________________
तत्वार्थसूत्र रूपालादरत्नाकरसंवाद
न च जलादेर्न मन्धारम्भकत्वं पृथिवीत्वेनैव तदेतुत्वादिति वाच्यम्, गन्धवतॆव कदाचिददृष्टविशेषादिसहकारेणोद्भूतगन्धारम्भात् ।
इत्थञ्च द्रव्याणि धर्माधर्माकाशजीवसमयपुद्गला इति विभागवाक्ये न कश्चिद् दोष: 1
=
* नयलता है
=
| न च जलादेः न गन्धारम्भकत्वं = गन्धसमवायिकारणत्वं पृथिवीलेनैव तद्धेतुत्वात् गन्धसमवायिकारणतावचंद्रकत्वस्वीकारात् अन्यथा गन्धत्वावच्छिन्नस्याकस्मिकत्वापत्तेः इति वाच्यम्, गन्धवतैव = अनुद्धृतगन्धाश्रयेणैव जलाद्वित्र्येण कदाचित् कालविशेषे अदृष्टविशेपाद्रिसहकारेण अदृष्टविशेष कालविशेष- देशविशेष- द्रव्यविशेपादिसाचिव्येन उद्धृतगन्धारम्भात् यथा अतितलादी अदृश्यदहनसन्ततेः दृश्यदहनोत्पत्तिः । तत्र तदन्त: शतिभिः यदहनावयवैः स्थूलानीत्यादादिकल्पने मानाभावान् । न च गन्धस्यैव जलादावसिद्धेः कुतोऽनुद्धृतगन्धसिद्धिः १ इति वक्तव्यम् पयो गन्धवत् तेजी गन्धरसवत्, वायुर्गन्धरसरूपवान् स्पर्शवत्त्वात् पृथिवीवत इत्यनुमानेन तत्सिद्धेः तथाप्यनुपलब्धिर्यत्र कदाचित तदा तत्रानुद्भूतगन्धादिसिद्धेः । अत एव न बाध:, अनुद्धृतस्वभावे प्रत्यक्षस्य मूकत्वात्, अन्यथा सुवर्णेऽपि उष्णस्पर्शसाधनं कथं न तत्प्रसङ्गः । 'स्पर्श-रस- गन्ध-वर्णवन्तः पुद्रला' (त. ५ / २३) इति तत्त्वार्थसूत्रमपि तत्समर्थकमिति नागमबाधा । एतेन पृथिव्यादीनां पुद्गलपर्यायत्वेनानिलक्षणत्वं पृथिव्यामित्र जलादिष्वणि गन्धादीनां सर्वदोद्भूतैव स्यात्, अन्यथा सर्वथा भिन्नलक्षणात वैषामित्यपि परास्तम्, पाषाणानुरोधिन पृथिवीत्वावच्छेदेनाऽपि सर्वदोद्धृतगन्धावसिद्धेः, नायनेन तेजसा व्यभिचाराच ॥ न शुभूतीष्णस्पर्श नायनं तेजोद्रव्यमुद्धृतोष्णस्पर्शात्पावकाद्धिनलक्षणमभिमतं नैयायिकानाम् । न हावान्तरजातिभेदः सर्वधा लक्षणभेदं प्रसाधयति किन्तु व्यक्तिभेदमेव । अधिकं तु तत्त्वमत्रत्यं स्याद्वादरत्नाकरादवसेयम् (पृ.४६७) |
=
इत्थञ्च = पृथिवी-जल-तेजो वायु-मनीद्रयाणां पुनचैव विभजनस्य समर्धनेन च द्रव्याणि धर्माधर्माकाशजीवसमयपुद्गला' इति विभागवाक्ये आईतीयद्रव्यविभागप्रतिपादकवचनं न कश्चिद् दोषः । परस्परासी धर्मप्रतिपादकवाक्यस्यैव विभागवावयत्वम् । प्रकृतं द्रव्यविभागस्याभिप्रेतत्वात् परापरा सकीर्ण द्रव्यत्यसाक्ष व्याप्य धर्मव्यवस्थापनं विभागः । पृथिबी जलादीनां पुद्गलत्वं द्रव्यत्वसाक्षादल्यायम पृथिवीत्व जलत्वादिकं तु द्रव्यत्वव्याप्यव्याप्यम् । गतिनियागकतावच्छेदकत्वेन सिध्यतां धर्मत्वस्य स्थितिनियामकतावच्छेदकत्वेन चाऽधर्मत्वस्य द्रव्यत्वसाक्षादुत्र्याप्यस्य जीवादिष्वसत्त्वाद द्रव्यविभाजकांपाधित्वं न्याय्यमेव । ततश्च पण्णां द्रव्यविभाजकधर्मत्वात् पविधी द्रव्यविभागी निर्दोष एव । एतेन नवथा इत्यविभाग नैयायिकपरिकल्पितः प्रत्युक्तः, आधिक्यदीपात्
