SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ *जानकर्मसमुच्चयवादे गाता- विष्णुपुराणादिसंबादः * 12 * जायलाता अविद्यामुपासते ततां भूय इव ने तमो य उ विद्यायां रताः'' अस्या अर्थ; अविद्या कर्म तदुपासते ज्ञानत्यागेन तत्रासन्ता भवन्ति यं ते अन्धं तमः प्रविशन्ति संसारान मुच्यन्ते. तेन केवलकोपासनं न जन्मादिविच्छेदः, ये च विद्यायां रताः विद्या तत्त्वज्ञानं नन्मात्रासक्ना: "" इत्यज्ययं चकारार्थ ते भृयो निशयनान्धं तमः प्रविशन्ति, नित्याकरणे प्रत्यवायम्य बहुलत्वात । नन "मोक्षाश्रमश्चतों वै यो भिक्षा: परिकीर्तितः" इत्यागमाञ्चतांश्रमिणानेवमाश अधिकार:. तन च सन्न्यस्य सर्चकमाणि" इनि स्मृते: कर्ममानत्यागात क समुच्चयः क वा अकरण प्रत्यवायः इति चेत् ? न, यानि कम्मांण्युपमीतमात्रकर्तव्यत्वेन विहिनानि ततपरित्यागस्याशाखीयत्वात, सङ्कोच मान भावात, निषिद्धानि काम्पनि र बन्धहतत्वात् धनमूलानि च धनत्यागादव त्यज्यन्ते, इत्यनावदेव मन्न्यामपदार्थत्वात्, नथा च गीतावचनं "काम्यानां कर्मणां न्यासं, सन्न्यासं कश्यो बिदः। नियतस्य तु, सन्न्यास:, कम्मगा नापपद्यते ॥शा माहत्तस्य परित्यागस्तामसः परिकीर्तितः ॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः "विद्यां चाविद्यां च प्रस्तद्धदाभयं सह । अविद्यया मृत्यू ता| विद्ययाऽमृतमभुने" || अनाविद्या = कर्म विद्या न तत्वज्ञानं तुल्यबद यो वेद प्राप्नोतीति पूर्वांधिः, वदति प्रयोगान "विदल लाम'' इति धानो: छान्दसत्वेन भाकरीयदर्शितत्वात, "नमंच विदित्वा निमृत्यूमेति नान्यः पन्धा वियतः याय" इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात्तत्त्वज्ञानस्याप्यपदर्गसामग्रीनिवेझनियमपर, न त वाक्यान्नरावलतकारणताककर्मयुदामनगर, समच्चये चान्यन्यपि भूयामि वचनानि सन्ति, तथा च गीताबचनं "रंच स्वं कर्मण्यभिरतः संमिन्द्रं लभते नरः । स्वकर्मणा नमभ्ययं सिद्धि विन्दति मानवः ||१||" विष्णुपुगणेप्युक्तं - 'सम्मानमाप्तये यत्नः कर्तव्यः पणिहतैनरः । तत्राप्तिहेतुर्विज्ञानं कर्म चोले महामन : ||१|| हारीतः "उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गनिः । तथैव ज्ञानकामभ्यां प्राप्यन ब्रह्म दशाश्वतं ।।१॥'' श्रुतिश्च 'सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यगज्ञानेन ब्रह्मचर्येण च" इति एतन्मूलकमब परिज्ञानाद्भवेन्मुक्निरेनदालक्षगं परं । काय (य) कलशभयाचब कर्म नेच्छन्ति पण्डिताः ||३|| ज्ञानं प्रधानं नकमहानं. कर्म प्रधानं न तवद्भिहीनं । तस्मादद्योरेव भवत्यसिद्भिर्न ह्येकपक्षी विहगः प्रयाति ।।'' इत्यादि ।। न च काम्यनिषिद्धनैमित्तिकाभ्यां कम्मभ्यां न समञ्चय : त्योस्त्यागात, न निमित्तकनित्यन, एककशा व्यभिचारात्. साकल्यनासम्भवात, नापि यत्याश्रमविहितन, "न्यायागतधनस्तचज्ञाननिष्ठोऽतिधिप्रियः । श्राद्भकृत सत्यवादी च गृहस्थोऽपि विमुच्यत ।।