Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 190
________________ शब्दस्थलेऽभिनवमीमांस स चायं क्षणिकः । क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । अतो नापसिद्धान्तः । अत्र शिरोमणिनयानुयायिनः आद्यशब्दस्य कार्यशब्देन नाश:, अन्त्यशब्दस्य कारणॐ जयलता इत्यत्राऽपि घटपदस्य घटाभिव्यक्ती लक्षणा साध्वी स्यात् । एतेन प्रत्यभिज्ञायाः तद्द्व्यक्त्यभेदविषयकत्वर्माणि निराकृतम्, तज्जातीया: भेदविषयकत्वंनाऽपि तदुपपत्तेः । न चानित्यत्वमतं प्रत्यभिज्ञायास्तज्जातीयत्वविषयकत्वं 'तज्जातीयांऽयं राकार: यं पूर्वमश्रीपम्' इत्याकारः स्यान्न तु 'सोऽयमि' त्याकार इति शङ्कनीयम्, यत्र प्रत्यभिज्ञायां जातित्वेन गत्वादेः भानं तत्रैव 'तज्जातीयो ऽयमित्याकार : यत्र तु स्वरूपतों भानं तत्र 'सोऽयमि त्याकार इत्यभ्युपगमात् । इत्थमेव 'सैवेयं दीपकलिका इत्यादिप्रत्यभिज्ञेोपपत्तेः । अनेन प्रत्यभिज्ञयर ज्ञात - ज्ञायमानशब्दव्यक्त्यैक्यमित्यपि पराकृतम, लुनपुनजतिकेशनखादिविव व्यक्त्यैक्यविषयकत्वे तस्या भ्रान्तत्वात् अन्यथा बाधितोत्पादविनाशप्रतीत्यनुपपत्तेः तार- मन्द-शुकसारिकाप्रभवादिशब्देन नानाविधष्वपि वर्णषु प्रत्यभिज्ञादर्शनात् तस्या भ्रमत्वावश्यकत्वाश्च । न चेष्टापतिरेव नारमन्दशुकसारिकाप्रभवान्देवय, तारत्वादेः दशब्दे आरोपादिति वाच्यम्, तस्य तारत्वादिधर्मवत्तयैव नित्यमनुभूयमानतया तत्र नारत्वायारोपायगान । तदृक्तं कुमारिलेनेव लोकवार्तिके यो ह्यसद्रूपसंवेद्यः संवधतान्यथा पुनः । स मिथ्या न तु तेनैव यो नित्यमवगम्यते (श्री.वा.प्र.सू. श्री. १०० (पू. १३१) इति शब्दाऽनित्यत्वमेव घटाकोटिमञ्चतीत्याह स चायं क्षणिक इति । इदन्तु बोध्यं शब्दो द्विविधः स्वन्यात्मको वर्णात्मकश्व । तत्र ध्वन्यात्मकाद्यशब्दो द्विविधः संयोगाऽसमवायिकारणको विभागासमवायिकारणकश्चेति । तत्राय: मेरीदण्डसंयोगादिनिमित्तको भर्याकावासंपांगाऽसमवायिकारणकः । अन्त्यस्तु बादलद्वयविभागनिमितको चंशदलाकाशविभागासमवायिकारणक एव विभागाऽसमवायिकारणकवर्णे मानाभावात् सवर्णात्मक शब्द कण्डताल्वादिना वाय्वादिसंयोगनिमित्तकः कण्ठताल्वादिना का शसंयोगासमवायिकारणकः । द्वितीयादिवर्गाः प्रथमादिवर्णाऽसमवायिकारणकाः । इदमपि भावकार्यमात्रस्य कारणत्रयजन्यत्वनियमागीकर्तुमनेन । निकृष्टमतं तु तादृशनियमे मानाभावात् शब्दमात्रस्याऽसमवायिकारणानभ्युपगमेऽपि न क्षतिः, मेरीदण्डसंयोगादिवंशदलद्वय विभागादिनिमित्तसहकृतेनाकाशेनैव ध्वनेः कण्ठताल्वादिना वाय्वादिसंयोगरूपनिमित्तकारणसहने नाकाशेनैव वर्णस्य