________________
८.३४ मध्यमस्याद्वादरहस्ये सदः ३
का. १५ * ज्ञान कर्मणोर्मुक्ती तुल्यदेव हेतुता
नन्वत्र किं कारणत्वमिति चेत् ? नियतान्वयव्यतिरेकव्यङ्ग्यः परिणामविशेष इत्यवेहि ।
ॐ जयलता बै
कर्म्मणोऽपि मलदायद्वारा मुक्तिहेतुत्वकल्पनमेव ज्यायः तथा वाभ्यधादासुरोऽपि वासिष्ठे "तन्दुलस्य पथा च यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा नले" ||१|| इत्यादि । किञ्च विहितत्वेन गुण्यपापक्षयान्यतरहेतुत्वव्यामस्तत्त्वज्ञानस्य कर्म्मतुल्यत्वं । न च चिकित्सादावेव व्यभिचारः समुविदितले त्यामी व्यभिचाराभानादिति पृष्टिशुद्धयनुबन्धद्वारा ज्ञानकर्म्मणीर्मुक्त तुल्यवदेव हेतुतया समुच्चयपक्ष एक अनाविल इति सिद्धम (जयी टीका, पृ.९७ /१०२)
ननु निखिलेषु लौकिकेष्वलौकिकेषु च कर्मादिषु तत्तत्फलस्य कारणत्वं निर्णयन्त एवं सन्तः प्रवर्तन्ने न तु तदपलपन्तः । तत्र किं नाम कारणत्वमभिप्रेतं यदवच्छेदकावच्छिन्नसमुदाय: सामग्रीति श्रोच्यते मनीषिभिः ? न तावत् तत्तत्फला व्यवहितपूर्वसम्म रासभादावतिप्रसङ्गात् । नापि नदगावप्रयोजकीभूताभावप्रतियोगित्वं तत् यतः प्रयोजकत्वं हि न व्यापकत्वम् घटारम्भकसंयोगादिकं प्रत्यपि घटादेर्जनकत्वापत्तेः । नाऽपि स्वरूपसम्बन्धविशेषः प्रमाणाभावात् । दण्डाभावयुक्ती घटाभाव इत्यादिप्रतीती दण्डाभावप्रतियोगिजन्यप्रतियोगिकत्वादिलक्षणस्य दण्डाभावप्रयुक्तत्वस्य यदाभावेऽवगाहनातू, अन्यथावस्यकतया स्वरूपसम्बन्धविशेषमेव कारणत्वं किमिति न ब्रूपे ? न चात्र निर्भर: कर्तव्यः । स हि स्वरूपसम्बन्धविशेषी न कारणस्वरूपः तत्तदवच्छेदकी भूतभर्मस्वरू वा, तन्मात्रग्रहेऽपि कारणत्वात्ययात् दण्डः कारणमित्यादिसहप्रयोगानुपपतेश्च ।
=
कव प्रकृतहेतुग्रहे स्वहेतुत्वग्राहकापेक्षायामात्माश्रयोऽन्यहेतुत्वग्राहकापेक्षायां च परस्पराश्रय इति समुचितज्ञानक्रिययोः मोक्षकारणत्वाभिधानमयुक्तमित्याशयेन शङ्कते ननु अत्र = ज्ञान - कर्मणोः समुचित्य मोक्षकारणत्वप्रतिपादने किं कारणत्वं कारणत्वपदप्रतिपाद्यमिति चेत् ? उच्यते, नियतान्वयव्यतिरेकव्यङ्ग्यः परिणामविशेष एव कारणत्वपदार्थ इत्यदेहि । न च स्वाश्रयादिप्रसङ्गः यतः समूहान्वयव्यतिरेकाभ्यां समूह कारणत्वग्रहे तदिनरगृहीततत्कार्यं कारण नाकसमूहसन्ये यदुव्यतिरेकेऽवश्यं कार्यव्यतिरेकस्तावत्समूहसत्त्वं तत्सत्त्वं चावश्यं तत्कार्य सत्त्वमित्यन्वयव्यतिरेकयोर्ग्रहस्य विशिष्य तत्कारणत्वग्राहकत्वे दोषाभावात् ।
