________________
* रामरुद्रभट्ट नृसिंहशस्त्रिमताऽवेदनम्
एव, गन्धरूपस्य प्रतियोगिनः उपस्थितत्वेन त्वरितोपस्थितिकत्वलाघवात् ।
नन्वत्र सहभाव: स्वबहिर्भावेन वाच्यः, अन्यथा स्वेनैव स्वान्यथासिदयापत्तेः । तथा
Male
* जयला कै
नियतपूर्ववर्तिताकसहभूतं तृतीयमन्यथासिद्धमि' नि प्राप्तम् । तथापि पाकजगन्धे रूपाभावस्य कथं गन्धप्रागभावेन तृतीयान्यथासिद्धत्वमित्याशङ्कायामाहुः अवश्यक्लृप्तश्च अत्र = पाकजगन्धं गन्धप्रागभाव एवं गन्धरूपस्य गन्धात्मकस्य प्रतियोगिनः = गन्धप्रागभावप्रतियोगिन उपस्थितत्वेन ज्ञातत्वेन त्वरितोपस्थितिकत्वलाघवात् । रूपप्रागभावप्रतियोगिनां रूपस्यानुपस्थितत्वेनोपस्थितिकृत गौरवान्न रूपप्रागभावस्य पाकजगन्ध प्रति अवश्यक्लृप्तत्वमिति तृतीयान्यथासिद्धत्वम् । अग्रपि गन्धरूपथः समानकालो त्यत्तिकत्वेन गन्धरूपप्रागभावयोः तुल्यमबश्यक्त्वं तथापि अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन गन्धरूपकार्योपस्थित्यनन्तरं गन्धप्रात भावस्यैव शीघ्रमुपस्थितिः सम्भवति न तु रूपप्रागभावस्य तदुपस्थित रूपज्ञानसापेक्षत्वादित्युपस्थितिलाघवेन गन्धं प्रति गन्धप्रागभाव एव नियतपूर्ववर्तित्वेनावस्यक्लृप्तः । पाकजगन्धरूप कार्यापस्थित्यनन्तरं तु गन्धरूपप्रागभावयोर्युगपदेवीपस्थितिः सम्भवति, रूपपरावर्तकतेज संयोगस्यैव पाकपदार्थतया रूपोपस्थितस्यावस्यकत्वात् । तथा चापाकजस्थले गन्धं प्रति अवश्यक्लृप्तनियतपूर्ववर्तिना गन्धप्रागभावेनैव पाकजगन्धीत्पत्तिसम्भव तं प्रति रूपप्रागभावी - ऽन्यथासिद्ध:' (मु.रा.पू. २१९) इति रामरुद्रः ।
अवश्यक्त्वञ्चाच लघुत्वम् । तथा च लघुनियतपूर्ववर्तिनः कार्यसम्भवे तत्महभूतमन्यथासिद्धमिति फलिनम् । लघुत्वश्चात्रोपस्थितिकृतं शरीरकृतं च तत्र प्रथमं गन्धं प्रति रूपप्रागभावापेक्षया गन्धप्रागभाव गन्धात्मकप्रतियोगिज्ञानसत्वे शीघ्रं तदुप स्थितरिति पूर्वमुक्तमेव । द्वितीयञ्चनिकद्रव्यसमवेतत्वापेक्षा महत्त्वं । तत्र हि महत्त्वमवश्यवलुप्तं तेनानेकद्रव्यत्वमन्यथ सिद्धम् । न च वैपरीत्ये किं विनिगमकमिति वाच्यम्, महत्वत्वजातेः कारणतावच्छेदकत्वं लाघवात् । अत्रानेकद्रव्यत्वं नानेकद्रव्यसमवेतत्वं, तस्य केऽपि सत्वेन यणुकप्रत्यक्षापनः । नापि समवेतसमवेतद्रव्यत्वं, आत्मप्रत्यक्षानुपपत्तेः ॥ अणुभिव्यत्वं तदित्यपि न, अशुभिन्नद्रव्यत्वं द्रव्यत्वविशिष्टागुत्वं वेत्पन्नाऽविनिंगमेन कार्यकारणभावद्वयापत्तेः द्रव्यत्वाशुभिन्नत्वयरिकसम्बन्धेन वृत्तित्वाप्रसिद्ध्या उभयत्वावच्छिन्नस्य स्वरूपासम्भवाच । किन्तु महत्त्व द्रवत्वोभयत्वावच्छिन्नं तदिति बोध्यमिति ( मु.