________________
* न्यारत्नाकर मनापा
अयोग्यत्वस्य प्रतिबन्धकत्वे विशिष्य विश्रामाद, गौरवात् ।
किचैवमीश्वरादिगुणत्वेऽपि विनिगमनाविरहात् शब्दस्य द्रव्यत्वमेवोचितम् । न चानन्तसंयोगादिकल्पनागौरखं, तव सामानाधिकरण्येन तत्कल्पना, मम पुनरपृथग्भावेनेति प्रत्युत लाघवात् ।
५३
* जयलता
प्रकरणकारलन्निराकरोति
एतेन शब्दस्य पवनगुणत्वं लागलं गगनादिसंयोगादिवत् त्वगिन्दियातिरिक्तेन्द्रियजन्यलौकिकप्रत्यक्षस्वरूपायांसत्वं स्यादित्यपि प्रत्याख्यातम्, गुणश्रावणकारणतावच्छेदकस्याकाशानिलसंयोगे विरहेऽपि शब्दे सत्यादिनि नत्र्यनैयायिकादशयः । अयोग्यत्वस्य = लौकिकत्वाचप्रत्यक्षस्वरूपायोग्यत्वरूप, विषयतासम्बन्धेन लौकिकत्वाचत्यानं प्रति प्रतिबन्धकत्वं स्वीक्रियमाणं तादृशप्रतिबन्धकताना विशिष्य विश्रामात् = विशेषरूपेण पर्यवसानात गौरवात् कार्यकारणभावगौरवप्रसङ्गात् । लौकिकविषयतासम्बन्धेन द्रव्यसमवेतस्यादर्शनं प्रति शब्दानिलाकाशसंयोगादिनिदायोग्यत्वस्य स्वरूपेण प्रतिबन्धकत्वं द्रव्यसमवेत्तस्पाइर्शनं प्रति शब्दत्वकत्व खत्वानिलाकाशसंयोगत्यादिनिष्ठत्वाचयांग्यताभावस्य स्वरूपेण प्रतिबन्धकत्वमित्येवं रीत्या नानाप्रतिबध्यप्रतिबन्धकभावकल्पनावश्यकत्वेऽनेकविधकार्यकारणभावकल्पनागौरवस्य प्रसी दुर्निवारः । न चाऽखण्डाभावस्यैव तद्धेतुत्वमिति वाच्यम्, उदासीनप्रवेशाप्रवेशाभ्यां विनगमनाविरह्मणाऽखण्डाभावहेतुत्वाभावस्य पूर्वमुक्तत्वात् । एतेन वायी हि श्रोत्रं प्राप्ते शब्द उपलभ्यते यथाहिं चम्पकद्रव्ये प्राणसत्रिकृष्टे गृह्यमाणस्य गन्धस्य तद्गुणत्वं तथा शब्दस्यापि वायुगुणत्वं वेदितव्यम् अथवा वायुरेव तात्यादिस्थानसंयोगात् तत्तच्छन्दगुणको निष्पद्यते तस्मिन्न श्रोत्रं प्राप्ते संयुक्तसमवायसन्निकर्षेण शब्दों गृह्यते (श्री. बापू ०२२) इति पार्थसारथिमिश्रस्य न्यायरत्नाकरकृतो वचनं निराकृतम्, शब्दस्य वागुणत्वं श्रोत्रग्राह्यत्त्वानुपपत्तेः वायुमात्रसमवेतानां श्रीवेन्द्रियाग्राह्यत्वात् दोषान्तरमाह किञ्चेति । एवं = शब्दस्य निमित्तपवलगुणत्वस्वीकारे, ईश्वरादिगुणत्वेऽपि विनिगमनाविरहात् । ईश्वरदिककालानां कार्यभात्रं प्रति निमित्तकारणत्वेन शब्दस्य किं स्वनिमित्तकारणीभूतपवनगुणत्वं स्वनिमित्तकारणीभूतमहेश्वरगुणत्वं तादृशकालादिगुणत्वं वा इत्यन्त्राऽविनिगमात्सर्वेषां तेषां गुणत्वं वक्तव्यं आहोस्वित् केषामिति, अन्यथा अजितीयप्रसङ्गादिति तदपेक्षा शब्दस्य द्रव्यत्वमेवोचितं कल्पयितुम् । न च शब्दरूप द्रव्यत्वं अनन्त