________________
६.८: मध्यसम्पाद्वाटरहम्पे खण्डः ३ का.५
पगमगान गमवादः * चरितार्थता, अनुमितेर्मानसत्वव्याप्टयतावादे तु पक्षादेख्यविशेष्यतयैव भानामाऽनेन गतार्थता इत्यतिरितिकार्यकारणभावकल्पने गौरवमित्याहः ।
वस्तुतस्तु- अनुमितेर्मानसत्वे एकवहन्यनुमितिकृतोऽपि व्दितीयतदापत्तिः, प्रत्यक्षस्य सिध्यप्रतिबध्यत्वात् । न । प्रत्यक्षान्तरस्याऽतथात्वेऽप्यानन्यगत्याऽनुमितिरूपप्रत्यक्षस्य
-* लया - चरिनार्धना = कृतकृत्यता. न पृथकार्यकारणभावकलपनगावदयामन्यार्धती व्यन्यत । 'पर्वत नलवानि नि ज्ञानं पर्यंतशे स्वभयोगलक्षणलांकिकसन्निकर्षजन्यं, अनलयायधूमवान पवंत' इत्याकारकपरामर्शज्ञानस्य चक्षःसंयुन्तमन: संयुक्तात्मसमवतम्या विगतामा अनले गल्चात् । ततश्च पदामिति कामानि निधि विशेषगांदोरलाकिकृयच, चिटिष्टादित्वा. घाउन्न प्रति विशेषणज्ञानग्य कारणल्यान । नतश्च परामर्शनकलनलानं प्रति न पृथकारणत्वकल्पनागारवम् । एतादालाघवान पता:ग्निमान' इति प्रत्यक्षधी: चाक्षुणी, न तु मानी । न च तस्या मानसल्वे किं बाधकमिन्यारेकणीयम, तादात्म्येन अनुमितेः समवायेन मानसत्वच्याप्यतावादे तु 'पार्वती निमानि' त्यानमिनी पक्षादेः मुख्यविशेष्यतया = विशेषणतानाकाविश
या एवं भानान् । भली किकसन्त्रिकोपस्थागितस्य विपणन्यत्र भानं भवनि न तु विशेषणतानाक्रान्तविशेष्यतया । तदक्तं पगमगादाधयाँ 'बहिरिन्द्रियजन्यनाने उपनीतस्य विशेषता भान्म । तन विशेषणजानवधयवोपमायकज्ञानस्य हनुत्तम । पनायकज्ञानस्य जन्यताबन्छेदकं मानसत्वमेव (प.ना.गृ.१६६) इति । ततश्च पर्वता निमानित्यनुमिते मानसप्रत्यक्षत्वस्वकार पास्य तत्र मुख्याविशयत्तया भानं न स्यात् । एतेन परामानन्तरं 'पर्वत:ग्निरि वा नुमिनि: ग्वीक्रियत इत्युक्तावपि न गितारः, गनेर्मुरत्र्यचिराध्यतवा गाना सम्भवान । नतश्चानुमित माग्नसाक्षात्कारत्वे न अनेन = 'विशिष्टबुद्धि प्रति विशषणबुढ़ें: कार गत्व नियमन गतार्थता = 'पर्वनोनलबानि त्यमित्युत्पन्नपनि: इनि हेतोः तदनुराधेन अनिरिक्त कार्यकारणभावकल्पने
गनास्तिकगनं सुतरां गोम्ब दुनिबारम् । ततश्च पर्वतादे: चाक्षुषे जायमानं परामर्शोपस्थितानलादिभानमभ्युपेयमिति । भारित्यनेना-स्वरसः प्रदर्शिनः । अनीकिकनानससामग्रयपेक्षा अनमितिसामग्रा चलीयस्त्यालारामानन्तरमनलस्य नालांकिकसनिकर्षजन्यज्ञानं भवितुमर्हतीत्यादिकं स्वधियाहनीयम् । बहिन्द्रियजन्यज्ञाने उपनीतस्य विशेषगत्वमेव मानसे तु विशेष्यत्वमपीति
