________________
७०० मध्यमस्याद्वादरहस्ये खण्ड ३ का. १४ *न्यायसूत्रसंवादः पट्टाभिरामोक्त्पतिदेशन
तु तात्पर्यग्राहकत्वान वैयर्थ्यम्" ← इत्यपि न युक्तम्, प्रथमादिपदेष्वपि तत्स्वीकारसम्भवेन विनिगमनाविरहात् । तस्मात् 'चित्रगुः' इत्यादाविव सर्वेषामेव लक्षकत्वमिति अपरे ।
* जयलता *
धर्मादीनां मानाद् धर्मादिपदपञ्चकवैयर्थ्यमिति वाच्यम्, धर्मादिपदानां अचरमाणां तु तात्पर्यग्राहकत्वात् = चक्त्रनिप्रायगोचरबोधजनकत्वात् न वैयर्थ्यं = नरर्थस्यम् । धर्मादिपदाप्रयोगे केवलमुद्गलपदात् चटपटाद्यन्यतमत्वावच्छिन्ने लक्षणा द्रव्य-गुणकर्माद्यन्यतमत्त्वावच्छिन्ने वा ? इत्यन्त्राऽनिर्गयात् । अत एव न पौनरुक्त्यमपि लच्यावकाशम् । इत्थञ्च चरमपुद्गलपदलक्ष्यतावच्छेदकीभूतेन धर्माद्यन्यतमत्वेनैव विधेयस्योद्देदयतावच्छेदकीभूतद्रव्यत्वावच्छिन्ननिष्ठन्याप्यतानिरूपितव्यापकत्वलाभः सम्भवतीनि तालम <- इत्यपि न युक्तम, प्रथमादिपदेष्वपि = धर्मादिपदेष्वपि चरमपुद्गलपदवत् तत्स्वीकारसम्भवेन = तावदन्यतमत्वावच्छिन्नलक्ष्यत्वनिरूपितलक्षकत्वाभ्युपगमस्य शक्यत्वेन 'चरमपदस्य तावदन्यतमत्वावच्छिन्ने लक्षणा प्रथमादिपदानां वा ?' इत्यन्न चिनिगमनाविरहात् = निर्णायकतर्काभावात् । न हि धर्मादिपदानां धर्माधर्माद्यन्यतमत्वावच्छिन्ननिरूपितलक्षकतावचमनीकृत्य तादृशभानीपगमे किञ्चिद् बाधकमस्ति । न च कर्मादिपदानां तावदन्यतमत्वावच्छिन्ने लक्षणाऽङ्गीकारे प्रत्ययानां प्रकृत्पर्यान्वि तस्वार्थबोधकत्वनियमभङ्ग एवं बाधकः धर्मादिपदानां प्रथमविभक्ति - प्रकृतित्वाभावादिति वाच्यम्, प्रथमायाः साधुत्वमात्र प्रयोगात् तादृशनियमस्य तेषां मोहः पाणीयान, नामूढस्येतरोत्पत्तेः' (न्पा. सू. ४ ९ ६ ) इतिन्यायसूत्रे दुषितत्याच
एतेन चरमं पुद्गलपदं धर्मन्वाद्यन्यतमवत्परं द्रव्यत्वावच्छिन्ने मेदसम्बन्धेन धर्मत्वाद्यन्यत्वावच्छिन्नस्थान्वयो व्युत्पत्तिवैचित्र्यात् । तथा च 'द्रव्याणि धर्मत्वाद्यन्यतमवन्ति' इति बांध इत्यपि परास्तम, धर्मादिपदानामपि धर्मवाद्यन्यतमवति लक्षणास्वीकारेण अभिमतशाब्दबोधनात् । तस्मात् चरमपदस्य लक्षकत्वमुताही प्रथमादिपदानां १ इत्यन्त्राऽविनिगतात, 'चित्रगुः' इत्यादी बहुव्रीहिसमासस्थल इव सर्वेषामेव समासघटकपदानां विभागवाक्यस्थले लक्षकत्वं तावदन्यतमत्वावन्नि लक्षकत्वम् । न च 'चित्रगुः' इत्यादी लाघवात् गोपदस्य गोमति लक्षणा गवि चित्राऽभेदान्वय इति वाच्यम्, पदार्थः पदार्थनान्चेति न तु पदार्थैकदेशेनति नियमस्य