Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 300
________________ * सिद्धसेनदिवाकरवचननात्पर्याविष्करणम * * जयलता - कुतो नान्यथासिद्भिः १ अथ कर्मणो भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वानान्यथासिद्धिः, न हि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात. सेन बिनापि कर्मण एव तदुताश्च । न च वासुदेवादीनां कायन्यूहश्रवणातत्त्वज्ञानन कायन्यूहमुत्पाद्य भागद्वारा कर्मक्षय इत्यपि साम्प्रतम्, तप:प्रभावादेव तत्त्वज्ञानानुत्पादऽपि कायव्हसम्भवान, भोगजननार्थ कर्मभिरवयं तत्कायंनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, योगपद्यं च कायानां नजनककर्मस्वभावात तपःप्रभावाद्वेनि । न च "ताचंदवास्य चिरं पावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन'' इति श्रुती तावदेवास्य उत्पन्न्तत्त्वज्ञानस्य चिरं विलम्बो यावन्नोत्पन्नकर्मणा विमोक्षः । अध सम्पत्स्यते कैवल्येन भोगेना(न)क्षपयित्वेति शेषः इति व्याज्यानाद्भोगस्य तत्वज्ञानाच्यागारत्वं युक्तमेव । न व शेषदाने मानाभावः सत्यपि ज्ञाने कविस्थाने क्लप्तसामान्यस्य भीगम्यंत्र नामाकत्वेनानेपादिति वाच्यं तत्त्वज्ञाने सति तत्वज्ञानदशायां न मोक्षः किं तु तदपि म्रक्षण इत्यर्थनाप्युपपत्तेरिति चेत् ? मैचं, कर्नगा भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वं, भौगम्य तत्त्वज्ञाना(न)च्यापारत्वात, न च तन्त्रज्ञानं विनापि भागेन कर्मना व्यभिचार:, कर्मणागभावासयत्तिकर्मनाशे युगपद्भांग या व्यभिचाराभावादिति मणिकतैयाक्नवत. अस्मसिद्धान्तेऽपि नागार्थिप्रवृत्ती नाश्यनिश्रयविधयेव केवलज्ञानस्य कर्महताचमनपायं । तदुक्तं नियुक्त्ती समुद्घाताधिकार "पाऊण यणिज्ज अइबहुअं आऊरं च थोवागं । कम्म पडिलेह बचंति जिणा समुग्घायं" ।। अत्र क्त्वा प्रत्ययचलादेव नियतपौर्चा पर्यस्याधीचानन्यथासिद्भत्वस्य प्रतीत: कारणत्वलामः । अन्यदप्याभोगवीर्यस्यैव केवलिन; कर्मक्षयहेतुत्वादाभोगान्धिनवीय्यत्वेनेच वार्यान्विताभोगत्वेनागि हेतुत्वादुक्त्तार्थसिद्धिः । __यत्पुन; - "दोषपक्निमंतिज्ञानादकिञ्चिदपि केवलात् । तम:प्रचपनिःशेषविशुद्भिफलमेव तत् ॥ (सिद्धमेनसूरकृतद्वात्रिंदिशकाप्रकरणम-१९/१४)" इत्याज्ञानरकाफिश्चिकर भले सोषलांकन पकापिक्षया, न तु मानां भवोपग्राहिणां क्षपणरूपकार्यमाश्रित्य, तत्तद्व्यापारस्य तदा जागरूकत्वात् । यदि च स्वरूपशुद्धिग्राहकनयन केवलज्ञानम्य निर्मापारत्व स्वीक्रियते तदा यथारख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तं युक्तं, समुद्घानादिना कर्मवएणव्यापारस्य योगविशेषेणैव वक्त्तुं शक्यत्वात् ।।१।। मुक्तिबन्धहेतुविवेन फलशुद्धिग्राहकनयेन तन्न चारित्रहतुत्वा। १ ता)भ्युपगम्यमानो(? ना) ज्ञानहनुतामपि न ब्याहन्ति ||२|| अनन्त (र)कारणग्राहकनयेन तब चारित्रमेव हंतरिति चेन, न, उत्पन्नावनन्तरत्वस्य यधाज्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात, व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यचिनिगमात् ।।