________________
६४६ मध्यमस्याद्वाटरहस्य एण्डः ३ . क.११
* कान्ट गया नननगम: *
अवगाहना हि न संयोगदानं उपग्रहो वा, अन्यसाधारणत्वात, किन्तु आधारत्वपर्याय: । तथा च 'इह विहग' इत्यादी सम्बन्धघटकतया सिध्यभाकाश: परमार्थतो दिवेति तत्त्वम् । कालच जीवाऽजीवयोर्वर्तनापर्याय एवेति न तस्याप्याधिक्यमभिमतम् ।
जयतता हेतुत्वं वा सम्भवति पटादावपि गतत्वेन अन्यसाधारणत्वात् । नापि सा उपग़हः सम्भवनि जीवादागि गत्वन अन्यसाधारणस्वात् । अन्यसाधारणकार्यहतत्वेनानिरिकद्रव्यसिद्धिर्न सम्भवनि. अतिप्रसङ्गात् । किन्तु अवगाहना हि आधारत्वपर्यायः । आकाशस्य स्वमते सर्वाधारत्वात् । यत्तु कान्ट-हंगलादिभिः स्वतन्त्रं गगनद्रव्यं नास्तीनि गदितं तत्तु रमेल-जेकोचिबलरप्रभतिभिरवातिरिक्ताकाशीकर्तभिनिरस्टमिति नो न नत्र यत्नः । इत्यञ्च आधारत्वपयां यहतलन सेवादाकामाद पनत्रात्यादिधान्यवहारोपपत्नी मानिरिक्तं दिग्द्रय कलापितमहनीत्याशयेनाह - नथा च '१६ विहग' इत्यादी सम्बन्धघटकतया सिद्धयन् आकाशः परमार्थतो दिगेव । ननश्च दगाकाशयोरभेन एव इति नत्यम् । न च ह इत्यालोकमण्डलमंत्र प्रतीयत इति वाच्यम्, तदालोकव्यक्तेरन्यत्र गतापि तदर्शनात् । न चालोकान्तरं तद्विषय इति वक्तव्यम्, 'तत्रैव' इति प्रा भज्ञानानुपपनः । न चालोकत्वनैव तदाधारत्वान्नानुपपनिरिति गच्यम्, आलोकविरह-पि तत्रैच' इतिप्रत्यभिज्ञानात् । न च भूनद्रव्याभावाधारयन तदुपपत्तिः सत्यालाक तदभावात् देशविदोपमवच्छेदकं प्रताप व 'इह बिहग' इतिप्रयागाच । ततश्च ‘इह बिहग' इत्यत्रत - दंदशावच्छिन्नाकाशनिष्ठाभारतानिरूपिताधेयतावान विग' यद्रा ‘स्वावच्छिन्नाकाशनिष्टाधारनानिरूपिताधयत वन्यसम्बन्ने दावान बिहगः' इत्यत्र स्वारमिक: बोधः । सम्बन्धघटकचाकाशी दिक्वन व्यवाहियनामिनि स्याद्वादिना माशयः।
तथापि कालो तिरियेतनि शङ्कायामाह . कालभ जीवाजीवयोः वर्तनापर्याय पवन न वर्तनापयांयाश्रयो वतनापयांधातिरिक्तः कश्चिदिति न तस्य = कालस्य अपि आधिक्यं ज्यादादिनामस्माकं अभिमत्तम् । वर्तना नाम प्रनिद्रव्य पर्यायमन्तीतकसमया म्वसत्तानुभूनि: 'अन्ततिकसभर बसनानुभवाभिधा । यः प्रतिद्रव्यपायं वर्तना संह कीय॑त ।।' इतिवचनान् । न च सातिरिका किन्तु जीवाजीवपर्यायात्मिक, पर्याय न पर्यायिणः सबंधा पृथक् । त्तश्च जीवानावारव कालमिनि तात्पर्यम् । इदमवाभिप्रेत्य जीवाभिगमादी ‘स किं भववं कालानि पुच्चड ? गोगमा ! जौरा चंच अजाया अब काला नि पच्चई' (जीवा.) इति परमेश्वरेण प्राकम् । युक्तञ्चतन् - तर्जनीनिष्ठस्य द्वस्वत्वस्य अनामिकापेक्षत्ववत् घटादिनिष्टस्य वर्तनापर्यायस्य वनमानसूर्यक्रियासापेक्षचात् । नत एव 'इदानी घटः' इति धान्यवहारोपपत्तः न स्वसंयुक्तसंयुकसमवायलक्षणपरम्परासम्बन्धघटकाविधया कालसिद्धिः । समयक्षेत्रमथसूक्रियापक्षयच नह्निः परत्यादिश्चवहारस्य तत्र तत्र प्रसिद्धत्वात् । भासर्वज्ञरघुनाथ-शिरोमणिप्रभृतीनां जर्मनजनपदीय-कान्टामुग्वानाच दिककालयाईच्यान्नम्त्वमनभिमतं किं पुनगरमा स्याद्वादिनाम:
-एमा जो कथन अभी किया गया है वह ठीक नहीं है, क्योंकि अवगाहना का अर्थ 'संयोग टेना' यह नहीं है, क्योंकि वह तो घट-पट आदि में भी रहने से घट, पट आदि को आकाश कहने की आपत्ति आयगी । अवगाहना का अर्थ यग्रह यानी दूसरों पर उपकार करना-यह भी नहीं है, क्योंकि जीव भी दूसरों का उपग्रह करने से वह कंबल आकागद्रव्य का गुण न हो कर आकाश, जीव आदि का साधारण गण हो जावेगा । अनक द्रव्य में साधारण गुण से अतिरिक्त द्रव्य की मिद्धि नहीं हो सकती। अतः आकाश में अतिरिकगन्यत्व का साधक हेतुभूत जो अवगाहनापदार्थ है यह आधारनापर्यायस्वरूप है। आधारनापर्यायस्वरूप अवगहना केवल आकाश का ही गुण है। इसीलिए तो इह विहगः' इत्यादि प्रतीनि में सम्बन्ध के घटकविधया सिद्ध होनपाला आकाराद्रव्य ही परमार्थ से दिशाद्रव्य है, क्योंकि आलोकमण्डल, आदि का पक्षी का आधार नहीं माना जा सकता । 'ह' गन से आकाश का ही स्वीकार करना उचित है। अतः जन्य मूर्त पदार्थ के आधाथिया दिगा को मान्य करनेवाले नैयायिक आदि मनीरिया का मन भी निगकृत हो जाता है । जैम दिशा जीचादि पांच अन्य में अतिरिक्त नहीं है ठीक वैसे ही काल भी पंचारितकाय से अतिरिक्त नहीं है, क्योंकि कान, तो जीव और अजीव द्रव्य के वर्तनापर्यायस्वरूप ही है। वर्ननापाय से अतिरिक्त एवं वर्तनापर्यार का आधारस्वरूप स्वतन्त्र पारद्रव्य हम स्याद्वादियों || को मान्य नहीं होने में अतिरिक्त काल द्रव्य का प्रतिक्षप करनेवाले नव्य नास्तियों ने हमें महायता ही की है । नदर्भ वे धन्यवाद के पात्र हैं।
* दिया और picन द्रा - सारिका *