भङ्गप्रसङ्गात् । न च शरै: शातितपत्र : चैत्रस्य गुरुकुलमित्यादी पदार्थैकदेशान्ववस्व सर्वानुमतत्वेन तादृशव्युत्पत्ती मानाभाव इति वाच्यम्, अभेदसम्बन्धेन पदार्थः पदार्थेनान्वेति न तु तदेकदेशेनेत्यत्र तात्पर्यात् तदनङ्गीकारे तु 'ऋद्धस्य राजमाता' इत्यस्यापि प्रसङ्गात् । न च गोपदस्यैव चित्रगीमति लक्षणाऽस्तु चित्रपदं तु तात्पर्य ग्राहकमिति वाच्यम्, सम्भवति सार्थकत्वे निरर्थकत्वकल्पनाया अन्याय्यत्वादिति न्यायेन पूर्विचित्रपदस्य तात्पर्यग्राहकत्व स्वीकारानौचित्यात् । तस्मात् चित्रपदस्य गोपदस्य च चित्रगोमति लक्षणास्वीकारीचित्यात् । तदेव द्रव्याणि धर्माधर्माकाशात्नकालपुद्गला’ इत्यत्रापि धर्मादीनां सर्वेषामेव तावदन्यतमत्वावच्छिन्ने लक्षण स्वीकृत्याऽभिमतशाब्दबोधनिर्वाहस्यचित्ात् । अपरे इत्यनेनास्वरसः प्रदर्शितः । तद्वीजचेदम् यथा द्रव्य-गुण-कर्म- सामान्य विशेष- समत्रायाभावा: सम पदार्थ' इत्पन्न द्रव्यादीनां सर्वेषामेव तावदन्यतमलक्षकत्वे द्रव्यत्वाद्यन्यतमत्वावच्छिन्नस्य सप्तवारं भानापत्तिः पट्टाभिरामेण प्रदर्शित देव प्रकृतं धर्मायन्यतमत्वावच्छिन्नस्य षट्कृत्वः भानापत्तेः ।
=
मगर विचार करने पर यह वक्तव्य भी दोपग्रस्त प्रतीत होता है, क्योंकि तावदन्यतमत्वेन तावदन्यतम में विधेय अंग के चरमपद की लक्षणा की जाय या प्रथम पद की लक्षणा की जाय या द्वितीयादि पद की लक्षणा की जाय ? इस विषय में कोई विनिगमक नहीं है। इसका कारण यह है कि प्रथम धर्मपद की या द्वितीयादि अधर्म आदि पद की धर्माधर्माकाशात्मकालजीवपुलान्यतमत्वेन लक्षणा मुमकिन है नामुमकिन नहीं है, बाधित नहीं है। इसलिए मुनासिब तो यही है कि 'चित्रगु' इत्यादि स्थल की भाँति सभी पदों की लक्षणा को जाय अर्थात पदों को लक्षक माना जाय । आशय यह है कि 'चित्रगु यह पद बहुत्रीहिसमासवाला है जिसका अर्थ है चित्रगायवाला । यहाँ गोपद की गांमान् या चित्रगोमान् में लक्षणा करनी या चित्रपद की ? इस विषय में कोई विनिगमक नहीं होने से चित्रपद और गोपद दोनों की चित्रगांमान में लक्षणा की जाती है यानी चित्रपद और गोपद दोनों लक्षक हैं यह माना जाता है। ठीक वैसे ही प्रस्तुत में चरम पर की तावदन्यतम में लक्षणा की जाय या प्रथमादि पद की ? इस विषय में कोई विनिगमक नहीं होने की वजह धर्म, अधर्म आदि सभी पदों की धर्मास्तिकाय-अधर्मास्तिकाय आकाश- जीव-काल- पुद्गल अन्यतम में लक्षणा की जाती है यही मानना मुनासिब है - ऐसा अपर विद्वानों का अभिप्राय है ।