१।।" इत्यागमेन गृहरम्धस्यापि मोक्षश्रवणात इत्युपपनिविरोधादेव न समुच्चय इति वाच्यम । यत्राश्रमे यानि मोक्षहेतुनया विहितानि तव तदामित्वज्ञानम्य समुच्चयो पपन:, न च कर्मणां परम्परयभिचारान्नि:श्रेयस च स्वर्गद्वैचित्र्याभायान्न तन प्रति कारणत्वमिति वान्यं, स्वाभाविकचिोपचिरह-पि प्रतियं गिनंदन विशेषस्य नि:श्रेयमयविरोधात, तसत्पुरुषायममक्षविहितकर्मत्वेन तनत्पुरुषायविजातीयह:खध्वंसे हेनुत्त्वसम्भवात. अवश्यञ्चाभाव कार्य प्रतियोगिभेदेन विशपायुप्रयः, कथमन्यधा आश्रयनाश-पाकयो: रूपकारणत्वमिति, न च ज्ञानस्य विहितत्वाददृष्टजनकन्वेनादृष्टस्यैव प्राधान्यं, न च रागाद्यभावाद्योगिनोऽदृष्टोतात्त्यसम्भवः, मुक्निविरोध्यापूर्वोत्पत्तावेव रागादे: सहकारित्वान, नातैव मोक्षफलकविध्यनुपपानपरिहारादिति वाच्यम् । शुकादितत्त्वज्ञानसाध्यतया क्लृप्तेन मिथ्याज्ञानध्वसन दृष्टेनवोपपनावदृष्टकल्पना योगत, अन्यधा भेषजादिष्वपि नत्कलपनापत्तेः. एवञ्च विहितत्वं तत्रत्र व्यभिचारीति द्रष्टव्यम् । न वावधातवनियमादृष्टकल्पना. तत्र वैतुष्य( ? गुण्य)न्यान्यधापि सम्भवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेरन्यथा सम्भव इनि विशेषात् । नन्यत्रापि बिरोधिगुणान्तरस्पनरपि मिथ्याज्ञानवसः सम्भवति, न च मिथ्याज्ञानपद तद्वासनापर, तन्वज्ञानानध्वंसस्य - वाझाकारात, तस्य चान्यधा असम्भव गवति वाच्यं, अचिकित्यरोगादिता पस्यापि गम्भवात् । न चतरवासनानारा:पि नन: संसारबासनाया अनाश इति याय, सामान्यावच्छेदन पाक्षिकग्राप्तरेव नियममूलदान, अन्यथा अपूर्वीयबाहिविशेष नवनिर्भेदाप्राम: तत्रापि नियमादृष्टानुपपनिरिति चेत् ? न, झस्यपरिवर्जनपाक्षिकप्राप्त नियममूलत्वान्, यथा "त्रीहीनवहन्ति'' इत्यत्र पक्षे प्राप्तस्य नखनिर्भदादः दाक्येन परिवर्जनेनाभिवानी नयम्यत 'अबहन्नव्या एव. न ननिर्भतच्या' इति, नवमत्र, तत्त्वज्ञान व मिथ्याज्ञानं निवर्तयन्न विरोधिगणरोगादिनति शस्य प्रतिनतुं तस्यापुस्पतन्त्रत्वात् । अत एव प्रोक्षिात जीवधातत्वन(ने) श्रवणजन्यनत्त्वज्ञानल्चेन नियमादृष्टहेतुत्वौच्यामिति निरस्तम्, प्रोक्षणाद: प्रधानाङ्गल्येन प्रधानापूर्वफलकादृष्टजनकत्वात्तत्र तथानिसम्मवदन्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा बन्नुमशक्यत्वात् । किञ्च अत्र विजातीयतत्त्वज्ञानत्वेनेय दृटद्वारा मुनिहेतुत्वान्न श्रेयसी ना, तन बजात्यनेन हतत्व तदवभिन्न प्राक्षाहतताक्नी कृष्णल प्राक्षगबाधापनः । न चाहन्त व्यग्नोक्षणत्वनाश्यदृष्टहेतुत्वानत्रापि नियमादृष्टं कल्पनीयं, दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितत्वादित्यन्यत्र विस्तरः ।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy