________________
* मञ्जूषा प्रदास्तपादभाष्यकृन्मतव्यपोहः **
तथा च संयोगेनाऽपि शब्दस्य द्रव्यत्वसिद्धिः ।
एतेन शब्दस्य द्रव्यत्वे ऽनन्तसंयोग- तत्प्रागभाव-प्रध्वंसादिकल्पनागौरवमित्यपि निरस्तं, तस्य फलमुखत्वेनाऽदोषत्वात् ।
'श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याऽम्बरगुणत्वसिद्धि 'रित्यपि कश्चित् सोऽपि न
* जयलता
-
गौरवाचे' (मु.मं. पू. ३६० ) ति मुक्तावलीमञ्जूषाकारवचनमपि निरस्तम्, प्रत्युत तन्भत एवातिरिक्तप्रत्यासत्तिकल्पना गौरवाच । वस्तुतस्तु मूर्त प्रत्यक्षत्वरण का कार्य शर्यत पूर्वीकिकप्रत्यक्षत्वापेक्षया व द्रव्यनिष्ठलौकिक विषयतया चाक्षुपत्वस्यैवोद्भूतरूपकार्यतावच्छेदकत्वौचित्यात् । उपसंहरति तथा च द्रव्यन्चाक्षुषत्वस्यैवोद्भूतरूपकार्यतावच्छेदकत्वसम्भवेन विषयतासम्बन्धेन शब्दप्रत्यक्ष प्रति स्वसंयोगेन श्रीवस्य कारणत्वाच. संयोगेन = शब्दसाक्षात्कारनिरूपितकारणतावच्छेदकसंयोगसम्बन्धाश्रयत्वेन, अपि शब्दस्य द्रव्यत्वसिद्धिः निरातका वेदितव्या । एतेन शब्दोऽम्बरगुणः इति प्रशस्तपादभाष्यवचनमपि निराकृतम्, स्पर्शवत्त्वात्यत्व- महत्त्वसम्बन्ध वायुनिभिन्नकप्रतिनिवर्तन- परत्वापरत्व - संयोग-विभाग-चंग सङ्ख्या- क्रियादिमत्त्वस्यान्यथानुपपत्तेश्व | अधिकं तु मत्कृतमोक्षरत्नाती ऽवगन्तव्यम् ।
=
विचारफलं
एतेन = शब्दस्य द्रव्यत्वं प्रमाणीपददर्शनेन अस्य च निरस्तमित्यनेनान्वयः । शब्दस्य द्रव्यत्त्वे स्वीक्रियमाणं अनन्तसंयोगतत्प्रागभावप्रध्वंसादिकल्पनागौरवं = शब्दनिष्ठानन्तेन्द्रियादिसंयोग-नादृशसंयोगप्रागभाव- तादृशप्रागभावध्वंस तादृशानन्नसंयोगध्वंस - समवायवृत्तिशब्दप्रतियोगिकत्व क्लुमपदार्थभिन्नत्यादिकल्पनागौरवं अपि निरस्तम्, तस्य तादृशानन्तसंयोगव्यक्तिप्रभुतिकल्पनरूपगौरवज्ञानस्य फलमुखत्वेनाऽदीपत्वादिति । फलं शब्दस्य द्रव्यत्वनिश्वयः, तन्मुखत्वेन तदुत्तरकालीनत्वेनेत्यर्थः फलं भुखं = पूर्वकालीनं यस्येति व्युत्पत्तेः । उत्तरकालीनगौरवज्ञानस्य स्वपूर्वकालिकनिश्वयाऽप्रतिबन्धकत्वेन अदोषत्वात = निर्दोषत्वादित्यर्थः, अन्यथाऽद्वैतवादापनेरित्युक्तत्वात् । एतेन शब्दस्य सावयवत्वेऽनन्तावयवतन्नाशादिकल्पनागौरवादि' (सु.मं.पू. ३६७) नि मुक्तावलीमञ्जूषाकारोक्तिः प्रत्युक्ता प्रमाणप्रवृत्तिसमयं सिद्धयसिद्धिभ्यां व्याघातेन तस्याऽदोषत्वात् । अत एव 'जन्यत्वे सत्यनेकद्रव्यसमवेतत्वाभावेन इत्यभिन्नत्वसाधनसम्भवाच्छब्दस्यानेकद्रव्यसमवेतत्वाभावश्व तदाश्रयानेकद्रव्यकल्पने गौरवप्रसादेव सिध्यति' (मु.मं.पू. ३६६ ) इत्यपि पट्टाभिरामवचनं प्रत्याख्यानम्, ततः कर्णबधिरीकरणशिथिलकुइयादिपातनाद्यन्यधानुपपत्तेस्तस्यानेकद्रव्यसमवेतत्वसिद्धया हेतो: स्वरूपाःसिद्धत्वात् ।
