________________
*दिशा प्रतिक रगद्वादरम्नान गिरानीगन्नामित नन्वेवमुदयाचलादिसग्निहितधर्मास्तिकायादेरपि कुतो न दिकत्वम् ? 'मत्यादिहेतुकत्वेन क्लुप्तात्ततः परत्वाऽपरत्वातिव्यवहारहेतुतया कल्प्यमाना दितिरिच्यत' इति चेत् ? तर्हि अवगाहनाहेतुत्वेन क्लुपादाकाशादपि सा कुतो नातिरिच्यते ? इति चेत् ? अभ बूमः
- जयलता हैस्याद्वादरत्नाकरे --> 'आकाशगंटवाणिववादियोट्यादिवतात प्राच्यादिन्यवहारोपपन्नः । तथा चैषां = नितकत्वं स्यान । तथाभूतप्रान्यादिदिकसम्बन्धाच मूर्तद्रव्ययु पूवापरादिप्रत्ययविदोषस्यात्पनेनं परस्परापेक्षया मूर्तद्रव्याण्यच नद्धतव यनैकतरस्य पूर्वत्वासिद्धिः सदसिद्धी चकतरस्य पूर्णत्वा ? अपरत ) सिद्धिरित नतराश्रयत्वन पूर्वापरप्रत्ययाभावः रणन् । ननु मूनंद्रपु पूर्वादिप्रत्ययस्याकाशन देवाश्रेणितत्त्वे आफशप्रदेवश्रेणापि तात्ययस्य किं हेतुत्वं ग्यादिति चेत् ? स्वरूपहेनुत्वमेवेति बमः । सनादेशपङ्कने: स्वपररूपयां: पूरादिप्रत्ययहतम्बर त्यात प्रकादास्य स्वपरम्पया: प्रकाशहतम्बरूपवत' - (प्र.न.न, परि.:/सू. ८.म्या... पृ. ८५.८) इति ।
तत्त्वार्थसिद्धसनीयवृतावपि - 'आकाशप्रन्दना व विशिष्टरचनाभा जो दिग्न्य प्रदेशमवरुध्यन्ति, न च तद्न्यतिरकण नत्स्वरूपोपलब्धिर्दिश्शामरतीनि' (ने.सू.-/३.मि.उ.) इत्युक्तः । अकलदेवोऽपि तन्वार्धराजबार्तिक “दिशोग्याकाशेतमांव आदित्योदयायपेक्षया आकाहानदेशानिए 'इत इम"न व्यवहारांपपनेः' (त.रा.वा. -/३/८) इत्युक्तवान् । एतेन दान्तिकादिहतरेका नित्या दिगन्यते || इति कारिंशावलीकारयचनं प्रत्यास्यातम् । नदयनं उत्त्वार्थश्लोकवार्तिकेऽपि 'आकाशगंददाश्रेणिः दिक, न नईभ्यान्तरम् (न....७.२१) ।
तिचन्द्या पूर्वपक्षान . नन्विति । एवं = अवयम्नद्रव्यगय प्रान्यादिव्यपदेशापपादन भिमने सति, उदयाचलादिसत्रिहित-धर्मास्तिकायादेरपि कृती न विकत्वं ग्यात यगंदयाचलादिसत्रिहिनामासस्यव धर्माधर्माकाशास्तिकायादान चिनिगमनाविरहणानिरिनं दिग्दव्यमध्यपगन्तव्यमित्याक्षपाशवः । ननु गत त्वेन - गतिस्थित्यादिकारणत्वेन क्लमात् = प्रमाणसिहान ततः = तस्मान् धर्मास्तिकायादः परत्वापरत्वादिन्यवहारह या = देशिकपरत्वापरत्वादिप्रकारकधी- शब्दव्यबहारकरणतया, कलायमाना = अनुमीयमाना दिगतिरिच्यते इति । गत्यादिहतुत्वेन मिदान धर्माद: परवादिन्यवहारनिर्वाहा गम्भवात् दिक नतिरिक्रत्याशयः दाहाकनः । प्रतिबन्या समाधनं , तर्हि = गतिप्रभूनिहेतुत्वसिद्भधर्मादितो दिशोऽतिरिक्तन्यसाधने अवगाहनाहेनुत्वेन क्लुप्मात् = सिद्धान. आकाशापि परत्वापरत्वादिधर्धा - व्यवहारहेतुत्वेन कल्प्यमाना मा = दिक कुतः नातिरिच्यते, आक्षेप-परिहारयोः तुल्ययोगक्षमत्त्वात परत्वापरल्वादिधीव्यवहारहेतुत्वना नुमायमाना दिग यधा गत्यादिहतुपन सिद्धात धर्मादिना व्यतिरिच्यते नधा वगाहनानुत्वेन सिद्धादाकाशादाय - तिरिच्यते । इत्थञ्च कलमानां विनिगमनाविरहणातिरिक्तादाद्रव्यसिद्धिरिति नन्चाशयः ।
उनरपक्षयति - अत्र चूम इति । अतिरिक्ताकाशमाधनघटकीभूता अवगाहना हि न संयोगदानं + संयोगदानत्वं संयोग
पूर्वपक्ष:- नन्। उदयाचल आदि सन्निहित आकाश ही दिशा है, न कि उदयाचल आदि मन्त्रहिन श्म स्तिकाय आदि • इस विषय में कोई चिनिगमक नहीं होने से आकाश की भाँनि धर्मास्तिकाय आदि स्वरूप दिद्याद्रव्य का स्वीकार करना पडेगा। मतलब कि रयाद्वाटी ने जैस दिशा पदार्थ को आकाशस्वरूप माना है टीम बस ही धर्मास्तिकाय आतिस्वरूप भी भाना होगा । यहाँ इस कथन में कि -> 'धारितकाय आदि द्रव्य तो गत आदि में हैन होता है । जब कि. दिशा नो परत्व, अपरल आदि व्यवहार का हेतु है। इसलिए गनि. स्थिति के हनुविधया आवश्यक धर्मास्तिकाय, अथर्मास्निकाय मे परत्व, अपरत्व आदि व्यवहार की हेतुना सम्भावित नहीं हो सकती । इमलिए धर्मास्तिकाय या अधर्मास्तिकायस्वरूप दिशा नहीं है' -भी स्याद्रादी को बचाय न मिलेगा, क्योंकि तब नो तुल्य पक्ति से यह भी कहा जा सकता है कि भाकाशद्रव्य नां अवगाहना का हेतु होता है । अवगाहना के कारणविधया कल्यभान आकाश से परव, अपरत्व आदि व्यवहार की हेनुता सम्भविन हो सकती नहीं है। इसलिए परत्वाऽपरत्वादिन्यवहार के जनकरूप से दिक्षा भी आकागस्वरूप न हो कर अतिरिक्त द्रव्यविधया सिद्ध हो सकती है। अतः जैसे धर्मास्तिकाय, अधर्मास्तिकाप, आकाग आदि बनत्र द्रव्यम्प से जैनदर्शन में स्वीकृत है, ठीक वैसे ही दिशा का भी स्वतन्त्रद्रव्यविधया स्वीकार करना न्यायपास है।
sion] विचार उनरपक्ष :- चमः। 'आकाश अवगाहनाताप ये सिद्ध होने की वजह दिशा आकाशम्वरूप नहीं बन सकती'