Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
*जानकर्मसमुच्चयवादे गाता- विष्णुपुराणादिसंबादः *
12
* जायलाता अविद्यामुपासते ततां भूय इव ने तमो य उ विद्यायां रताः'' अस्या अर्थ; अविद्या कर्म तदुपासते ज्ञानत्यागेन तत्रासन्ता भवन्ति यं ते अन्धं तमः प्रविशन्ति संसारान मुच्यन्ते. तेन केवलकोपासनं न जन्मादिविच्छेदः, ये च विद्यायां रताः विद्या तत्त्वज्ञानं नन्मात्रासक्ना: "" इत्यज्ययं चकारार्थ ते भृयो निशयनान्धं तमः प्रविशन्ति, नित्याकरणे प्रत्यवायम्य बहुलत्वात । नन "मोक्षाश्रमश्चतों वै यो भिक्षा: परिकीर्तितः" इत्यागमाञ्चतांश्रमिणानेवमाश अधिकार:. तन च सन्न्यस्य सर्चकमाणि" इनि स्मृते: कर्ममानत्यागात क समुच्चयः क वा अकरण प्रत्यवायः इति चेत् ? न, यानि कम्मांण्युपमीतमात्रकर्तव्यत्वेन विहिनानि ततपरित्यागस्याशाखीयत्वात, सङ्कोच मान भावात, निषिद्धानि काम्पनि र बन्धहतत्वात् धनमूलानि च धनत्यागादव त्यज्यन्ते, इत्यनावदेव मन्न्यामपदार्थत्वात्, नथा च गीतावचनं "काम्यानां कर्मणां न्यासं, सन्न्यासं कश्यो बिदः। नियतस्य तु, सन्न्यास:, कम्मगा नापपद्यते ॥शा माहत्तस्य परित्यागस्तामसः परिकीर्तितः ॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः "विद्यां चाविद्यां च प्रस्तद्धदाभयं सह । अविद्यया मृत्यू ता| विद्ययाऽमृतमभुने" || अनाविद्या = कर्म विद्या न तत्वज्ञानं तुल्यबद यो वेद प्राप्नोतीति पूर्वांधिः, वदति प्रयोगान "विदल लाम'' इति धानो: छान्दसत्वेन भाकरीयदर्शितत्वात, "नमंच विदित्वा निमृत्यूमेति नान्यः पन्धा वियतः याय" इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात्तत्त्वज्ञानस्याप्यपदर्गसामग्रीनिवेझनियमपर, न त वाक्यान्नरावलतकारणताककर्मयुदामनगर, समच्चये चान्यन्यपि भूयामि वचनानि सन्ति, तथा च गीताबचनं "रंच स्वं कर्मण्यभिरतः संमिन्द्रं लभते नरः । स्वकर्मणा नमभ्ययं सिद्धि विन्दति मानवः ||१||" विष्णुपुगणेप्युक्तं - 'सम्मानमाप्तये यत्नः कर्तव्यः पणिहतैनरः । तत्राप्तिहेतुर्विज्ञानं कर्म चोले महामन : ||१|| हारीतः "उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गनिः । तथैव ज्ञानकामभ्यां प्राप्यन ब्रह्म दशाश्वतं ।।१॥'' श्रुतिश्च 'सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यगज्ञानेन ब्रह्मचर्येण च" इति एतन्मूलकमब परिज्ञानाद्भवेन्मुक्निरेनदालक्षगं परं । काय (य) कलशभयाचब कर्म नेच्छन्ति पण्डिताः ||३|| ज्ञानं प्रधानं नकमहानं. कर्म प्रधानं न तवद्भिहीनं । तस्मादद्योरेव भवत्यसिद्भिर्न ह्येकपक्षी विहगः प्रयाति ।।'' इत्यादि ।। न च काम्यनिषिद्धनैमित्तिकाभ्यां कम्मभ्यां न समञ्चय : त्योस्त्यागात, न निमित्तकनित्यन, एककशा व्यभिचारात्. साकल्यनासम्भवात, नापि यत्याश्रमविहितन, "न्यायागतधनस्तचज्ञाननिष्ठोऽतिधिप्रियः । श्राद्भकृत सत्यवादी च गृहस्थोऽपि विमुच्यत ।।