________________
15. मध्यमस्या दादरहस्य खण्डः ३ का.११ * कोलाहलमान्यक्षाधिकार: *
इदन्तु ध्येयम् -> घटत्वादिना घटादिरिव शब्दत्वेन शब्दोऽनित्य एव, द्रव्यत्वेन तु नित्य इति । अत एव कादाचित्कत्वलक्षणपर्यायलक्षणेनोत्स्वातत्वातशब्दःपर्याय इत्यस्यविरुदम् ।
- जयलला - कादेधि वा वायुधर्मत्वं स्यान । नया , तद्गतस्पद दिवन त्वचा ग्रहणप्रसङ्गः श्रीवा:ग्राह्यत्वापनिवेति पूर्वगुक्तमेव । अवयविगुणत्वेऽनित्यत्वप्रसङ्गः, परमाणु वर्मन्वं चा ग्रहणप्रसङगः ।
किन शन्दस्य नित्यत्व सर्वदा सर्वचोपलब्धिप्रसड़गः, दिजातीयवायुसंयोगाटानां व्यञ्जकन्ये न निन्यसगंगत-ककारांदवर्गस्य श्रीवस्य उभयग्य बायारकाणां वायूनागपनयनान क्रमण वर्ण -श्रोत्र-तदुभयसंस्कारपक्षम्या:न्यत्र विस्तरता निरास इनि न नर श्रमो विधीयते ।
वस्तुत: कल्वारेच विजानीयवासयोगकारनावदकत्वम अन्यधा कोलाहलप्रत्यक्षानपाने:, नत्र काद्यविषयकत्वं च तारतम्यानुपपत्तेः। ध्वनिगततारतम्यम्य दान्ने आगे पस्नु न सगन:, नम्या श्राःणत्वान, दिलक्षणतारतम्यानुभवाच । कत्वादिगद. त्वादिप्रकार प्रत्यक्ष पृथग्यत त गारयम् । न च कवादिन कारकप्रत्यक्ष दोषाभावहतत्वमपक्ष्य विजातीयवायनयोगहतत्वमिति वाच्यम्, तत्र कोलाहलादावपि बह- बहृविधादिम नेनानक्षयोपशमबन: कवादि-शुकीयत्वादिप्रत्यक्षोदयान नत्र दोषाभावह तत्वावश्यकान न च कलाकालिका मन्दिरकारलत्पने गुणविशेषस्यैव हेतुत्वम्. तथापि विजातीयवायुसंयोगानां विशिष्य हेतुल्वे गौरवानपायात. गुणविदोषस्य क्षयोपशमविशेपद्वारकत्वन याद्वोपयो कार्यकारणभाव: स नत्सामान्यमार्गप' इति न्यायान सामान्यत एव क्षयोपशमस्य हेतत्वाच्च । एतेन स्व श्रयविषयिनया कत्वादेस्तत्कार्यतावच्छेदकं प्रत्युत्तम, कादेः स्वगनधर्मानुविधायित्वेन | साक्षादेव कत्वादेस्तधात्वौचित्यात् । नस्मात 'उत्पन्नः ककार निनष्ट: ककार' इत्यादिकलादिविशेष्यत्पत्त्यादिप्रकारकत्वनानुभुयमानप्रतीने: अननुभूवमाननाल्वादियोगादी उनान्याद्ययगाहित्वस्वीकारस्पानामाणकतया वर्णानामनित्यत्वमावश्यकमेव । एतेन | व्यञ्जक-वन्यादाइत्पादादिकल्पनाऽपि परास्ता, वध्यनकनया निरिक्तध्वनि परिकस्य नस्य श्रीजग्राह्यत्वानि प्रतीसिचलेन कादीनामेव तथान्त्वकल्पनौचित्यात् । 'श्रावणसमवाय'त्यादिकमाययुक्तमुक्तम, नदीयश्रावणसमवाय श्रावणत्वम्यापलक्षणवे तिप्रसगात. विशेषणत्वं तु यमं केवलान्दप्रत्यक्षस्थाका पमिदान्तापाताचेनि । दर्शस्फोटादिकल्पनानिरासम्वन्पत्ती वगन्तव्यः ।