चात्पत्तिसम्भवात् । एवं प्रथमादिशब्दानां स्वकार्यशब्देनैव नाशः योग्यविभुविशेषगुणानां स्वानरीत्पन्नस्वसमानाधिकरणविशेषगुणनादयत्वनियमात् । न चैवं सति चरमदान्द्रस्य नाशी न स्यात. नाशकतादृशशब्दविरहादिति वाच्यम् अन्त्यान्यशब्द एव ताद्शनियमाङ्गीकारात् अन्त्यशब्दस्य तु स्वयमेव कारणशन्दनाशेन वा नाश इत्युपगमात् । न चैवं सति तस्य द्वितीयक्षणं नाशापत्तिरिति वाच्यम्, इष्टत्वात । न चैवं सति बौद्ध मतप्रवेशापनिरिति वाच्यम्, तन्मते वस्तुमात्रस्य द्वितीयक्षणवृनिध्वंसप्रतियोगित्वेन चरमशब्दमात्रस्य तदङ्गीकारमात्रेण तादृशदोषासम्भवात्, अन्यथा हिंसारूपाभ्रमंस्य तदनुमतस्याऽस्माभिरपि स्वीकृतत्वेन सर्वेषामेव तन्मतप्रवेशापतिः । अचरमशब्दनिष्ठं क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । घटादिवृत्त तृतीयक्षणवृत्तीति । प्रथममुत्पद्यते द्वितीयक्षणे चोपतिष्ठतं तृतीयक्षणे च नश्यतीति तृतीयक्षणवृत्तिको यो ध्वंसः तत्प्रतियोगित्वमेव क्षणिकत्वम् । इत्थञ्च शब्दजनकशब्दस्य कार्यशब्देन शब्दजन्यशब्दस्य व कारणवन्दनाशेन नाश इति फलितमिति प्राची नैयायिकाः । अत्र = शब्दक्षणिकत्वनिरूपणस्थले, शिरोमणिनयानुयायिनः दीधितिकारघुनाथ शिरोमणिमतानुगनिनी नव्यनैयायिका: आहुरित्यनेनास्यान्वय: । आद्यशब्दस्य = वर्णव्वनिलक्षणद्विविधस्य शब्दाऽजन्यस्य शब्दस्य कार्यशब्देन = होगा कि शब्द अनित्य है क्षणिक है। अपनी सामग्री से शब्द उत्पन्न होता है और नष्ट होता है । यद्यपि नैयायिक मनीषी शब्द को क्षणिक मानते हैं फिर भी क्षणिकवादी बौद्ध के मत में प्रवेश होने की या अपसिद्धान्त की आपनि नैयायिक के सर पर नहीं आयेंगी, क्योंकि यह क्षणिकत्व क्षणमात्रवृतित्वस्वरूप नहीं है किन्तु तृतीयक्षणवृनिध्वंसप्रतियोगित्वस्वरूप है। मतलब कि शब्द की प्रथम क्षण में उत्पत्ति होती है, द्वितीय क्षण में स्थिति होती है और तृतीय क्षण में विपत्ति होती है। अतः तृतीय क्षण में होनेवाले विनाश की प्रतियोगिता शब्द में आयेगी । वही शब्दनिष्ठ क्षणिक है। बीद्धमत में तो प्रत्येक पदार्थ में द्वितीयक्षणवृत्तिध्वंसप्रतियोगिता रहती है । अतः अपसिद्धान्त या बोद्धमनप्रवेश की आपत्ति को अवकाश नहीं है । - ॐ शब्द चारक्षणस्थायी रघुनाथतिखेर्माणि अत्र शिंगं । रघुनाथशिरोमणि के मतानुयायिओं का यह कथन है कि "प्राचीन नैयायिकों ने शब्द को तृतीयक्षणवृत्तिध्वंसप्रतियोगी माना है वह ठीक नहीं, क्योंकि उसकी उपपत्ति के लिये प्राचीन नैयायिकों को ऐसा भी मानना आवश्यक -

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363