________________
* अपानावस्थाननुगमः*
मन्तिरं तदुत्तरानुमितेश्चाऽसहमहात् । किन्तु अव्यवहितोत्तरत्वसम्बन्धेनाऽग्रामाण्यग्रहाभावविशिष्टपरामर्शाधिकरणक्षणविशिष्टत्वं, तत्र च शुन्दाधिकरणतानामतिग्रसमकत्वेन विशिष्ट्राधिकरणतात्वेन निवेशे प्रागुक्तस्मृतिसंशयादिस्थलीयपरामर्शविशिष्टाधिकरणतानां निवेशे तदोषानुब्दारात् । अप्रामाण्यस्याऽननुगमेनैकाभावनिवेशाऽसम्भवाच्च ।
-* गयलता * तदुत्तरानुमितेः = द्वितीयधूमपरामर्शात्पादानन्नरांचरक्षगानच्छेदन जायमानाया दहन नुमितेः च असङ्ग्रहात् = तत्कार्यता. वच्छेदकानाक्रान्तत्वेनाऽनुपग्रहप्रसङ्गात् । तत्रानुमितिस्तु भवत्येव द्वितीयपरामर्शबलार किन्तु तादादहनानुमिनी अत्यवाहतोचरत्व सम्बन्धेनाप्रामाण्यगृहाभावविशिष्टधूम पग़मान्यवहिनीनरोत्पनिकल्यं अप्रामाण्यग्रहविदिशष्टान्यभूमपरामर्शात्यवहितंत्तरजायमानत्वं वा नास्ति. तदव्यरहित पूर्वक्षणवर्तिधूमपरामर्शस्य स्वायरहितानरवर्तित्वसम्बन्धेनाऽप्रामाण्यग्रहविशिष्टत्वात् । नतश्चान्वययभिचारण्य दुरित्वम, द्वितीय धूमपरामर्शलक्षगकारणसत्त्वे पि सदुत्तरं तत्कार्यतावच्छेदकविशिष्टस्यानुत्पत्तरित्येकं मन्यनोऽपरगन्युनिः । ___ तर्हि व्यभिचानिवारणकृतं किं कर्तव्यं : इति किर्तव्यतामूढाशङ्कायामाह - किन्तु अत्र्यवाहितांजरत्वसम्बन्धन = स्वाव्यवहितानरक्षणनिपिनसामानाधिकरग्यविशिष्टनित्वसम्बन्धन, अप्रामाण्यग्रहाभावविशिष्टपगमाधिकरणक्षणविशिएवं - निरुक्तसम्बन्धनाध्यामाग्यप्रकारकनिश्चयप्रतियागिकाभादविशिष्टो य: परामर्शः तदधिकरणीभूतक्षणविशिष्टत्वं यद्वा स्वा व्यवहितोत्तर. क्षणत्वसम्बन्धेनाध्यामाण्यप्रकारकज्ञानामानिशिष्यो ग परामविक गाणः तनिशिरत्वमेतत्कार्यतावच्छेदकमिति वाम्यम् । ततश्च यत्र धूमपरामर्शद्वितीयक्षणे धूनज्ञानाप्रामाण्याचगाही अग्लोम्परामदस्तिदव्यवहितोनरक्षणजायमानानुमिती न व्यतिरेकञ्यभिचार:. तस्याः स्वाव्यचहितोत्सरक्षगत्वसम्बन्धना:प्रामाण्यप्रकारकज्ञानाभावविशिष्टो यो धूमपरामर्शधिकरणक्षण: तद्विशिष्टलविरहात । नाऽपि यत्र पूर्व धूमलिङ्गकपरामर्शनिष्ठदन्त्वधर्मिताबच्छेदककानामाग्यग्रहस्ततो धूमपराम शान्तरं तदव्यबहिनोत्तरानुमितरसग्रहः, नस्यां द्वितीयधूमपरामर्शकार्यतावच्छेदकस्य स्वाध्यहितात्तरत्वसम्बन्धनाध्यामाण्यग्रहाभावविशिष्मा या द्वितीयपरामर्शात्पादवितीय क्षणः तद्विशिष्टत्वस्य सत्त्वात् । इत्यञ्च व्यभिचारावकाशी यद्यपि नास्ति तथापि तत्र शुद्धाधिकरणतानां = स्वाव्यवहितानरत्यसम्बन्धेनाप्रामाण्यग्रहाभावविशिष्टो यः क्षण: