Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 321
________________ ११ प्रति रूपप्रागभावस्यान्यथासिद्धत्वविचा मि'त्यर्थोऽपि निरस्तः, गन्धप्रागभावस्येव रूपप्रागभावस्यापि पृथगन्वयादिमत्त्वात् । पृथमित्यादिना स्वावच्छेदकानवच्छिन्नेत्यादिविवक्षणमपि निरस्तम्; मन्धत्वावच्छेदेनाउप्युभयोरन्वयव्यतिरेकसम्भवात् । अत्राहुः 'अन्यत्र क्लुप्ते' त्यस्य 'अवश्यक्लृप्ते 'त्यर्थ: । अवश्यक्लृप्तश्चात्र गन्धप्रागभाव ॐ गयलता ॐ रेकशून्यत्वेन तृतीयान्यथासिद्धत्वं इत्यर्थोऽपि निरस्तः पाकज्जगन्धं प्रति क्लृहनियतपूर्ववर्तिनां गन्धप्रागभावस्येव तं प्रति क्लुप्त नियतपूर्ववर्तिनो रूपप्रागभावस्यापि पृथगन्वयादिमत्त्वात् स्वनरज्ञानविरहयुक्ताज्ञातत्वशून्यान्वयव्यतिरेकप्रतियोगित्वात विशेषणाभावप्रयुक्तविशिष्टाभावान्न रूपप्रागभावस्य पाकजेगन्धं प्रति तृतीयान्यथासिद्धत्वं स्यादिति । न च स्वातन्त्र्यस्वरूपं पृथक्त्वनुपा देयमिति वाच्यम्, गन्धप्रागभावं विद्ययाऽपि जलादात्तिक्षणावच्छेदन रूपप्रागभावस्य सत्वेन स्वतन्त्रान्वयव्यतिरेकप्रतियोगित्वस्य रूपप्रासगावेनपायात् । ततः शरान्धे रूपप्रागभावस्य कारणत्वापत्तिरिवेति नन्वाशयः । एबव = परकजगन्त्रं प्रति रूपप्रागभावस्य पृथगन्वयव्यतिरेकप्रतियोगित्वप्रतिपादनेन च निरस्तमित्यनेनास्थान्वयः । पृथगित्यादिना स्वावच्छेदकानवच्छिन्नेत्यादिविवक्षणमपि । ततश्च पृथगन्वयव्यतिरेकराहित्ये सत्यन्यत्र क्लृप्तनियतपूर्ववर्तिताकसहभूतं तृतीयमित्यस्य स्वावच्छेदकानवच्छिन्नान्वयव्यतिरेकशून्यत्वं सन्यन्यत्र क्लृप्तनियतपूर्ववर्तिताकसहभूतं यत्नतृतीयमन्यथासिद्धमित्यर्थः प्राप्तः । यथा तद्भटत्वानवच्छिन्नान्वयव्यतिरेकशून्यस्य तटं प्रति क्लृप्तनियतपूर्ववर्तिनासहभूतस्य तद्रासभस्य ततेऽन्यथासिद्धत्वमित्यादिविवक्षणमपि निरस्तम्, गन्धत्वावच्छेदेनापि उभयोः = गन्धरूपप्रागभावयोः अन्वयव्यतिरेकसम्भवात् पाकजगन्धत्वानवच्छिन्नान्वयव्यतिरेकशून्यभिन्नस्य पाकजगन्धं प्रति क्लृप्तनियतपूर्ववर्तिताकगन्धप्रागभावसह भूतस्य रूपप्रागभावस्य पाक्रजगन्धत्वावच्छिन्ने तृतीयान्यधासिद्धत्वानायनेस्तदवस्थत्वात् । तथापि पाकजगन्धं प्रति गन्धप्रागभावेन रूपप्रागभावस्य तृतीयान्यवासिद्धत्वस्वीकार तु अवयवसनियतपूर्ववर्तितांकन पाकजरूपप्रागभावेन गन्धोत्पनिसम्भवे रूपप्रागभावेनैव गन्धप्रागभावस्य कुतो नान्यधासिद्धिः स्यात् तुल्ययोगक्षेमत्वात् । एतेन अपाकजस्थले सन्धं प्रति गन्धप्रागभावस्यैव