________________
* मुक्तावलीकृन्मतनिराकरणम्
'पुत्रकृतगया श्रादादिजन्याऽदृष्टस्य परम्परासम्बन्धेन पितृनिष्ठफलजनकत्वं दृष्टमित्यन्यत्रापि तथोपपत्स्यत' इति चेत् ? न, स्फुटगौरवेणाऽनभ्युपगमात् ।
132
ॐ जयलचा -
कथं तेषां संसारः स्यात् ? नित्यमुक्तपरमात्मनी पृथग्भूतत्वात् । तन्नाविद्यावशायानात्माभिनान इत्युपपन्नम् । यदायुच्यते यथेकमाकाशं बटाद्यवच्छेदकभेदाद्भिटाका पटाकाशमिति तयेकमेवात्मतत्त्वं देहस्वरूपावच्छेदकमेवाद्भियं न तु तत्त्वत इति । नदरि न्यायाह्यम् । न हि स्याद्धादिमते व्योमाणि सर्वैकरूपमस्ति, तस्य सावयवत्वेन कथञ्चिनानास्वभावस्य प्रसाधितत्वात् । कि घटनिवृत्तावेत्र घटाकाशं मुक्तं भवत्येवं देहनिवृत्तावेव नदवच्छिन्नः पुमान् मुक्तः स्यादित्येवमसिद्धी मोक्षः प्रसक्तः । ततश्च मोक्षशास्त्रं व्यर्थम् । देहनिवृत्तावयविद्यासंस्कारस्तत्कृतोऽस्ति ततस्तदवन्निस्यात्मप्रदेशस्यैव संसार इति चेत न, विकल्पानुपपत्तेः । स हि देहकृतः संस्कारः किं देहवत्परिच्छिन्नदेशः किञ्चाकाशव्यापक इति ? प्राच्ये पक्षं चित्रकूट स्पेन देहेन स्वावच्छिन्न एवात्मप्रदेशे कृतः संस्कारस्तत्रैव जन्मान्तरं जनयेत. सुख-दु:खायुपगोगो-पि तत्रैव स्यादन्यप्रदेशस्य तत्संस्कारेणावच्छिन्नत्वात् । अथ गत्या संस्कारः प्रदेशान्तरमप्यवच्छिनत सेवन, अविद्यासंस्कारस्य निष्क्रियत्वेन गमनानुपपत्तेः । कि संस्कारी मुक्तमपि देशं गत्वाऽवच्छिन्द्यात् तदवच्छेदेन च मुक्तस्य पुनः संसारित्वप्रसङ्गः । तत्रैव स्थितः प्रदेशान्तरेऽपि स्वकार्यं संस्कारः करोतीति चेत । एवमपि मुक्तप्रदेशेऽपि कुर्यादिति स एवं प्रसङ्गः | अधाकाशवव्यापकः संस्कारस्तेन सर्वे:प्यात्मप्रदेशा व्याप्ता इति न कश्चित् प्रदेश मुक्तः स्यात् । तस्मात्र सर्वदेहयेक एवात्मेति । एतेन तप्ताय: पिण्डानिका इवात्मतत्त्वाज्जीवात्मानोऽसङ्ख्याता उत्पद्यन्ते । तेषां संगर- मोक्ष ज्ञानादिव्यवस्थेति समुद्रादुदकवत्त एवं निःसरन्ति पुनस्तत्रैव लीयन्त इति परेषां वचः प्रलापनात्रतया स्थितनवसेयम् । उत्ननील्या संसारिणि मुक्तं चात्मन्यनेकत्वस्य प्रसाधितत्वात् (प्र.न. त.७/७६ - स्या.र. पू. १०००) इत्यादिकम् । विस्तरस्तत एवागः ।
