Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 241
________________ ७७४ मध्यमरुयाद्वादरहस्ये खण्डः : का.११ * सांख्यकारिकानिराकरणम् * प्रकृतिसहकृतजीवस्यापि तथात्वं किं नाभ्युपैषि ? अपि च प्रकृतिजीवयोः न तादात्म्यसम्बन्धोऽनभ्युपगमात, किन्तु संयोग एव । स च जन्य एव, अजन्यभावस्य नाशायोगात । तथा च जन्यधर्मानाश्रयत्वसिन्दान्तोऽपि न ते हिताय । अपि च पुरुषसम्बन्ध एव बन्धः, स च जीव एवेति किं न तत्र मोक्षोऽपि ? तथा च कर्तृत्वभोक्तृत्वे अपि तस्याऽव्याहते एवेति न किञ्चिदेतत् ।। _ 'स्वदेहपरिमाण' इति नैयायिकाद्यभिमतविभुत्वविधूननाय । -ॐ जयलता तस्य तथात्वमगीकर्तव्यम् परन्तु प्रकृतिजीवयोः न तादात्म्यसम्बन्धः सम्भवति, सांख्यः अनभ्युपगमात्, अन्यथा पुरुषस्य प्रकृतिवज्जडत्वापत्ते: प्रकृतेवा पुरुषबचैतन्यापने पूर्वोक्तदोषनादवस्थ्याच्च । नापि तयोः समवायः सम्बन्धः सम्भवति, अनभ्युपगमात् । नापि जन्यजनकभावः, तन एव । किन्तु तयोः संयोग एव सम्बन्धः सम्भवति । स च संयोग: जन्य एव स्वीकार्यः, अन्यथा सर्वदेव प्रकृतेः बुद्धिजननप्रसङ्गस्य तदयस्थत्वापने:, अजन्यभावस्य नाशायोगात्, अन्यथा प्रकृतिपुरुषयोरपि ध्वंसप्रतियोगित्वापतेः । अस्तु जन्य एव संयोगस्तयोः । तावता किं नदिछन्नं ? इत्याह - तया च = प्रकृतिपुरुषसंयोगस्य जन्यले च पुरुषस्य | जन्यधर्मानाश्रयत्वसिद्धान्तः अपि न ते = तव सांरख्यस्य हिताय, संयोगस्य द्विष्ठत्वन पुरुषस्य स्वाकतिजन्यसंयोगाश्यत्वमिन्द्रः।। अपि च प्रकृतिपुरुषसम्बन्धः = प्रकृतिगुरुषजन्यसंयोगसम्बन्ध एव बन्धः = बन्धपदप्रतिपाद्यः, संयोगविशेषरूपत्वाद् बन्धपदार्थस्य । स च जीवे = चेतने सम्भवति एव, तस्योभयनिष्ठत्वबात्, इति = हेतोः किं न तत्र = चैतने मोक्षोऽपि स्वीक्रियते । तथा च = निरुक्तरीत्या पुरुषस्य बन्धमाक्षसिद्धी च, कर्तृत्वभोक्तृत्वे = ध धर्मादिकर्तृत्व-सुखादिभोक्तृत्व अपि तस्य = पुरुषस्य अन्याहत्ते एव । 'अहं धर्मकर्ता मुखादिभोक्ता त्र' इत्यत्रं साक्षाज्जीवगतत्वेन प्रतोतयोः कर्तृत्व-भोक्तृत्वयोः प्रकृतिगतत्वकल्पनाऽयोगात् । प्रकृतेरेव कर्तृत्वे भोक्तृत्वे वा मुन्तायामपि तत्प्रसङ्गान् । जीवसहकृतप्रकृतेस्तथात्वं प्रकृतिसहकृतपुरुषस्यापि भार्ग फिनापो किन राष्ट्र नित्यनेर जात्सन्निधानस्य सदैव सद्भावन सदैव कर्तृत्वभोक्तृत्वापसगात् । न च बुद्धौ पुरुषप्रतिचिम्बनमेव पुरुषसंसर्ग इति वाच्यम्, अमूर्तप्रतिबिम्बस्य पूर्वमेव निरस्तत्वात् । न च भोग्यभोक्तुभाव एवं तयोः संसर्ग इति वाच्यम्, पुरुषस्य निरभिलाषत्वन सुखादिसंवेदनलक्षणभोगाभावात, तस्य भोक्तृत्तायां प्रकृतेश्च भोग्यताया अनुपपत्तेः । एतेन 'तस्मात्तत्रयोगादचेतनं चेतनावदिव लिङ्गम् ।' (सां.का.८) इति सांख्यकारिकाबचनमपि प्रत्युक्तम्. अन्यसन्निधाने न्यस्यान्यधर्मस्वीकारायोगात्, अन्यथाऽकर्तृत्वादिधर्मोपेतात्मसन्निधानात् प्रकृतेरप्यकर्तृत्वादिधर्मस्वीकारः म्यादिति न किञ्चिदेतत् । प्रमाणनयतत्त्वालोकालङ्कारे 'स्वदेइपरिमाण' इति आत्मनः पञ्चमविशेषणं यायिकाद्यभिमतविभुत्वविधूननाय || प्रदर्शितम् । है' यह सिद्धान्त उसे ही प्रतिकूल बन जायेगा । प्रकृति-पुरुषसंयोग नामक जन्य धर्म के आश्रय पुरुप में जन्यथम नाश्रयत्व का सिद्धान्त सांख्य को हितकर न बनेगा । इसके अतिरिक्त एक बात यह है कि प्रकृति और पुरुष का सम्बन्ध ही बन्धपदार्थ है । वह सम्बन्ध संयोगात्मक बनने से और संयोग उभयवृत्ति होने से वह बन्ध तो पुरुप में भी रहेगा ही। तब तो पुरुष को चद्ध मानना मुनासिर ही है । बन्ध और मोक्ष समानाधिकरण होते हैं पानी जो बद्ध होता है वही मुक्त बनता है • यह तो पूर्वपक्षी बने हुए माग्ज्य का भी मान्य होने की वजह पुरुप में मोक्ष का स्वीकार क्या नामुनासिर बनेगा ? बिलकुल नहीं । मतलब कि पुरुप ही बद्ध होता है और पुरुष ही मुक्त होता है, न कि प्रकृति । यह सिद्ध होने पर नो पुरुप में कर्तृत्व और भोक्तृत्व भी निराबाध ही बनेंगे, क्योंकि 'अहं धर्मकर्ता, घटकर्ता' इत्यादि सार्वजनीन प्रतीति से पुरुप में कर्तृत्व एवं 'अहं सुखभोक्ता' इत्यादि स्वारसिक प्रतीति से पुरुप में भोक्तृत्व सिद्ध होते हैं । नर इन नीन धर्मों की प्रकृति में कल्पना कर के पुरुप को सर्वधा अपरिणामी, अकर्ता एवं साक्षात् अभोक्ता मानने का दुःसाहस करनेवाले सांख्य का मत क्या नथ्य हो सकता है ? अतः यह सांख्यमत कुष्ट नहीं है, सिवा अपनी बुद्धि की विकृति । * .आत्मा देहपरिमावाली है* स्वदह । प्रमाणनयतत्त्वालोकालंकारसूत्र में आत्मा के पचम विशेषणविधया 'स्वदेहरिमाण' ऐसा जो प्रतिपादन किया गया है वह नैयायिक आदि को संमत आत्मविभुत्व को हटाने के लिये किया गया है। इस तरह जब जिनेन्द्रमत का स्वीकार %

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363