________________
अन्तसहस्रीतात्पर्यविवरण जनतर्फसंवादः *
८३०
अन्ये तु
अनन्यथासिदनियतपूर्ववृत्तित्वं तत् ।
ॐ जयलला कै
कार्यत्र्यतिरेकस्तत्तस्त्र कारणमित्येवं योगक्षेमसाधारणस्य कारणत्वस्य लक्षणं वाच्यम् । भवति हि चक्रादिसमूह समापारदण्डसत्त्वेऽग्रिमक्षणं घटसत्त्वं सत्र्यापारदण्डव्यतिरेके चटव्यतिरेक इति । इत्थञ्च समृहान्वयव्यतिरेकग्रहानन्तरं प्रत्येकान्वयव्यतिरेकग्रहस्य प्रत्येककारणता ग्राहकत्वं नाप्रामाणिकं न वा नियतान्वयव्यतिरेकव्यङ्ग्यस्य परिणामविशेषस्य कारणतात्वमप्रामाणिकमिति व्यक्तमेव अष्टसहस्रीतात्पर्यविवरणे । न चातिरिक्तस्य परिणामविशेषलक्षणस्य कारणत्वस्याऽसिद्धिरिति वाच्यम् इष्टसाधनत्वादिज्ञानकारणतावच्छेदकतयाऽतिरिक्तस्यैव कारणत्वस्य सिद्धेरिति व्यक्तमेव जैनतर्क ।
1
अन्ये = नैयायिकाः तु, 'बदन्ती' त्यनेनास्याऽनुसंहितापटेनान्वयः । अनन्यथासिद्धनियतपूर्ववृनित्वं = अन्यथासिद्भिद्युन्नत्वं सति नित्वं सति पूर्ववर्तित्वं तत् कारणत्वम् । दण्डत्वादिवारणायान्यधासिद्धिशून्यले सनीति टत्वावच्छिन्ननिरूपितान्यत्र क्लृप्त्याद्यन्यथासिद्धिशून्य तद्वारमै तिव्याप्तिवारणाय नियतेति । घटस्य घटत्वानिरूपितान्यत्रक्लुत्याद्यन्यथासिद्धिशून्यतया घटत्वावच्छिन्ननिरूपितव्यापकत्ववत्तया च घटत्वेन स्वस्य स्वकारणत्वापत्तिवारणास पूर्ववृत्तीति । अत्र संयोग घटं प्रति दण्डस्य न हेतुना, भूतलादावपि संयोगेन घटत्वेन तत्र संयोगेन दण्डाभावान् किन्तु संयोगसम्बन्धावच्छिन्नोत्पत्त्यवच्छेदकतासम्बन्धेन । तथा च तत्सम्बन्धन कार्याधिकरणनिष्ठात्यन्ताभावाऽप्रतियोगितघटितं घटकारणत्वं दण्डस्य वाच्यम् । तदपि न सम्भवति, घटोत्स त्युत्तरकालावच्छेदेन तेन सम्बन्धेन पदाधिकरणं दण्डाभावसत्त्वात् । अतः कार्याधिकरणवृत्त्यभावे कार्याध्यवहितप्राकालावच्छेद्यत्वमपि निवेशनीयम् । न च तथापि कार्याधिकरणे चक्रे दण्डाभावस्य कालिकसम्बन्धन वर्तमानतया दण्डं व्याप्तिरिति वाच्यम्. वर्तमानत्वस्याऽभावीयदैशिकविशेषणता सम्बन्धावच्छिन्नवृत्तित्वस्य विवक्षणात् । न चैवं सम्बन्धान्तरारच्छिन्नप्रतियोगिताकदण्डाभाचस्प तेन सम्बन्धेन चक्रे सत्त्वादव्याप्तितदवस्थ्यमिति वाच्यम् प्रतियोगितायां कारणतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशात् । न च तथापि दण्डादः विशिष्टाभावी भयाभावमादायाऽव्याप्तिरिति वाच्यम् अप्रतियोगित्वशब्देन प्रतियोगितानवच्छेदकधर्मवत्त्वविवक्षणात् । न चैवं सति पृथक पूर्ववृत्तित्वविशेषणं व्यर्थमिति वाच्यम् इष्टापनेः एतादृशव्यापकत्वलाभायच तदुपादानात् । तथा च संयोगसम्बन्धावच्छिन्नोत्पत्त्यवच्छेदकत्वसम्बन्धेन घटत्वावच्छिन्नाधिकरणे घटा व्यवहितप्राकुकालावच्छेदेन देशिकविशेषणतासम्बन्धेन वर्तमानी योऽभावः तादृशाभावीय कारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकधर्मवत्त्वं दण्डनिष्टकारणत्वमिति फलितम् ।