श्रोत्रेन्द्रियव्यवस्थापकत्वेन = श्रीवस्पेन्द्रियान्तरत्वसाधकेन शब्दस्य गुणत्वसिद्धी पारिशेषन्यायेन अम्बरगुणत्वसिद्धिः । यदि शब्दस्य गुणत्वं न स्यान् न स्यादेव तर्हि कर्णशष्कुल्पवच्छिनाकाशस्य श्रोत्रेन्द्रियत्वं, तंत्रन्द्रियान्तराऽग्राह्य-स्वग्राह्यगुणाभावात् इन्द्रियान्तराऽग्राह्मगुणग्राहकत्वस्यैव भिन्नन्द्रियत्वव्यवस्थापकत्वादित्यपि कश्चित् वदति सोऽपि न विपश्चित्, यद्यपि व्याप्याभावस्य | संयोग सम्बन्ध का आश्रय होने से शब्द द्रव्यात्मक ही सिद्ध होता है, न कि गुणात्मक । संयोग गुणस्वरूप है और गुण केवल द्रव्य में ही रहता है | अतः श्रोत्रसंयोग के आश्रय शब्द को गुण नहीं माना जा सकता किन्तु द्रव्यात्मक ही यह सिद्ध होता है । इस तरह प्रमाण से शब्द में द्रव्यत्व की सिद्धि होने से शब्द को द्रव्य मानने पर उसके अनन्त संयोग, तादृवासंयोग के अनंत प्रागभाव एवं ध्वंसाभाव आदि की कल्पना करने का गौरव होगा' - इत्यादि कथन भी निरस्त हो जाता है, क्योंकि प्रमाण से शब्द में द्रव्यत्व की सिद्धि हो जाने बाद उपर्युक्त गौरव की उपस्थिति होने से वह फलमुख होने से दोपरूप नहीं है। उत्तरकालीन गौरवज्ञान अपने पूर्वकालीन निrय का प्रतिबन्धक नहीं हो सकता है, अन्यथा दण्ड-चक्र-चीवर कुलाल- कपाल आदि में भी पटकारणता का निश्श्रय नहीं हो सकेगा । इन्द्रियान्तराऽग्राह्यग्राहकत्व इन्द्रियान्तरत्वव्यवस्थापक - स्याद्वादी
-
=
श्रीचे । अन्य नैयायिक विद्वान् का यह कथन है कि 'शब्द को द्रव्य मानने पर क्षेत्र में इन्द्रियत्व की सिद्धिनहीं होगी, क्योंकि अन्य इन्द्रिय से अग्राह्य गुण का ग्राहकत्व = ग्रहजनकत्व = प्रत्यक्षकारणत्व ही क्लृप्त इन्द्रिय से भिन्न इन्द्रियत्व का व्याप्य एवं व्यवस्थापक है । शब्द को गुण न माना जाय तब तो श्रोत्र में इन्द्रियान्तर से अग्राह्य गुण का ग्राहकल्ब ही नहीं रहेगा । मगर क्षेत्र में इन्द्रियत्व तो उभयपक्षसंमत है। अतः श्रोत्र में इन्द्रियत्व के व्यवस्थापक भिनेन्द्रियाग्राह्यगुणग्राहकत्व से श्रोत्रग्राह्य शब्द में गुणत्र की सिद्धि होती है। पृथ्वी आदि का तो शब्द गुण नहीं हो सकता । इसलिये पारिशेषन्याय से श्रावण प्रत्यक्ष के विषवीभूत शब्द में आकाशगुणत्व की सिद्धि होती है मगर यह कथन इसलिए निराधार