Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 261
________________ ७०४ मध्यमस्यादादरहस्य खण्डः . का.१५ ** स्यावादरत्नाकरसंवादः * -* जयलाता | गाकर्पोद 7 रामपनि, राहा सन्निहितत्वानेपानित्यादिकमुक्तमेव पूर्वमत्रानुसन्धयम ॥३५।। गनेनासंयुक्तस्याकाणे तळीरारम्भं प्रत्यभिमुरवीभूतानां निभुवनीदरवर्तिसकटापरमाणुनामाकर्षणप्रसङ्गान जाने तच्छरीरं कियत्प्रमाणं स्यादिति प्रत्युक्तम्, आत्मना व्यापकत्वेन सकलपरनाणूनां तेन संयोगानदोषस्य विभुत्वपक्षेपि ममत्वान् । न च तद्भावाविशेषेप्यदृष्ट्वशाद्विवक्षितदारीगटादनानुरणा नियता एवाग्गव उपसर्पन्तीति वात्र्यम्, अन्यत्रापि तुल्यत्वात् । एतंन । देवदनं प्रत्युसर्पन्नः पवादयः तद्गुणेनाकृष्टा इत्यपि प्रत्युक्तम् । तदुक्तं वादिदेवसूारेभिः देवदत्तशरीरसंयुक्तात्मनदेवो वर्तमानमदृष्टं दशान्तरवर्तिपश्यादिषु देवदनं प्रत्युपसणवत्स क्रिगहेनुस्त देशान्तरवर्तिपश्वादिसंयुक्तात्मपदंश किंवा सर्वत्र ? नत्राय: पक्षो न श्रेयान. अतिव्यवहितत्वेन तस्य प्रारभावानाकर्षणतत्वासम्भवात् । अध स्वाश्रयसंयोगसम्बन्धसम्भवानदभग्यो मिशः, तदसत, तस्य सर्वत्र सद्भावतः सर्वस्याकर्षणप्र सक्नेः । 'यददृष्टेन यज्जन्यते नदष्टन तंदवाकृप्यने न सर्व इति अवद्यम, दबदनापभोग्यपश्वादिवारीगरम्भकपरमाणनां नित्यत्वेन तददष्टाजन्यनयाकर्षणामावग्रसहगात् । तथापि अकर्षणे:निप्रमङ्गः । अथ यदेव योग्यं तदेवाकृष्यते, तदवद्यम्. स्वरूपमहकारियतिरिक्ताया मान्यतायाः त्वयानभ्युपनमात । नम्याश्च विवक्षिताकृष्ठमाणपत्रार्थवदविवक्षिनेऽपि भावात् । द्वितीयपि यथा वायुः स्वयमुपसर्पजन्य पा तगादानां तं प्रत्युपगणतः । तना दृष्टमपि स्वतं प्रत्युपसर्पदन्यषां उपसपणहतः देशान्नबर्निद्रव्यसंयुक्तात्मप्रदेशस्थमंच शब्दवत्प्रतिक्षणमन्यदन्यात्वद्यमानं वा ? प्रथमपक्षे सक्रियत्वं - ना दृष्टस्य वायुवत् द्रव्यत्वापत्या गुणत्वं वायत्त । किञ्चदं स्वयमब तं प्रत्युपसपंत्यदृष्टान्तग़द्रा ! स्वययास्य नं प्रत्युपसर्पण देशान्तरवर्तिपश्चादीनामपि तथैव नत्प्रसङगाददृष्टकल्पनावफल्यम् । तं प्रत्युपसणवत्वादिति हेतुश्च सयभिचारः । अदृष्टान्तरानस्य तं प्रत्युपसर्पण नवस्था तस्याप्यदृष्टान्तरानं प्रत्यूपसर्पणप्रसङगात । अथ देशान्तरवर्निपश्वादिलंयुक्तात्मप्रदेशवास्थमेव ननंपां तं प्रत्युगसणहेतुः । नवम, अन्यत्र प्रयत्नादौ गुणे तश्राइनभ्युपगमात । न खलु प्रयत्नो ग्रारादिसंयुक्नात्मप्रदेशस्थ गान ग्रामाद: देवदनमुखं प्रत्युपसर्पणतः, अन्तगलायलंचफल्यामड़गान । अथ प्रयत्नवचित्र्यदरेग्दष्टेऽप्यन्यथा कल्पनम् । तथाहि कश्चिन्तयत्न: स्वयमपरापरदेशवानपरत्र क्रियाहतः। यथा नन्गदिता-परश्चान्पधा यधा शरासनाध्यासस्थानसंयुक्तात्मप्रदास्य पत्र दागदीनां लक्ष्यप्रदेशप्राप्तिक्रियाहेतुरिति चेत् ? तहीये