यत्तु स्व-स्वन्यायाऽभिन्नासु पावतीषु व्यक्तिषु सतीषु सव्यापारयवच्छिन्नाधिकरणक्षणोत्तरक्षरी यादवच्छिन्नाधिकरणत्वं तावतीषु व्यक्तिषु सतीष्वेव सव्यापारयदवच्छिन्नानधिकरणक्षणांतरक्षणं यदवचित्रानधिकरणत्वं तदयन्त्रितं प्रति तदेव जनकत्वम, आकाशाभाकाले रासभादेर्घदादानुभयसत्त्वान सतीष्येवेत्यन्तम् । इत्थञ्च यावतां सत्त्वं रासभाधिकरण क्षणोत्तरक्षणे घटसत्त्वं तावतां सत्त्वं तं विना घटासत्त्वं नास्तीति नातिप्रसङ्गः । घटसत्त्वकालीनचावदृश्यतिनिविष्टदण्डादिसत्वकालेऽसन्नरयाऽसम्भवात् भिन्नास्त्रित्यन्तम् । न च मङ्गलाभावरूपविघ्नहेतुमति मङ्गलतदुच्याप्येतरयावदविघ्नहेतुसमवधानकाले मङ्गलमन्वस्यासम्भवात् स्वाभावभिन्नास्वित्यपि विशेषणीयमिति वक्तव्यम्, स्व-स्वव्याप्यंतरयावदुव्यक्तिसत्त्वं मङ्गलाचे विघ्नप्रागभावाभावस्य सत्त्वेन तदविशेषणानीचित्यात् । नत्र स्वस्वस्याप्येतरयावदविघ्नहेतुत्वेन निवेश इति, तन चारु, यावतां सच्चे दण्डसचे घटत्वं तावतां सत्त्वे दण्डासत्त्वे घटासत्त्वस्यासम्भवान् घटप्राक्कालोत्पत्तिकानामुदासीनानन्तसंयोग-विभाग- ततदङ्कुरा दीनामन्यदाऽभावान्, वाक्तपदस्येच्च्छी गृहीत यावत्परत्वे रासभातिप्रसङ्गात् चक्रादिवाबत्सवे रामसत्वं दण्डसमधाने घटत्वात्तदभावसमवधानं घटासत्त्वान । तस्माद् यादृशसमूहसत्त्वं सव्यापारयत्सत्त्वेऽग्रिमक्षणेऽवश्यं कार्यं तादृशसमूहसत्त्वं सव्यापारयद्व्यतिरके चावश्यं
कारणतास्वरूपविचार
यहाँ यह शंका हो सकती है कि 'समुचित = परस्परसहकारी ज्ञान एवं क्रिया में मोक्ष की कारणता का प्रतिपादन किया गया मगर वह कारणता किस्वरूप है ? इसका निरूपण तो नहीं किया गया है। अतः कारणता का क्या स्वरूप है? यह बताइए' <- इसके समाधानार्थ प्रकरणकार श्रीमद कहते हैं कि कारणता परिणामविशेषस्वरूप है। कारणों में रहा हुआ वह कारणतास्वरूप परिणामविशेष नियत अन्वय एवं व्यतिरेक से ज्ञात होता है। जैसे दण्ड, चक्र, कुलालादि के होने पर भी कपाल के न होने पर घट उत्पन्न नहीं होता है और कपाल के आने पर अवश्य घटोत्पाद होता है । इस अन्वयव्यतिरेक से मालूम हो जाता है कि कपाल में कोई ऐसा परिणाम अवश्य होना चाहिए जिसकी वजह शेष कारणों की उपस्थिति होने पर भी कपालशुन्यदशा में घट का जन्म नहीं होता है और कपाल के होने पर वहाँ घट की निप्पति होती है । यदि कपाल में तंतुआदि की भाँति घट कार्य की अपेक्षा कोई परिणामविशेष न हो तो क्यों कपाल के अन्वयव्यतिरेक का अनुसरण घटोत्पाद करता है । कपाल में परिणामविशेष न होने पर भी यदि घटजन्म उसके अन्वयव्यतिरेक का अनुसरण करे तो तन्तु आदि के अन्वयव्यतिरेक का उमे अनुसरण करना चाहिए । नगर ऐसा नहीं होता है । इसीसे निश्चित