________________
मुक्तावलीनिगः
किय प्रकाशकस्य प्रकाशमयत्वमेव युक्तिमत् ।
'अभेदे कर्तृकरणभावो न स्यादिति पुनरसार, 'आत्माऽऽत्मानं जानातीति बहुश: प्रयोगदर्शनात् ।
एता 'प्रकृतिपरिणामरूपमहत्तत्त्वाऽपरनामक त्रिगुणात्मकबुद्धी सत्वगुणोद्रकरूपो वृत्यपर
ॐ जयलता
संहमितिवत् अस्तु तस्मिन्नानन्दो न त्वसी आनन्द:, असुखमिति श्रुतेः (का.४९..पू. ४०१) इति मुक्तावलीकारवचनभी परास्तम्. 'आनन्द आत्मा' (ते.उप. २५) इति तैत्तिरीयोपनिपद्वचनानुपपत्तेश्व छांदसत्वादपि नपुंसकलिङ्गगवीपतेः. आनन्दपदस्य मुख्यार्थकत्वसम्भवे उपचाराज्योगात असुखमित्यस्य तु पांगलिकसुखभिन्नार्थ कतया प्रयुपपत्तेः । अत एएमय घट' इत्यादी या मराटी विकारार्थत्वं तथैव 'ज्ञानमय आत्मा इत्यत्रापि विकारार्थत्वमेवेत्यपि प्रत्याख्यानम् तदुक्तं शाङ्करभाष्ये ‘नास्यात्मनोऽन्तर्वहिर्वा चैतन्यादन्यद्रूपमस्ति चैतन्यमेव तु निरन्तरमस्य स्वरूपमिति (त्र.सू. ३-२-१६ शां.मी. पू. ९.३७) । एतेन विज्ञानयन एवतेभ्यो भूतेभ्यः समुत्थाय नान्येवानुविनश्यति' (बृ. उप. ४-६-१३) इति बृहदारण्यकोपनिपद्धचनमपि व्याख्यातम्, प्रातिस्त्रिकज्ञानापेक्षया विकारित्वेऽपि उपयोगसामान्यात्मना सर्वदाऽवस्थित रुपयांगस्वरूपत्त्रेऽविरोधादिनि न ह्यववीधप्रवाहः कचिदपि विच्छिद्यत इति अवबोधानन्दस्वरूप एवात्मा स्वीकर्तव्य इत्यन्यैरपरिशीलितोऽयं गन्धा विभाव्यतां समाकलितश्रुतिरहस्यैः । हेत्वन्तरेणात्मनां ज्ञानात्मकत्वं साधयति किञ्चेति प्रकाशकस्य प्रकाशमयत्वमेव स्वयमप्रकाशस्वरूपस्य परप्रकाशकत्वानुपपत्तेः। न हि प्रकाशानात्मकः प्रदीपः पदार्थसार्थं प्रकाशयति । ततश्च प्रकाशक्स्थानीय आत्माऽपि प्रकाशस्थानीयज्ञानस्वरूप एव पटाकोटिगाटीकते ।
ननु ज्ञानात्मनो: अभेदे सति कर्तृकरणभावां न स्यात् । न हि दण्ड- कुलाल्यांरभेद घटापेक्षया तयोः कर्तृकरणभावः सम्भवति कर्तृत्व करणत्वयोः परस्परविरोधित्वादिति पुनरसारम्, अभेदेपि आत्मात्मानं जानाति' इति बहुशः प्रयोगदर्शनात् । 'आत्मात्मानमात्मनात्मन्यात्मने जानाति' इत्यन अभेदेऽपि कर्तृकर्म करणाधिकरणादिभावदर्शनादात्नज्ञानयोरभेदेऽपि कर्तृकरणमावाहन एवं एतेन कर्तृकरणयोः वर्धकीवासिवत् भेद एवेत्यपि प्रत्युक्तम्, बाह्यकरणस्य कर्तृभिनत्वेऽपि जन्तरकरणाऽभेदाःविरोधात् वस्तुतस्तु ज्ञानात्मनानं सर्वथा तादात्म्यं किन्तु कथञ्चिदभेदः । ततो नेकानेककारकविरोध उपमसाङ्कर्येप्युपायसाकर्यादिति तु चतुर्थकारिकाव्याख्यानिरूपणेऽस्माभिः ( दृश्यतां पृष्ठ - २०२ ) प्रदर्शितमेव ।
I
अत एव स्वयं जडरवरूपोऽपि ज्ञानसमवायाचेतन आत्मा इति नैयायिकमतं प्रत्युक्तम् । तदुक्तं मूलकाररपि अन्ययोगव्यवच्छेदद्वात्रिंशिकायां सतामपि स्यात्वचिदेव सन्ता चैतन्यमपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्र मासूत्रितमत्वदीयः ॥ (अन्ययो. डा. ८) इति ।
नैमासिकमतमपाकृत्य कापिलमतमपहस्तयितुमुपक्रमते एतेनेति पूर्वोक्तरीत्या आत्मनी ज्ञानात्मकत्वसाधनेन वक्ष्यमाणदगि चेत्यर्थः । प्रकृतीति । अकायस्थोपलक्षितले सति गुणसामान्यत्वं प्रकृतित्वन । सत्त्वरजस्तमोगुणसाम्यावस्था प्रकृतिरुच्यते ।
•
15,0
-
ज्ञान हैं प्रकाश और आत्मा है प्रकाशक दीपक । अतः आत्मा को ज्ञानस्वरूप मानना ही युक्तिसंगत है। यहाँ यह का कि "आत्मा ज्ञानस्वरूप होने पर तो आत्मा ज्ञानाभित्र बन जाने की वजह 'आत्मा ज्ञान से घटादि को जानती है" इत्यादि स्थल में बोध का आत्मा कर्ता और ज्ञान करण नहीं बन सकते। कहां और करण भित्र होते हैं, अभित्र नहीं | कुलाल दण्ड से घट बनाता है इत्यादि स्थल में घटकर्ता कुलाल से घटकरण = aus fभन्न होता है. यह देखा गया *" - इसलिए निराधार हो जाती है कि कर्ता और करण में अभेद होने पर भी कर्तृकरणभाव मुमकिन है। 'आत्मा आत्मानं आत्मना जानाति' इत्यादि प्रयोग व्यवहार में अनेक बार सुनने में आते हैं, जिसमें कर्ता-कर्म-करण केवल एक ही आत्मा है । इस तरह कर्ता और करण में अभेद मानने में किसी दोष को अवकाश नहीं होने से आत्मा ज्ञानमय = ज्ञानस्वरूप
= ज्ञानस्वभाव = ज्ञानात्मक = ज्ञानाभिन है ऐसा स्वीकार बिना
किसी हिचकिचाहट के हो सकता है ।
-
आत्मराम ज्ञान नहीं है
एतेन । आत्मा के बारे में सांख्य मनीषियों का यह कथन या न हो, मगर आत्मा तो कमलपत्र की भाँति निर्लेप रहती है
सांख्यमत
है
कि आत्मा तो कूटल्य नित्य है। ज्ञान उत्पन्न हो क्योंकि ज्ञान बुद्धि का धर्म है, न कि आत्मा को ।
-