तनिष्ठाधिकरणनानां. अतिप्रसञ्जकत्वेन = स्वाःल्यवहितानरक्षणल्वमम्बन्धन 'वहिव्याघ्यालोकवान पर्वत' इत्याकारालोकलिङ्गकारामर्शर्मिका प्रामाण्यग्रहानावविदिशन गृहीताप्रामाण्यकाहार्यधूमलिङ्गक. परामर्शनिरूपिताधिकरणताश्रयीभूतक्षणे विशिष्टायामनलानमिती व्यभिचारापादकत्वेन, तदपाकरणाय विशिष्टाधिकरणतात्लेन रूपेण, परामर्शाधिकरतायाः तत्कार्यतावच्छेदकधर्मशरीरकक्षी निवेशे = अवश्यनिशनीयले प्राप्ते, प्रागुक्तस्मृतिसंशयादिस्थलीयपरामर्शविशिष्टाधिकरणतानां = गृहीताप्रामाण्यकाहार्य परामर्शरिशिष्टदहनस्मरणसन्देहादिस्थलीयगृहीताप्रामाण्यकाहार्यपरामर्शविशिष्टाधिकरणतानां, निवेशे = कार्यतावनछेदकबाटकनिवा, तहोपानद्धागत् = व्यभिचारदीपताटवस्थ्यात, तदनिवेश च महागौरवात् । न च गृहीना-ग्रामाण्यकभेदविशिष्टपरामर्शनिरूपिताधिकरणताल्वेनानुगताधिकरणनानिवन व्यभिचागं न वा गौरवमिति वाव्यम, तदभाववनि तत्प्रकारकत्वरूपस्या प्रामाण्यस्य नद्रदेन भेटान अप्रामाण्यस्याऽननुगमेन एकाभाननिरेशाऽसम्भवात् गृहीताप्रामाण्यकपरामर्शप्रतियोगिकस्पकस्य भदस्य तत्र प्रवेशा:सम्भवात् । ततश्चनदुनरदहनानुमिनिल्यस्यव
तो अप्रामाण्यग्रहविशिष्ट ऐसे धूमपरामर्श की अव्ययहितीनर क्षण में वह अनुमिति जायमान है। इस तरह नव्यनास्तिकभीष्ट कार्यनापछेदक नहीं होने की वजह इस अनुमिति का उनक मतानुसार संग्रह नहीं हो सकेगा । मतलब कि उसमें द्वितीय धूमलिङ्गक परामर्श का जन्यताअवच्छेदक नहीं रहेगा किन्तु प्रधम धूमलिङ्गक परामर्श का कार्यताअवञ्छदक धर्म रहेगा । द्वितीय धूमपरामर्शात्मक कारण उपस्थित होने पर भी उरके कार्यताअपच्छदक धर्म से विशिष्ट अनुमिति का उदग्र न होने से अन्चय व्यभिचार दाप स्पष्ट ही है।
किन्त । अतः उपर्युक्त दोपों के निरासार्थ नन्य नास्तिकों को यही कहना पड़ेगा कि → धूमपरामर्श का कार्यतारजंतक है स्वाऽन्यवाहनोत्तरत्व सम्बन्ध से अप्रामाण्यग्रहाभावविशिए गर्म पगमाधिकरणक्षण का वैशिष्ट्य । अब उपर्युक दोपों को अवकाश नहीं है, क्योंकि धूमपरामर्शयार्मिकायामाण्याऽवगाही आलोकपरामर्श से जन्य दहनानमिति में स्वाऽव्यवहितोजस्व सम्बन्ध से अप्रामाण्यगृहाभाविशिष्ट धूमलिङ्गकनगमर्माधिकरणीभून क्षण का वैशिष्ट्य नहीं रहगा । इसी तरह प्रथम धूमपरामर्ग में अप्रामाण्य का अवगाहन करने के बाद द्वितीय मलिङ्गक परामर्श की अव्यवहितांतर क्षण में उत्पच होनेवाली दहनामिति में भी स्वाऽव्यवहिताजगत्वसम्बन्ध में अप्रामाण्यग्रहाभावविशिष्ट द्वितीय धुमागमधिकर्णाभूत क्षण, जो द्वितीय श्रमपरामर्श की उत्पत्ति की द्वितीयक्षणस्वरूप