________________
* नव्यमताऽस्वरसवाजविचारः
तेनाऽपि विशेषरूपेण शाब्दबोध इत्याहु: । तच्चिन्त्यम्, अधिकोऽन्यत्र विस्तरः ।
ॐ जयलता M
कौण्डिन्येतरब्राह्मणत्वेन रूपेण शाब्दबोधः सम्प्रदानाद्यन्वयबोधः भवति । अयं नेपामाशयः पर्वती वह्निमान् धूमादित्य धूमत्वावच्छिन्न-संयोगसम्बन्धावच्छिन्नधूमनिष्ठव्याग्यतानिरूपित संयोगसम्बन्धावच्छिन्नवव्यापकताया अवच्छेदकं बह्नित्वमेव तथापि वह्नित्वेन वहन्यनुमितिर्न भवति, महित्वेन वह्नः सिद्धत्वेन सिषाधयिपाविरहकाले पक्षाविरहेणानुमित्यनुदयप्रसङ्गात् । नापि महा नसीयचह्नित्यादिना रूपेण तदनुमितिः सम्भवति बाधान अनुपस्थितंश्च । किन्तु गरिदीयन्ययन पर्वतीयबह्नित्ववानुमितिजायते । प्रत्युक्तः, पर्वतीयवह्नित्वेन सिषाधयिथितले अनुमितेरनुत्यादापतेश्च । किञ्च यथा घटमानय उत्पादी तात्पर्यवाश्रादिसहकारेण शक्यतानवच्छेदकन निश्चिद्रघटत्वेन शाब्दबाधी जायते । तदेव ब्राह्मणेभ्यो दधि दीयतां न कौण्डिन्याय' इत्यत्र कौण्डिन्याभिधानब्राह्मणं दधिदाननिषेध्वसहकारिण कीण्डिन्येतरब्राह्मणत्वंनव ब्राह्मणपदाच्छन्द्रबोधी जायत । ततश्च विशेषविधिनिषेधस्थले विशेषरूपेणैव निषेध्य-विधेयसामान्यबोधः सङ्गच्छते न तु सामान्यपदस्य विशेषणरत्न, लक्षणायां गौरवात् नापि सामान्यरूपेण विशेषबोधः इति ।
काका
Sak
आहुरित्यनेन नन्यमने स्वास्वरसः प्रदर्शितः । तदेव दर्शयति तचिन्त्यमिति । चिन्ताबीज भावनीयम् व्यापकतावच्छेदकप्रकारेणैवानुमितिनियमानुरोधा व्यापकतानवच्छेदकरूपेणानुनितिः सम्मता, गौरवात् । न च वह्नित्वेन वह्नेः सिद्धत्वात्रानुमितिरिति वाच्यम् पर्वते तदसिद्धेः । पर्वतीयवह्नित्वेन सिषाधपितित्वं तु पर्वतीयधूमत्येनेव हेतुत्वाद व्यापकतावच्छेदकत्वमंत्र पर्वतीयचह्नित्वस्य । नचह्नित्वेनानुमिनी वह्निविशेषलाभी न स्यादिति वाच्यम ह्निनानुमितावपि पश्चात पक्षश्रमंतावलंन तत्सम्भवान् । एतेन घटमानय इत्यत्र निविघटन घटधपि प्रत्युक्तः, वृत्तिग्रह - पदार्थोपिस्थितिशाब्दबोधानां समानप्रकारकत्वेन कार्यकारणभावनियमात् घटलेनेव घटवावेऽपि हात्पचादिसहकारीकविशेषणविशिष्ट परवशिष्ट्रयमिति न्यायानिटि भानसम्भवात्, अन्यथा घटोत्सारणीय' इत्यादावपि समीपस्थघटत्वन शाब्दबोधः स्वीकार्यः स्यात् । तथा च प्रसिद्धकार्य. कारणभावभङ्गप्रसङ्गः ।
-