भीमांमक ! समुनिष्ट व्रज सद्म सम्वे यतः । आइास्ते निष्फलीभूताः स्वाः स्याद्वादसद्मनि ।।१।।
गन्दनाशस्थले सर्वेषां नैयायिकानामैकमत्रमंच नरान्ति, सन्दीपसन्दन्यायन ले परम्परमा विददन्तो विनष्टा इनि निरूपिनमेव, लेशतः तन्निरासीपि प्रदर्शित पद नत्र नत्र, अन्यत्र तन्मनं प्रत्यग्ल्यातमब चेति न तत्राधिक प्रयास:। इत्यञ्च परमनिराकरणपूर्व शब्दस्य नित्यानित्यत्मव्याहतमंत्र ।
ननवं सति सड़ाकर-व्यतिकर -संशयादिदापनिपाना दुर्वार एवेत्याशङ्कायामाह - इदन्तु ध्येयमिनि । घटवादिनति । यथा घटत्वादिना घटादिरनित्य एव द्रव्य वेन च नित्य एव तथा शब्दत्व-कत्वादिना शब्दोऽनिन्य एव द्रव्यत्वेन तु नित्य एन । न चैवर्गकान्तवादग्रसङ्ग इति वाच्चम, अनेकान्तबादम्य सम्यगकान्ताविनाभाविवादित्यस्यो क्तत्वात् । न च विरोधः द्रव्यत्वनान्यत्रासिद्धेऽपि दण्डत्वेनानन्यथासिद्धत्वबद द्रव्यत्वेन ध्वनाप्रतियागिन्यपि शब्दादी शब्दत्वादिना वसप्रतियोगित्वाविरोधादित्युक्तीनरत्वात् । शब्दत्वेनाबलिकाया असइयेयभागापरतो नवरधानानेन रूपेण ध्वंसप्रतियोगिय युक्तमेव । भाषावर्गणाचनाःपि उत्कर्षता सहख्येयकालानन्तरमनवस्थानान व्यत्वन मप्रतियोगित्त्वाभाव इत्युन्तन । उपलक्षणात गुगलत्या नीवत्वादिग्रहण, तेषां शन्दनिध्यंगतियोगिनानवछंदकत्वात् । अत एव = शब्दत्वन सदस्य उत्पनि नियोगिकत्व सनि ध्वंसप्रतियोगित्वादेव.
यहां इस बात पर ध्यान देना चाहिए कि जैसे घट घटत्वादि धर्म की अपेक्षा अनित्य ही है और द्रन्यत्व धर्म की अपेक्षा नित्य ही है ठीक वैसे ही शन्ट भी शब्दत्व, कत्व आदि धर्म की अपेक्षा अनित्य ही है और द्रव्यत्व धर्म की अपेक्षा नित्य ही है। इसीलिए -> 'कादाचित्कन्व तो पर्याय का लक्षण है । शब्द भी कभी : कदाचिन होता है, कदाचित् = कभी नहीं होता है । अनः कादाचित्क है। अतः इन द्रव्य का पर्याय है' - यह पूर्व जैनाचार्यों का कथन भी अविरोधी है। क्योंकि पुल द्रव्य में शन्द्रत्व धर्म की अपेक्षा अनित्यत्व यानी वादाचित्कल्न ही है - यह हम मान्य करने हैं। 'शब्दात्मना शब्द नष्ट हुआ यह प्रतीति भी सार्वजनीन ही है। इसलिए शब्द को पर्याप कहना भी उचित ही है। घट भी मिट्टी का पर्याय होने हा घटात्मना अनिन्य और द्रव्यात्मना नित्य होता है ठीक वैसे शन्न भाषावर्गणापर्याय होते हुए शब्दात्मना अनित्य और द्रव्यात्मना नित्य है - ऐसा मानने में कुछ भी विरोध नहीं है।