प्र. पू. २१९) नृसिंहः । न चैवं तृतीयं सम्बन्धकृतं लाघवमादाय दण्डादिनाऽवश्यकत्वेन दण्डरूपादेरित एवान्यथासिद्धी प्रथमान्यश्वासिद्धिवैयर्थ्यमिति वाच्यम्, सम्बन्धलाघवकूनावश्यकत्वस्यात्राऽप्रवेशादिति प्रथमान्यथासिद्धिनिरूपण एवोक्तत्वात् । अत एव तृतीयं दण्डत्वदण्डरूपाद्यपेक्षया दण्डे, स्वाश्रयदण्डसंयोगादिघटितपरम्पराया गुरुत्वादिति महादेववचनं प्रत्युक्तम्, अत्र वक्ष्यमाणचतुर्धान्यथासिद्धपूर्वा तप्रथमान्यधासिद्धवैयर्थ्यापत्तेः ।
=
I
-
कन्चिच्छङ्कृतं ननु इति । चेदित्यनेनास्यान्चयः । अत्र = तृतीयान्यथासिद्धलक्षणवरे, अवश्यवलृप्तनियतपूर्ववर्तिनः सहभावः स्ववहिर्भावेन = लघुनियतपूर्ववृत्तिव्यतिरेकेण वाच्यः = स्वीकार्य:, अन्यथा = स्वावह्निभविनापि लघुनियतपूर्ववृनिसह भावीपगमे, स्वेनैव डादिनैव स्वान्यथासिद्धयापत्तेः = स्वस्य दण्डादेः तृतीयान्यथासिद्धत्वप्रसङ्गात् । न हि स्वस्मिन स्वसहभूतत्वं न वर्तत इति कचिद दृष्टं श्रुतं वा । बटं प्रति लघुनियतपूर्ववृत्तिदण्डादिसहभूतस्य दण्डदः तृतीयान्यथासिद्धत्वापनिरित्यर्थः । ततश्च स्वचभिविनय सहभूतत्वमुपादेयम् । तथा च लघुनियतपूर्ववृत्तित एव कार्योत्पत्तिसम्भव तद्भिन्नं तत्र तृतीयमन्यथासिद्धमित्यर्थः प्रकृत कार्य के प्रति अन्यधामिद्ध है । पाकज गन्ध के प्रति अवश्यक्लृप्त गन्धप्रागभाव ही है, क्योंकि गन्धप्रागभाव का प्रतियोगी गन्ध उपस्थित ज्ञात होने से गन्धप्रागभाव के ज्ञान में उपस्थितिकृत लाभच है । 'गन्ध के प्रति कौन कारण है ! इस प्रश्न के प्रत्युत्तर में रूपप्रागभाव को कारण नहीं बताया जा सकता, क्योंकि रूपप्रागभाव का प्रतियोगी रूप अनुपस्थित है। इसलिए रूपप्रागभाव की पाकजगन्ध का कारण मानने में उपस्थितिकृत गौरव है। जब कि रूप की अपेक्षा प्रतियोगिस्वरूप गन्ध की शीघ्र उपस्थिति होने से गन्धप्रागभाव को ही पाकजगन्ध का कारण माना जा सकता है। उससे रूपप्रागभाव अन्यघासिद्ध हो जाता है ।
नन्वत्र । यहाँ यह शंका होने का अवकाश है कि लघुनियतपूर्ववर्ती का सहभाव जिस तृतीय अन्यथासिद्ध में विवक्षित है वह सहभाव स्वबहिर्भाव से यानी लघुनियतपूर्ववर्ती से भिन्नत्वेन ही कहना पडेगा अर्थात् लघुनियतपूर्ववृत्ति से भिन्न तृतीय अन्यथासिद्ध है। अगर ऐसा न कहा जाय तब तो अपने से ही अपने में तृतीय अन्यथासिद्धि की आपत्ति आयेगी । जैसे घट के प्रति लघुनियतपूर्ववृनि दण्डादि से ही घटोत्पत्ति मुमकिन होने से दण्डादि का सहभूत वही दण्डादि घट के प्रति अन्यथासिद्ध बन जायेगा अपना सहभाव = मवृत्तित्व अपने में रहता ही है। इसलिए स्वहिर्भाव से सहभाव की विवक्षा