विचित्रना पश्वादिसमाकर्षणहत भूनगुणानां स्वाश्नयसंयुक्तासंयुक्तपश्या द्यायप्रणहेतुत्वेन किं नष्यत ? विचित्रशक्तिवाद्भावान्गम् । नयादर्शनाभावादिनि न वाच्यम, अयस्कान्तस्पर्शरणस्य स्वाश्रयासंयुक्तलोहदव्यं प्रत्या. कर्षणदर्शनात तथास्त्र द्रव्यमाकरणकारणं न स्पर्शगणा द्रव्यरहितस्य तस्याष्टिहतत्वादर्शनात् । एवं तर्हि तत एव प्रयत्नस्यापि न ग्रासाद्याकर्षणनिमित्तता स्यात् 1 नधा च ग्रासादिवदिति दृष्टान्त : साध्यविकलो अंचल । अध द्रव्यस्य नत्कारणले प्रयत्न. रहितस्यापि ततासक्तिरिति चंन ? रूपहरहित्स्यायस्कान्नस्यापि किन नासक्तिः तहतस्य तस्यादनायं दोष इति चेत् ? दृष्टिश्चेत् प्रमागं तर्हि लाहद्रव्याकर्षणोत्पत्ताभयं दृश्यन इत्युभयमपि ननत्र कारणमस्तु विशेषाभावात् । तथा च नं प्रत्युसर्पणवच्चादिति व्यभिचारी हेतुः । तृतीयपक्षेपि हान्दवदपरापरम्योत्सनावपरमदएं कारणं नदत्पनी प्रसस्तं तत्रालयपरमित्यनवस्था, अन्यथा शब्दपि किमदृष्टलक्षानमिनपरिकल्पनया : अत्र सर्वत्रा दृष्टस्य वृनिस्तर्हि सर्वदल्यक्रियाहेतुत्वं यददृष्टं तद्न्यमुत्पादयति तनत्रैव क्रियामुपरचयतीत्यभ्युपगम शरीरारम्भकेषु परमाणुषु क्रिया न स्यादिति प्रागचोक्तम् । (प्र.न.त../८ स्या.र.पू.५.६७) इन् ि। ननु प्रयत्नादृष्टादीनां कृतित्वादिना प्रत्यकरूपणाकर्षणत्वावच्छिन्नं प्रति कारणत्वं न सम्भवति, कारणान्नररिह यि कारणविशेषण कार्योत्पत्तेर्व्यतिरेकव्यभिचारादिति आकर्षणे वैजात्यं कल्पयित्वा तत्तद्विजातीयाकर्षणत्वावन्छिनं प्रति कृतित्वादिना - अप्रामाणिक है कि जैसे लोहचुम्बक अपने से असंयुक्त लोहचुम्बक में भी आकर्पण क्रिया को उत्पन्न करता है। ठीक वैसे ही अदृष्टशाली आन्मा भी परमाणुओं से असंपुस्त होने पर भी उनमें आकर्षण क्रिया को उत्पत्र कर सकती है। यह जरूरी नहीं है कि अदृश्शाली आत्मा का परमाणुओं से संयोग होना ही चाहिए । इसलिए दरदेशवी परमाणुओं से आत्मा को असंयुक्त मान कर उनमें परस्पर आकर्षण क्रिया की उत्पनि हो जाने से आत्मा के विभुपरिमाण की सिद्धि नहीं होगी। दूसरी बात यह है कि आकर्पण क्रिया संयोग की ज्याप्य होती है. यह प्राज्ञ पुपों की मान्यता है। मतलब कि आकर्षण क्रिया मे सयोगनामक गुण की उत्पत्ति होती है । संयोग का मतलब है अप्राप्तपदार्य की प्रालि । यदि आत्मा को विभु मानी जाय नब तो दूरस्थ परमाणु ही नहीं, सभी मूर्न पदार्थ आत्मसंयुक्त हो जायेंगे । मतलब कि परमाणु आदि आत्मप्राप्त ही है, अप्राप्त नहीं। तो फिर उनमें आकर्पण क्रिया कैसे उत्पन्न होगी १ दरम्य पदार्थ का, जो अपने में असंयुक्त है, आकर्पण होता है, न कि स्वसंयुक्त पदार्थ का। इसलिए आत्मविभुत्त्वपक्ष में तो आकर्षण क्रिया ही नामुमकिन हो जायेगी ।।३।।

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363