Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
८३२ मध्यमस्याद्वादरहस्ये खण्ड ३ का. ११
* उदयनानुसारिमतयोतनम्
ॐ जयलता
उदयनानुसारिणस्तु अनुत्पतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धकन्दुरितनिवृतिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योप कारकं च तत्त्वज्ञाने, उत्रनतत्त्वज्ञानस्य त्वन्तरलब्धदृष्टे : कारीरिसमाप्तिवदारन्धाग्निसं पालनं लोकसङ्ग्रहार्थं यद्यपि लोकसङ्ग्र न प्रयोजनं सुखदुःखाभावात्साधनेतरत्वात् तथापि लोकानां नित्यत्वेन यद् ज्ञानं तत्परित्यागार्थं (तत्प्रपालनार्थं ) तत्तद्दुः खयोगेन कर्मनाशार्थं वा तत् इदमेव च द्वारि द्वारयोः कम्र्म्म-तत्त्वज्ञानयोः कारणत्वं तुल्यकक्षतया समुच्चयों नेष्ट इत्यनेन विवक्ष्यते । यद्यपि च तीर्थविशेषस्नानादीनां तत्वज्ञानव्यापारकत्वं न शाब्दं, तथापि तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात यमादिवत् इत्यनुमानात्तथात्वसिद्धिः । न च योगत्वम उपाधिः कथ्यति भगवानिहान्तकाले भवनयकातरतारकं प्रबोधम्' इत्यादिपुराणात 'रुद्रस्तारकं ब्रह्म व्याचष्ट' इति श्रुतेश्व काशीप्रमागादेस्तत्त्वज्ञानव्यापारकत्वसिद्धी तंत्र साध्याव्यापकत्वादित्याहुः |
स्वतन्त्रास्तु तत्त्वज्ञानं प्रत्यत्वपक्षे कर्म्मणामपूर्वद्वारा जनकत्व दुरितध्वंसकल्पनाती लघुत्वान् । वस्तुतः कर्म्मणां निःश्रेयसहेतुत्वे तज्जन्यनिः श्रेयसजनकतया तत्वज्ञानस्य कम्मंस्यापारत्वं वाच्यम्, तदेव तु न युक्तं "न कर्म्मणा न प्रजया धनेस' 'नान्यः पन्था विद्यतेऽयनाय" (ता.उप.३/८६/१५) । नास्त्यकृतः कृतेन' (मुण्ड, १/२/१२) कर्म्मणा वध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कम्मं न कुर्वन्ति यतयः पारदर्शिनः " || ९ || इत्यादिश्रुतिस्मृतिशतेन निषेधात् कर्म्मजन्यत्वाभावाच 'तपसा कल्म हन्ति अविद्या मृत्युं तीर्त्वा ततस्तु तं पश्यति निष्कलं ध्यायमानः कषाय पक्तिः कर्मभ्यः ॥" इत्यादिभिस्तत्त्वज्ञानात्यनिप्रतिबन्धकद्दुरितनिवृत्यैवान्यथासिद्धेः प्रदर्शनात् । न च विविदिषन्ति यज्ञेन", "सर्व कम्मो खिल
ज्ञाने परिसमाप्यते" (भ.गी.४ / २५) इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यं सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेद अपूर्वसहस्रस्यापि अकिञ्चित्करत्वात, तदुच्छेदन तज्जनने तु प्रमान्तराबधुतकारणभावेन प्रतिबन्धका भावनैवान्यथासिद्धेः । न चैवं यागादेरण्यपूर्वेणान्यवासिद्धिः स्यात् तस्य यागकारणताग्र हो सरकल्यत्वनोपजीव्या परिपन्धित्वात् इह तु प्रतिबन्धका भावस्य कार्य्यमानं कार (ग) तायाः प्रावावधारणादिति विशेषात् । अत एव मङ्गल कारयोः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं दृष्टिसमाप्ती तु स्वकारणादेवेति सिद्धान्तः । किञ्च क्रम्मं कारणताग्रहानुपजीवनेन लौकिकान्वयव्यतिरेकावधृतमिथ्याज्ञाननिवर्त (न) भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु केवल्यम्" "तरति शोकमात्मवित्" "ब्रह्मविदाप्नोति परं (तैत्ति. २/१/१ + भस्मजा. २/७) “ब्रह्मविद ब्रह्मैव भवति" इत्यादिश्रुतिस्मृतिशनेन तत्त्वज्ञानस्येष्टतया ग्रहणात्तदेव मोक्षसाधनम् कर्माणि तु तत्रैवान्यथासिद्धानीत्युक्तम्, यथा च न तत्रापि व्यापारस्तथोक्तमेव । अत एवार्थाविवोवपर्य्यन्तताऽध्ययनविधेः न तु तेन कत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्म्मणां निःश्रेयस्प्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पयर्व्यात् (गंभ) श्रुत्यन्तरसिद्धेऽन्यधासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् तावतैव श्रुतेः कर्मप्रवृत्तिपरतरनिर्वाहादित्याहुः ।
अत्र वयं वदामः मोक्षस्तावत्पुरुषार्थत्वाद्दुःखसाधनभ्वंस एव न तु दुःखध्वंसः उत्पन्नानुत्पन्नविवेकेन तदृध्वंसस्यासाध्यत्वात, तत्र च ज्ञान- कम्र्म्मणोः वैजात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवेत्येकतरपक्षपाती न श्रेयान, ज्ञाने केवलज्ञानत्वरूपस्य कम्मणि च यधाख्यातचारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशनिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति । एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्म्मसहकारि ( त्वं ) मिथ्याज्ञानोन्मूलने, कम्र्म्म विनाकृतस्यैव यस्प दिमोहादी हेतुत्वावधारणादिति निरस्तं मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मध्याज्ञानप्रागभावाऽसहवृत्तिमिथ्याज्ञानध्वंसे च हेतुताया लोकप्रमाणविषयत्वेन ज्ञानकर्मणोर्द्वयोरेव कल्पनाचित्यात् । वस्तुतः अर्थसमाज सिद्धत्वानवच्छिपिन हेतुता, किं तु सामान्यावच्छिन्नध्वंसनये कर्म्मवावच्छिन्नध्वंसे तत्सम ( ? या ) यावत्कन्मक्षयसमनियत क्षायिकसुखत्वावच्छिन्ने वेति न कस्यापि न्यूनत्वं पराभिमतद्वारस्थाने एव फलाभिषेकात् एकपुरष्कारणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्म्मकारणताबोधकवचनेऽनुकूलत्वमात्रं अर्थः कारणलाशक्तपदस्यानुकूलत्वे लक्षणायां गौरवात्, अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघवमिति दृष्टिदाने च विधिप्रत्य (य) मात्रार्थी पीष्टानुकूलत्वमात्रमेव स्यादिति यागादेष्यपूर्वेणान्यथासिद्धिः स्वात् यागादिकारणताग्रहमनुपजीव्यैव तत्रापूर्वकल्पनादिति न किञ्चिदत्तत् । यदपि प्रतिबन्धकनिवृत्यैवान्यथासिद्धः कर्म्मणांन तत्त्वज्ञाने न वा तदुद्वारा मुक्ती हेतुत्वमित्युक्त्तं, तदपि न युक्तं, प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रे नुगतहेतुताया अयोगात प्रतिबन्धकविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहीत्तरकल्पनीयत्वेन तदन्यथासिद्ध्चनापादकत्वात् । किञ्च प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कम्र्म्मणोऽहेतुत्वं वत्ती तत्त्वज्ञानस्य सुतरां तथात्वं स्यात् न ह्युत्पन्नकेवलज्ञाना अपि भवो - पग्राहिकचतुष्टयं प्रतिबन्धकमनिवर्तयित्वा सद्य एव मुक्तिनासादयन्ति इति मुक्तिप्रतिबन्धककम्मैनिवर्तकत्वेन तत्त्वज्ञानस्य

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363