेषस्नान महादान-पम-नियमादिकम्र्मणां नि:श्रेयसकारणत्वं तावच्छन्दवलादेवानगम्यते, तत्त्वज्ञानव्यापारकचं तु तेषां नि: श्रेयसे जनवितव्य न नाबन्छब्द एवं चायापनि, तब तस्यौदासीन - त्यात् । न च साक्षात् साधननाव्या(वि): साधनता प्रतीत: परम्पराघटकव्यापारमविषाकृत्य न घटत इत्यपूर्ववाच्यतान्यायन शब्द एव वस्तुनः तत्त्वज्ञानव्यापारकनां बोधयितुं प्रगल्भत इति शङ्कापदं हदि निधयं, सामान्य शब्दान्यतमविशेषबाधेन त्यति. ॥ न तु विशेषान्तरम्पादिसितमपि विशिष्य बोधयनीति स्वभावात दष्टान्तस्यैवासम्प्रतिगनः । न च कर्मणामाशातरविनाशिन व्यापारो वश्यं स्वीकरणीयस्तत्र दृष्टेन नत्वज्ञानेने योगपनावदृष्टकल्पनाया अन्याय्यत्वात् , लायसहकृतानुपपनिरब नन्वज्ञानन्यापारकत्वे मानमिति यान्यं, तन्यज्ञानग्यापि व्यवहितलन तत्रापि कर्मणांन्दरद्वारावश्यकत्वात श्रेयसे द्वारद्वयकल्पने गौरवात, नि:श्रेयगे कर्मणामदृष्टद्वारा हतुत्वं तत्त्वज्ञानोत्पयनन्तग्मपि यमनियमाद्यनुष्ठानं स्यात् इति चन ? स्यादव, नदानीमपि मनुभाया अधिकारस्याक्षतेः, न च तचज्ञाननेच मोक्षजनकत्वान प्राथमिकतचन्नानादेव मोक्षोपपना क कानदानमिति शनीयं, "नित्यनमिनिकरव, कवाणी दरितक्षयम् । ज्ञानं च विमानीकर्वन्नम्यासेन तु पाचयेत् ॥ अभ्यायान पविज्ञान: कैवयं लभते नरः' इत्यादिपुराणेषु तदम्यासश्रवणात, श्रुनियत्र विपक्षबाधकतया प्रमाणमस्ते नथाहि "अन्य नमः प्रविशन्ति य १६ यै गुणस्थानक पर भी होता है फिर भी तब मक्ति की प्राप्ति नहीं होती है किन्तु योगनिरोधात्मक क्रिया में ही १४ में गुणस्थानक के अन में मोक्ष की प्राति होती है। मतलब कि ज्ञान ता क्रिया को उत्पन्न कर केही चरितार्थ हो जाता है। अन; मोक्ष के प्रति ज्ञान को भी बाण मान लेने की आवश्यकता नहीं है किन्तु केवल क्रिया को ही मोक्ष का हेतु कहना ठीक है' -। न. । तो यह ठीक नहीं है, क्योंकि ज्ञान और क्रिया समचिन हो कर मोक्ष को उत्पन्न करते हैं . इसका अर्थ यह नहीं है कि ज्ञान और क्रिया एक ही काल में उत्पन्न हो कर मुक्ति के कारण बनते हैं। उसका मतलब तो यह है कि ज्ञान एवं क्रिया परस्पर के सहकार से मुक्ति को उत्पन्न करते हैं । ज्ञाननिरपेक्ष क्रिया से या क्रियानिपक्ष ज्ञान से कर्ममक्ति नहीं होती है किन्तु मापेक्ष ऐसी क्रिया और ज्ञान से मक्ति होती है। परस्पर के सहकारी होने की वजह दोनों में सांपक्षता है। इस विषय में यहाँ जो कुछ कहा गया है वह नगण्य है । इस विषय का बड़ा विस्तार ता प्रकरणकारकृत ज्ञानकर्मममुच्चयबाट ग्रन्य में ज्ञातव्य है । आनन्द बी बात है कि मापन कार में यह बाट नयापदेवाटीका में संपूर्णतया उपलब्ध होता है ।

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363