३।। एतेनाक्षेपककारणग्राहकनयेन "जम्हा दसणनाणा' इत्यादिवचनाचारित्रमंत्र मुक्तिहेतुरित्यपि निरस्तं, आक्षेपकत्वं हि "स्वेतरसकलकारपसमवधाननियतसमवधानकत्वं'. | तच यधाख्यात इव केवलज्ञानेश्पीत्यविशेषात, आयोपशमदशायानप्यनुनबन्धकादिचारित्रव्यावृत्तजानिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोदुवंभावितत्वज्ञानस्याक्षेपकत्वाविझषात ॥१॥ मुख्यैकशेषनयेन चारित्रमेवोत्कृष्यत इति चेत ? न, तत्र मुख्यत्वस्यैव चिनिगन्तुमशक्यत्वात् ।।५|| पुमर्थग्राहकनयन क्रियायामंव मुख्यत्वं विनिगम्यत इति चेत् ? न. परमभावग्राहकनयेन ज्ञान एवं तद्विनिगमनायाः सुवचत्वात् ''जं सम्मति पासहा तं मोणं ति पासहा'' इत्यादिवचनात् ||६|७कारकसम्यकत्वशरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृयत इति चेतन, "जं अन्नाणी कम्मं खबई: इत्यादिवचनार मन्यक्रियाशीरनिर्वाहकल्वनयेन ज्ञानेन्प्युत्कर्षस्य वक्त्तुं शक्यत्वान ।।८||५|| पलेन "णिन्यायस्स चरणस्सुवघाए नागदंसपणवहावि'' इत्यादिरचनात ज्ञाननाशच्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्वचत्वात् ॥१०|| व्यापारग्राधान्यग्राहकक्रियानयेन चारित्राकर्ष इत्युक्नावपि दर्शनप्रधानग्राहकज्ञानतयेन ज्ञानोत्कर्ष: स्वच एवं ॥शशा दृष्टान्ती चात्र पाइग्वन्धी तयोरन्यतरस्याकिश्चित्करत्वेन संयोगपक्ष एवं श्रेयान् । न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षप्गभाविचारित्रनेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शनीचं, | कुर्वपक्षणस्य सहकारिसमवधाननियतत्वन तत्कालीनज्ञानपास्यापि मुक्तिहेतुत्वात् । पक्षात्युनोत्पनिपक्षे बीजपाध: पबनादीनामंत्रत्रोपादानत्वेनान्यत्र च निमित्तत्वेम हेतुत्वमिति चारित्रक्षणस्य नुकनावुपादानत्वन हेतुत्वात् विशेष इत्यप्यसाम्प्रनं, ज्ञानादिसंचलितमुक्तिक्षणे संबलितक्षणस्यैव हेतुत्वात्तचातन्यावृत्या शक्तिविशेषादिना चेत्यन्यदतत, कथं तर्हि "सहजसुआगं पण निवागं संजमो वेत्र'' इति नियुक्तिवचनश्रद्धानवतां तेषां कुर्वद्रूपक्षणावगाहित्वात नत्र चैकान्नस्यानुपदमंच निरस्तत्वादित्याशनीय, एकैकस्य शतभेदत्वेनाक्षेपककारणत्वरूपस्थूलापेक्षयैव तदेकान्ताभिधानापपने: । अत एव शैलेश्यन्तक्षणभाविधमहतुत्वमिति विशुद्धैवम्भूनाभिप्रायेणैवास्माभिस्तत्र तत्र समर्थित्म् । ___ यत्तु मिथ्याशी मिथ्याज्ञानोन्मूलनद्वारा तत्वज्ञानमंत्र मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मन:प्रणिधानरूपाया; क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्वज्ञानं हेतुरिति चेत् ? तीदृष्टपरिकल्पनमन्त | मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकाया लंके दृष्टत्वात्, अदृष्टकल्पने वाऽऽगमानुसारेण ज्ञानदत |

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363