१।।" इत्यागमेन गृहरम्धस्यापि मोक्षश्रवणात इत्युपपनिविरोधादेव न समुच्चय इति वाच्यम । यत्राश्रमे यानि मोक्षहेतुनया विहितानि तव तदामित्वज्ञानम्य समुच्चयो पपन:, न च कर्मणां परम्परयभिचारान्नि:श्रेयस च स्वर्गद्वैचित्र्याभायान्न तन प्रति कारणत्वमिति वान्यं, स्वाभाविकचिोपचिरह-पि प्रतियं गिनंदन विशेषस्य नि:श्रेयमयविरोधात, तसत्पुरुषायममक्षविहितकर्मत्वेन तनत्पुरुषायविजातीयह:खध्वंसे हेनुत्त्वसम्भवात. अवश्यञ्चाभाव कार्य प्रतियोगिभेदेन विशपायुप्रयः, कथमन्यधा आश्रयनाश-पाकयो: रूपकारणत्वमिति, न च ज्ञानस्य विहितत्वाददृष्टजनकन्वेनादृष्टस्यैव प्राधान्यं, न च रागाद्यभावाद्योगिनोऽदृष्टोतात्त्यसम्भवः, मुक्निविरोध्यापूर्वोत्पत्तावेव रागादे: सहकारित्वान, नातैव मोक्षफलकविध्यनुपपानपरिहारादिति वाच्यम् । शुकादितत्त्वज्ञानसाध्यतया क्लृप्तेन मिथ्याज्ञानध्वसन दृष्टेनवोपपनावदृष्टकल्पना योगत, अन्यधा भेषजादिष्वपि नत्कलपनापत्तेः. एवञ्च विहितत्वं तत्रत्र व्यभिचारीति द्रष्टव्यम् । न वावधातवनियमादृष्टकल्पना. तत्र वैतुष्य( ? गुण्य)न्यान्यधापि सम्भवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेरन्यथा सम्भव इनि विशेषात् ।
नन्यत्रापि बिरोधिगुणान्तरस्पनरपि मिथ्याज्ञानवसः सम्भवति, न च मिथ्याज्ञानपद तद्वासनापर, तन्वज्ञानानध्वंसस्य - वाझाकारात, तस्य चान्यधा असम्भव गवति वाच्यं, अचिकित्यरोगादिता पस्यापि गम्भवात् । न चतरवासनानारा:पि नन: संसारबासनाया अनाश इति याय, सामान्यावच्छेदन पाक्षिकग्राप्तरेव नियममूलदान, अन्यथा अपूर्वीयबाहिविशेष नवनिर्भेदाप्राम: तत्रापि नियमादृष्टानुपपनिरिति चेत् ? न, झस्यपरिवर्जनपाक्षिकप्राप्त नियममूलत्वान्, यथा "त्रीहीनवहन्ति'' इत्यत्र पक्षे प्राप्तस्य नखनिर्भदादः दाक्येन परिवर्जनेनाभिवानी नयम्यत 'अबहन्नव्या एव. न ननिर्भतच्या' इति, नवमत्र, तत्त्वज्ञान व मिथ्याज्ञानं निवर्तयन्न विरोधिगणरोगादिनति शस्य प्रतिनतुं तस्यापुस्पतन्त्रत्वात् । अत एव प्रोक्षिात जीवधातत्वन(ने) श्रवणजन्यनत्त्वज्ञानल्चेन नियमादृष्टहेतुत्वौच्यामिति निरस्तम्, प्रोक्षणाद: प्रधानाङ्गल्येन प्रधानापूर्वफलकादृष्टजनकत्वात्तत्र तथानिसम्मवदन्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा बन्नुमशक्यत्वात् । किञ्च अत्र विजातीयतत्त्वज्ञानत्वेनेय दृटद्वारा मुनिहेतुत्वान्न श्रेयसी
ना, तन बजात्यनेन हतत्व तदवभिन्न प्राक्षाहतताक्नी कृष्णल प्राक्षगबाधापनः । न चाहन्त व्यग्नोक्षणत्वनाश्यदृष्टहेतुत्वानत्रापि नियमादृष्टं कल्पनीयं, दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितत्वादित्यन्यत्र विस्तरः ।

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363