می ده
=
स्यादेतत् - जीवाजीवभेदन द्रव्यद्वैविध्यमेव प्रतिपादयितुं युक्तम्, अजीयत्वस्यैव द्रव्यत्वसाक्षादुत्र्याप्यत्यात् धर्मत्वा धर्मत्वादीनां सु द्रव्यत्वव्याप्या: जीवत्वव्याप्यत्वात् अन्यथा पृथिव्यादीनामप्यतिरेकः स्यादेवेति । न च धर्मास्तिकायादीनामजीवत्वेऽपि शिष्पबुद्धिवैशद्यार्थः प्रकारान्तरेणोपन्यास इति वाच्यम्, पृथिव्यादीनां मुद्गलत्वेऽपि तत एवातिरकप्रदर्शनस्य न्याय्यत्वापत्तेः । एतेन पृथिव्यादीनां पुद्गलयाविशेषेऽपि यदि अतिरिक्तत्वेन विभजनं स्यात. स्वादेव तर्हि घट-पट - मठादीनामप्यतिरिक्तत्वमिति नपा विभागां भज्येतेति निरस्तम्, समसमाधानत्वादिति चेत् १ ब्रूमः पृथिवी जलादीनां गुद्गलत्वाविशेषे सति परस्परात्मकताऽ भवति पृथिव्यारम्भकानामेव पुद्गलानां सहकारिवशानीराधारम्भकत्वात् । अतस्तेषां पुलत्वेनैव विभागः । धर्माधर्मादीनामजीवत्याःविशेषेऽपि परस्परात्मकता न भवति । न हि धगस्ति कार्याऽधर्मास्तिकायत्वादिना परिणमति कदाचित । अनस्तेषां धर्मत्यादिनव
होगी और पश्चात अदृष्ट विशेष आदि के सहकार से उद्भुत गन्ध की वहाँ उत्पत्ति होनी चाहिए। मतलब कि गन्ध तो जलादि की ही है मगर सहकारी कारण उसे अभिव्यक्त करता है। जैसे हरीतकी जलंगत मधुर रस की व्यञ्जक होती है ठीक वैसे यह भी कहा जा सकता है । जलादि पृथ्वी अभिन्न है तो सर्वदा उद्भूत गन्ध ही उसमें उपलब्ध हो ऐसा नियम नहीं है, क्योंकि पापाण पृथ्वी होने पर भी उद्भुत सन्ध की उपलब्धि उसमें नहीं होती है । इसलिए पृथ्वी, जल, तेज, वायु और मन द्रच्य का पुलत्वेन एक विभाग में प्रवेश होने से तथा धर्मास्तिकाय, अधर्मास्तिकाय क्रमशः गति और स्थिति में नियामक होने से अतिरिक्त द्रव्यविधया अवश्य स्वीकार्य होने से 'द्रव्याणि धर्माधर्माकाश- जीव- समय पुद्रला:' ऐसा जो द्रव्यविभागप्रतिपादक जैनेन्द्र वचन है वह भी निर्दोष ही हैं। परस्पर अमंकीर्ण व्याप्य धर्म का प्रतिपादक वचन ही तो विभागवाक्य कहा जाता है। द्रव्यत्वसाक्षाद्व्याप्य धर्म तो : ही है। पृथिवीत्य, जल आदि तो परंपरा से द्रव्यत्वव्याप्य है यानी द्रव्यत्वव्याप्यपुङ्गलत्वव्याप्य पृथ्वीवाद है। अतः उनका पुल वन्य में समावेश करना मुनासिब ही है ।