हेतुता क्लृप्ता न तु रूपप्रागभावस्येति न रूपप्रागभावेन गन्धप्रागभावः पाकज| गन्धेऽन्यथासिद्ध इति निरस्तम्, अपाकजगन्थस्थलेऽपि गन्धं प्रति रूपप्रागभावस्यैव हेतुता क्मा न तु गन्धप्रागभावस्येति | न गन्धप्रागभावेन रूपप्रागभावः पाकजगन्धेऽन्यथासिद्ध इत्यस्यापि सुवत्वात् । किञ्चानेकद्रव्यत्वादन्यत्र महत्त्वस्य क्लृप्तनियतपूर्व वाभावेन तस्य प्रत्यक्षे महत्त्वेनान्यथासिद्धत्वं न स्यादित्यपि कश्चित् । नव्यनैयायिका अत्राहु: तृतीयान्यथासिद्धलक्षणपदकस्य 'अन्यत्र क्लृप्ते' त्यस्य 'अवश्यक्लृप्त' इत्यर्थः । ततश्च अवश्यक्त की प्रतियोगिता होने से रूपप्रागभाव में पृथगन्वयव्यतिरेकशून्यत्व विशेषण नहीं रहना है। अतएव विशेषणविशिष्ट तृतीयान्यथानिद्धिलक्षण की भी रूपप्रागभाव में प्रवृत्ति नहीं होने से पाकज गन्ध के प्रति रूपप्रागभाव की कारणता की आपत्ति का परिहार नहीं किया जा सकता | एवञ्च । अतएव यहाँ यह वक्तव्य भी कि पृथक् का अर्थ है स्वावच्छेदकानवच्छिन्न । अर्थात स्वावच्छेदकानवच्छिन्न अन्वयव्यतिरेक की प्रतियोगिता से रहित होते हुए जो चलृप्तनियतपूर्ववृनिसहभूत हो वह प्रकृत कार्य के प्रति अन्यथासिद्ध है। जैसे तदुघट के प्रति पूर्ववृत्ति तद्रासभ में कार्यतावच्छेदकत्वानयच्छित्र अन्वयव्यतिरेक की प्रतियोगिता नहीं होने से एवं क्लृप्तनियतपूर्ववृत्तिदण्डादि के सहभुत होने से तद्रासभ (विशेष गंधा) तदुद्घट के प्रति तृतीय अन्यथासिद्ध है' निरस्त हो जाता है, क्योंकि गन्धप्रागभाव एवं रूपप्रागभाव में रान्यत्याचच्छेदेन भी अन्वय एवं व्यतिरेक की प्रतियोगिता मुमकिन है । गन्ध की उत्पत्ति जहाँ होती है वहाँ गन्धप्रागभाव और रूपप्रागभाव दोनों पूर्व क्षणावच्छेदेन अवश्य विद्यमान ही होते हैं। अतः पाकजगन्थत्व से. जो विवक्षित कार्यतावच्छेदक है. अनवच्छिन्न अन्वयव्यतिरेक की प्रतियोगिता भी रूपप्रागभाव में मुमकिन होने में पाकजगन्धवानवच्छिन अन्वयव्यतिरेक प्रतियोगिता का अनाथय न होने की वजह रूपप्रागभाव में पाकज गन्ध के प्रति तृतीय अन्यथासिद्धत्व का उपपादन नहीं किया जा सकता । या तृतीय अन्यथासिद्ध के लक्षण का परिष्कार उत्तरपश्न :- अत्राहुः | आपका यह वाणीविलास ठीक नहीं है, क्योंकि 'अन्यत्र क्लुप्त' का अर्थ है अवश्यक्लृप्त यानी लघु । तब तृतीय अन्यथासिद्ध का लक्षण यह प्राप्त होगा कि लघुनियतपूर्ववर्ती से ही कार्य की उत्पति सम्भव हो तो तत्मभूत

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363