याद (पृष्ठ ३६.) उक्तवान्मानसे नुमिनिज्ञान पक्षादमुग्यविदाप्यनया भानपि नातिरिक्तकार्यकारणभावकल्पनापतिरिनि पदि नन्यनास्तिका युः सदा प्रकारान्तरन प्रकरणकारी न्वागनास्तिकमनं दुपनि - वस्तुत इति । अनुमिने: मानमत्वं = मानस प्रत्यक्षत्व स्वीक्रियमाणे. धूमपरामानन्तरं एकवहन्यनुमितिकृतोऽपि = एकामन्लानुमिनि कुर्वता:पि पुम्लाम्य विनवानु भित्मां द्वितीयतदापनि: = द्वितीयाया अनलानुमितेः प्रसङ्गः. प्रत्यक्षस्य = प्रत्यक्षवावच्छित्रस्य, सिद्धपप्रतिवध्यत्वात = ग्बाम्पय-विषयकज्ञाननिष्ठप्रतिबन्धकतानिरूपितातिवध्यनाविकालन्गन । न हि घटं पश्यनो ज्ञानान्तरसामग्रीविग्हादशायां द्वितीयं पप्रत्यक्षं न भवतीति । न च प्रत्यक्षान्तरस्य = परामर्शमते जायमानस्य साक्षात्कारस्य, अतधात्वं - सिद्धिादिवध्यत्याभाडे अपि अनन्यगन्या = उपायान्तरविरहेण, अनुमितिरूपप्रत्यक्षस्य = नानसत्यव्यायानुमिनित्याग्ज्यजात्याटिनस्प, सिद्धिप्रतिवध्य
कार्यकारणभाव की कल्पना का गौरव नहीं है । जब कि नव्य नास्तिक ना 'पर्वती पहिमान्' इस बुद्धि को पर्चतांश में लौकिकर्मभिकर्षजन्य एवं वहि अंश में अलौकिकसत्रिकर्पजन्य न मान कर मानस अनुमितिरूप मानते हैं । अतएव उनके मन में विशिष्ट्वद्धि के प्रति विशेपणज्ञान कारण है इस नियम से 'परतो बडिमान' इत्याफारक परामशोनम्कालीन शान की उपपत्ति नहीं हो सकती । इसका कारण यह है कि जिसका अपनीतभान होता है उसका विमिटवृद्धि में विशेषणविश्रया ही भान होला है, न कि पिशेष्यरूप से भी । 'एर्वतो वहिमान' इस बुद्धि में पर्वत का मुख्य विशेष्य के रूप में भान होता है। अतएव अलौकिक्रमत्रिकर्पपस्थापित - उपनीन पर्वत का भान 'पर्वता वहिमान' इस द्धि में नहीं माना जा सकता । इसकी संगति के लिए अनुमिति को मानस प्रत्यक्ष मानने पर स्वतंत्र कार्यकारणभाव की कल्पना करनी होगी, जो गौरवग्रस्त हांग में उपादेय नहीं है . यह प्राचीन नास्तिकों का नन्य नास्तिकों के प्रनि वक्तव्य है।
स्त. । रास्तविकता तो यह है कि अनुमिति को मानम गाभात्कारस्वरूप मानने पर जब अग्नि की पत्र. अमिति ही नहीं है उसी काल में अग्नि की दूसरी अनुमिनि होने लगेगी, क्योंकि प्रत्यक्ष हा सिडि से प्रतिबध्य नहीं है। एक बार घट का प्रत्यक्ष होने पर भी दुसरी क्षण में उसका पुनः साक्षात्कार हो सकता है । पूर्वसिद्ध प्रत्यक्ष उसका प्रनिबन्धक नहीं है । अतः एक अग्निअनुमिति वं. अनन्तर द्वितीय अनिअनुमिनि की आपनि र्वार बनी। यहाँ नत्र्य नास्तिक की ओर से