ननु यः कर्ता म फलभोक्ता' इति नियमः न सार्वत्रिकः किन्तु बहुस्थलेषु तथासम्भवाभिप्रायक एवं । अत एवोक्तं “शाखदर्शितं फलं अनुष्ठानकर्तरीत्युत्सर्ग' इति । सार्वत्रिकले तु पितृप्रतिः कर्तृनित्याभावात् तस्याः श्राद्धफलत्वं न स्थात् । न हि व्यधिकरणयां: कार्यकारणभावः सम्भवति । किन्तु पुत्रकृतगया श्राद्धादिजन्यादृष्टस्य पुत्रकृतेन गयातीर्थीयश्राद्धब्रह्मकपालश्राद्धादिना जन्यस्य पुत्रसमवेतस्यादृष्टस्य परम्परासम्बन्धेन पितॄनिष्ठफलजनकत्वं पितृसमंवतसुखविशेषात्मकप्रीनिकारणत्वं दृष्टम् 'गयायां पिण्डदानञ्च पितृप्रीतिकरं भवेदिति वचनेन गयाश्राद्धस्य पितृतु सिंहेतुत्वप्रतिपादनात् । इति ताः अन्यत्रापि आत्माद्वैतमतेऽपि तथोपपत्स्यते चैवधिकरण्येन परस्परासम्बन्धेनेति यावत् एकशरीरसन्ताने अदृष्ट फलयोः हेतुहेतुमद्भाची युज्यते इति चेत् न, स्फुटगीरयेण = कारणतावच्छेदकसम्बन्धादिगौरवेण परम्परासन्बन्धनादृष्टफलयोः जन्यजनकभावस्य अनभ्युपगमात् मन्मते त्वपृथग्भावस्थानाभिषिक्तेन सम्यायस्यैव फलजनकता च्छेदकसम्बन्धत्वं सम्भवति । त्वन्मते च परम्परासम्बन्धः स्वाश्रयपितृत्वं न सम्भवति भवान्तरीय पितुरपि तत्फलला प्रसङ्गात् । न च स्वाश्रयतदुद्भवपितृत्वमपि तथा अदृष्टाश्रस्यात्मनः नित्यत्वेन प्रोक्तसम्बन्धद्वयस्यासम्भवात् । नच स्वाश्रयावशरीरनिरूपितपितृत्त्वस्य तथात्वमिति वाच्यम समवायापेक्षया नस्य गुरुतरत्वान् मुक्तपितृकपुरुषानुष्ठित्तनाशश्राद्धे व्यभिचाराच । एतेन गया श्राद्धादाविवदेदयन्नसम्बन्धेनैव फलजनकत्वस्य क्वचित्कल्पनादिति (का. १५० पु.पु. ८२३) मुक्तावलीकारवचनं प्रत्याख्यातम्, पितॄणां मुक्तले स्वरवर्गादिफलकल्पने नानाकार्यकारणभावगौरवात् वस्तुतो वेदानामप्रमागत्याच । ततः चैत्रशरीरसन्ताने परम्पर सम्बन्धेनाऽदृष्टस्य सुखादिजनकल्व
=
गया श्राद्ध पितृतृप्ति नामुमकिन
यदि वेदान्ती की ओर से यह कहा जाय कि -> 'अदृष्ट सामानाधिकरण्य= स्वसमवायसम्बन्ध से ही फल को उत्पन्न करता है, ऐसा मानने की कोई आवश्यकता नहीं है। इसका कारण यह है कि गयातीर्थ में पुत्र श्राद्ध करता है जिससे पुत्र में अदृष्ट उत्पन्न होता है और वह स्वर्गस्थ पिता में प्रीति तृप्ति को उत्पन्न करता है । अदृष्ट समवायसम्बन्ध से पुत्र में रहने पर भी मृत पिता में सुखविशेष को परम्परासम्बन्ध से उत्पन्न करता है, न कि सामानाधिकरण्य सम्बन्ध से। यहाँ जैसे परम्परासम्बन्ध से फलजनकत्व को मान्य किया जाता है ठीक वैसे ही परम्परा सम्बन्ध से चैत्रीय बालशरीरस्थ अदृष्ट भी मंत्रीय वृद्ध शरीर में फल को उत्पन्न कर सकता है। इसलिए आत्माद्वैत का स्वीकार करने पर भी कोई दोष नहीं है' तो यह भी असंगत है, क्योंकि साक्षात्सम्बन्ध को छोड कर परम्परा सम्बन्ध से कार्यकारणभाव के स्वीकार में स्पष्ट गौरव होने से यह मान्य नहीं किया जाता है । इसलिए समवाय सम्बन्ध से ही अदृष्ट और फल के बीच हेतुहेतुमद्भाव का स्वीकार करना मुनासिब है, जिसके फलस्वरूप