संयोगाद्विकल्पनागौरवं इति वाच्यम्, तब नैयायिकस्य सामानाधिकरण्येन = एकाधिकरणनिरूपितसमवायसम्बन्धावच्छिन्नवृत्नित्वसम्बन्धेन शब्द तत्कल्पना = अनन्तसंयोगादिस्वीकारः मम स्याद्वादिनः पुनः अपृथग्भावेन अविष्वग्भावसम्बन्धेन तत्कल्पना इति नैयायिकमतापेक्षया प्रत्युत लाघवात् = सम्बन्धकृतलाघवात् । एतेन शब्दस्य नावयवत्वेऽनन्तावयव-तन्नाशादिकल्पगारवादिति' (का.४४ मु.मं. पू. ३६७) मुक्तावलीमञ्जूपाकृतां वचनमपि प्रत्याख्यातम् ।
-
के अयोग्य होने से उसका स्पार्शन प्रत्यक्ष नहीं होता है, वायु का स्पर्श स्पार्शन साक्षात्कार के योग्य होने से उसका त्याच साक्षात्कार हो सकता है। इस तरह शब्द और पवनस्पर्श में पवनगुणत्व समान होने पर भी स्पार्शनाऽयोग्यत्व और स्पार्शनयोग्यत्वरूप धर्मविशेष की वजह एक के स्पार्शन प्रत्यन के अभाव की एवं अन्य में लौकिक त्वाचप्रत्यक्षविश्यता की उपपत्ति हो सकती * । हाँ, शब्द में स्पार्शन प्रत्यक्ष की अयोग्यता होने पर भी उसका श्रावण प्रत्यक्ष तो निराबाधरूप से हो सकता है, क्योंकि गुणश्रावण प्रत्यक्ष का कारणतावच्छेदकीभून शब्दत्व धर्म पवनगुण शब्द में रहता है। मतलब कि श्रवणस्वरूपयोग्यता होने की वजह शब्द का श्रावण प्रत्यश्न हो सकता है एवं लीकिक स्पार्शनस्वरूपाऽयोग्यता की बदौलत शब्द के अस्पार्शनत्व की भी हो सकती है तो यह भी इसलिए निराधार है कि शब्द में स्पार्शनस्वरूपाऽयोग्यता की कल्पना कर के उसे स्पार्शन प्रत्यक्ष के प्रति प्रतिबन्धक मानने पर तो अनेकविध विशेषरूप से प्रतिबन्धकता की कल्पना का गौरव उपस्थित होगा, जो अप्रामाणिक होने से मान्य नहीं हो सकता। मतलब यह है कि द्रव्यसमवेतस्पार्शन के प्रति शब्दनिष्ठ स्पार्शनयोग्यत्वाभाव को प्रतिबन्धक मानना, द्रव्यसमवेतसमवेतस्यार्शन के प्रति शब्दत्वकत्वादिनिए स्पार्शनयोग्यत्वाभाव को प्रतिबन्धक मानना - इस तरह विशेषरूप से प्रतिबन्धकता का स्वीकार करना और तत् तत् कार्य के प्रति तत् तत् प्रतिबन्धकाभाव को कारण मानना - ऐसी गोरवग्रस्त कल्पना नव्यनैयायिक मत में प्रसक्त होती है। दूसरी बात यह है कि - शब्द को निमित्तकारणीभूत पवन | का गुण मानना या ईश्वर का गुण मानना या काल का गुण मानना या दिशा का ? इस विषय में कोई विनिगमक नहीं है, क्योंकि पवन की भाँति वाब्दनिमित्तकारणता का स्वीकार प्राचीन नैयायिकों ने ईश्वर, काल आदि में समानरूप में किया है । इस विनिगमनाविरह दोष की वजह शब्द को आकाश, पवन, जगदीश, दिशा आदि किसीका गुण न मान कर उसे