★ नन्वेवमपि तादृशप्रमेयत्वरूपधर्ममादाय रासभादेः कारणत्वापत्तिः, रासभादेः तादृशप्रमेयत्वरूपधर्मवत्त्वेऽपि तेषामन्यथासिद्धत्वाभावात् हेतुतापनिरिति चेन, अन्यथासिद्ध्यनिरूपकत्वेनाऽपि धर्मस्य विशेषणीयत्वात् संयत्व द्रव्यत्वादीनां दण्डत्वयापकधर्मत्वन पामन्यथासिद्ध निरूपकत्वात् । न चैवमपि रासभत्वादीनामपि अन्यथासिद्ध्यनिरूपकत्वादेव तेन रूपेण रासभादीनां कारणत्वापत्तिहो जाता है कि घट की अपेक्षा कपाल में जरूर कोई परिणामविशेष रहता है । वही घटकारणतापद से व्यवहर्तव्य है । यह स्याद्धादियों का सिद्धान्त है ।
* नैयायिकांमत काढणता एवं अन्यथासिशि का निस्पण
अन्य । यहाँ नैयायिकों का यह कथन है कि कारणता दूसरा कुछ नहीं है किन्तु अनन्यासिद्धनियतपूर्ववृत्तिता ही कारणता है । जैसे कि घट के प्रति दण्ड अनन्यथासिद्ध एवं नियत पूर्ववर्ती होने से aur घटकारण कहा जाता है । यदि अनन्यभासिद्धत्व का कारणता के शरीर में निवेश न किया जाय तब तो दण्डरूप, दण्डत्य, आकाश आदि में भी घटकारणता के स्वीकार की आपनि आयेगी, क्योंकि वे भी नियमेन घटोत्गादपूर्ववर्ती हैं। उसके निवारणार्थ अनन्यथासिद्ध ऐसा कहा गया है। कार्यात्पत्ति से अव्यवहित पूर्ववर्तिना तो कदाचित आनेवाले सभ (भा) में भी हो सकती है तो उसे भी घटोत्पत्ति में कारण कहना होगा। अतः इस अतिव्यानि के निवारणार्थ 'नियत' ऐसा कहा गया है। यदि पूर्ववर्ती न कहा जाय तब तो अनुत्पत्र या मृत कुलालादि में भी साम्प्रत काल में उत्पन्न होनेवाले घर की कारणता का व्यवहार होने की आयेगी । अतः तत्रिवारणार्थं पूर्ववर्ती ऐसा कहा गया है। अतः अन्यथामिद्धिशून्यत्वे सति नियतले सति कार्याव्यवहितपूर्ववृत्तिता की ही कारणता कहना संगत है। यहाँ 'अन्यासिद्धिशुन्यले सति' ऐसा जो कहा गया है उसके घटक अन्यथासिद्ध के पाँच प्रकार है । उसमें पहला अन्यथासिद्ध वह है जो येन सह कार्य पूर्ववृत्तित्वग्रह का आश्रय हो । जिसका किसीके साथ ही कार्य के प्रति पूर्ववृतित्व हो, न कि स्वतंत्र वह प्रथम अन्यथासिद्ध है। अर्थात किसी कार्य के प्रति जिस वस्तु का अन्नप एवं व्यतिरेक स्वतन्त्ररूप में नहीं बन सकता है, अपितु कारण को लेकर ही जिसके अन्वयव्यतिरेक का निश्व जिस कार्य के प्रति किया जाय उस कार्य के प्रति यह वस्तु अन्यथासिद्ध है । जैसे घट के प्रति रूप घट के प्रति दण्डरूप का