एतेन यद्यपि व्यापकतावच्छेदकत्वेन गृहीत धर्मावगाहिपरामर्शात व्यापकतावच्छेदकी भूततद्धमविच्छिन्नप्रकारिकवानुमितिजायते | न पुनर्स्थापिकतानवच्छेदकधर्मान्तरावच्छिकारिका इति न्यायमर्यादा तथापि एकविशेषबाधालीनपरामर्शातु व्यापकतानवच्छेदकमांबच्छिन्नप्रकारिका अनुमितिः प्रामाणिकी प्रथा बह्नित्वावच्छिन्नव्या स्कतावगाहिनः महानसीयतरवचिन्वन्धकालीनपरामर्शात् महानसीयह्निमानयं' इत्येव व्यापकता नचच्छी दकमहानसीयत्वावच्छिन्नप्रकारका अनुमितिर्भवति एवं लाघवज्ञानासहकृतादपि परामर्शांन व्यापकतानवच्छेदकश्रमविच्छिन्नप्रकारा अनुमितिजयितं यथा यतित्वावच्यिा एकतवगाहिनः महानसवही लाघवमितिबुद्धिसहकृतात् परामर्शात् महानसायवह्निमानयं' इत्येवानुमितिजायते ।
यद्यपि तद्धविशेष्यकतत्पदनिरूपितशक्तिप्रकारकज्ञानजन्यया तद्धमविच्छिन्नास्थित्या नमविच्छिन्नविषयक एवं शाब्दबोधो जायत इति व्यायनयः यथा घटत्वान्निस्यैव विषयता तथापि कचित् बधप्रतिसन्धानं वाधिततरत्वेन वृत्त्यनवकरुणा तस्य शाब्दबोधविषयता यथा 'घटेन जलमानव' उत्पन्न जलान्वयले सरिकरणकत्वं वाधितमिति प्रतिसन्धानं वृत्त्यनवच्छेदकसच्तिरत्वरूपेणैव यदस्य शान्दवो रविषयता भवति तत्र हि रातिकं जन्दान्यनमिति शाब्दबोधात । एवं मा हिंस्पात सर्वाणि भूतानि इत्यय हिंसात्सामान्यावच्छेदेन अनिष्टसाधनत्यचजनकादपि विधिवाक्यात 'अग्निपीमाय पशुगालमेत' इत्यादिविशेषहिंसाविषयकेष्टसाधनत्यबोधकापवादसंहतान् तत्तदपवादतरहिंसामात्रे एवान्धिन्त्वविषयकः शाब्दबोधसम्पद्यत इति सापवादोत्सर्गविधिवाक्पस्थले एक कार्यसिद्धी नात्यगिकारादिकजन्यानां विभिन्नानां शाब्दगंधानां कल्पना समुचिनेति मीमांसकादिमतं प्रत्याख्यातम्, श्रुती लक्षणा अयोगाच एतेन भूताऽपि हिंसाविशेषविषयकेष्टसाधनत्वबोधक।'पबादसहकारेण तदपवादेतरहिंसामात्रेऽनिष्टसाधनत्वमनमित्यपि प्रत्युक्तम्, तथापि सर्वार्थान्वयानुपपश्च ।
के सहकार से जैसे व्यापकतानवच्छेदकरूप से अनुमति होती है ठीक वैसे ही यहाँ 'ब्राह्मणपद से अनुपस्थित भी कौण्डिन्येतरब्राह्मणत्व धर्म में ब्राह्मण का शाब्दबोध होता है, क्योंकि ब्राह्मणस्वरूप कौण्डिन्य में दधिदान का बाध है। मतलब कि विशेपविधिनिषेध स्थल में विशेषरूप से ही निषेध्यसामान्य और विधेयसामान्य का बोध होता है यह नव्यनैयायिकों का मत है। प्रकरणकार श्रीमद्जी कहते हैं कि यह नव्य नैयायिकों का कथन चिन्त्य यानी विचार करने योग्य है बिना विचारविशेष के आँखें मूँद कर स्वीकार्य नहीं है। इस विषय का विस्तार अन्यत्र ज्ञातव्य है ऐसा कह कर श्रीमदजी इस विषय पर पर्दा डालते हैं।