Book Title: Syadvadarahasya Part 3
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 142
________________ ६७४ मध्यमस्यावाटरहस्य खण्डः ३ का. मानसानमिििनराकरणम * इव तत्र तद्भातमात्रे इष्टापत्तिः, एवमप्युच्छ्रहवलोपस्थितानां घटादीनां तत्र भानापतेः । ता || च तन्दर्मिकतत्संसर्गक-ततब्दमावच्छिमव्याप्यवताज्ञानात्मकविशेषसामयीविरहा। तदापत्तिरिति वाच्यम्, सामान्यसामग्रीवशात्तदायत्तेः । न च घटमानसत्वस्य परामादिपतिबध्यतावच्छेदकतया न तदापत्ति:; पटमानसत्वादेशयुच्छ्रहवलोपस्थितपदादिमानवारणाय तत्प्रतिबध्यतावच्छेदकत्वेऽ | यलता लिङ्गमा परमजग्गा मानसरे, लहानमात्रे - केवलं लिङ्गमानसाधिक्य इष्टापनिः, स्वीक्रियते चोदयनाचार्यमने ‘बहिव्याप्यधूमपान पर्वत' इत्याकारकपरामानन्तरं 'वहिल्याप्यधूमपान पर्वतो वह्निमान' इत्याकारानुमितिः । धूमस्य चाक्षुषगांचरत्वपि यथाचार्यमते परोक्षानुमितिविषयत्वमङ्गीक्रितं तद्वंदचास्मन्मते तरय मानसानुमितिविषयत्वमप्युपपत्तते. आक्षेपपरिहारयोस्तुल्य. योगक्षेमत्वात् । न चाचार्यमन इयानुमितः परोक्षत्वमप्यापद्यतेति बनन्यम. चाक्षपाणां धूमानामचाचपानमिनिविषयत्वांश एव दृष्टान्तस्याभिप्रेतत्वादिति नास्तिकः: शनीयम्, एबं = दहनमानमाननिता लिङ्गावगाहित्वय शानिनया स्वीकार अपि उच्छृङ्खलोपस्थितानां = स्वातन्त्र्येणांपन्धिानवियाभूतना उदासानानां घटादीनां तत्र = दहनामिता भानापनेः, अगादिवन तेषामपि दहनानुमित्यव्यवहितपूर्वक्षणावच्छेदेनोपस्थितत्वत । नतश्च वह्निन्यायधूभवान् पर्वतो वहिमानि निवत् पर्वता बतिमान घटश्च' त्येवमप्यनुमितिः स्यादिति चाकिं प्रति नेपायिकयक्तव्यम् ।। चार्गकशङ्कामपाकतंभ पन्यस्यन्ति - न चेति चान्यमित्वननायनि । तर्मिक-नत्संसर्गक-तत्तद्धमावच्छिनच्याप्यवत्ताज्ञानात्मक-विशेषसामग्रीविग्हात् = पर्वतपक्षक-संयोगसंसर्गक-घटत्वावभिन्नप्रतियोगिकन्याप्तिमद्रगियावगारिज्ञानलक्षणापरामशा. त्मकविशेषसामग्रीवकल्यात, न तदापत्तिः = न दहन नुमिनी बटायगाहित्वप्नसङ्गः । 'पर्यतो दहनन्यायधूमवानिनि परामर्शस्य पर्वतर्मिक-संयोगसम्बन्धक-दहनत्वापच्छिकनिरूपिनच्यातिमशिष्ट्यावगाहिल्यपि पर्वतधर्मिक संयंगसंरक-पटत्वावच्छिन्ननिरूपिनव्याप्तिनशिश्यावगाहित्ाभावान नदत्तरजायमानदहनानामता घटादिभाना निः, पर्वत पक्षक-गयांगसंमर्गक-बटयकारकशिष्टमान्स प्रति पर्वतर्मिक-संयोगसंसर्गक-घटत्यावच्छिन्ननिरूपिनच्यापिनाश्रयत्वावगाहिज्ञानस्य कारणत्वाद । न चै दहनानुमिती धूमादाग भानं न स्यात. पचनपक्षक-संयोगसंसर्गक-चमत्त्वावछिन्ननिम्ापिन-च्याप्यत्वाश्रयवत्ताज्ञाननिरहात इति वाच्यम्, मानसदहनानुमितिजनपरामर्शघटकल्यात पक्ष-साध्यतावच्छेदकसम्बन्धादिवत सदानोपपत्तेः । न यमणि पर्वतो बहिव्यायधुमयान घटवे'तिपरामर्शय घटायगाहित्वेन तदुसरानुमिता घटभना" निस्नदयस्वति वाच्यम्, नस्यानलमानसानुमिनिजनकपगमर्शनिष्टकारणतानिन्:पिनावछंदकतानाश्रयत्वात. धुमत्वादस्तु परम्परया दहनागितिकारगतावच्छेदकत्वाद् धूमादब तत्र भानादिति चार्वाकस्य मृदादायः । नैयायिकास्तं प्रतिक्षिपन्ति . सामान्यसामग्रीवशान - बटगोचरज्ञानलक्षणसभिकर्षजापस्थितिवशन, दहनामिती तदापनेः = घटभानससामान्यापनः । घटानमित्यात्मकमानमाविशेषमामग्रीविलपि घटापस्थितम् पाया मानससामान्यसामग्रयाः सन्न घटगानससामान्यापत्तिान पर्वता वहिव्यायधमान घटत्याकारकपरामशानन्तरजायमानदहनमानसे दुर्वाग्वति चायाकं प्रति नयायिकयक्तव्यम् । न च घटमानसत्त्वस्य परामर्शप्रतिवन्यतावचंदकतथा न तदापनिगिनि वाज्यम, गवं सति घटत्वावच्छिन्ननिरूपितत्र्याप्तिप्रकारकज्ञानसत्चदपि घटमानसं न स्यात् । न च पटमानसत्वरय दहनादिसायकपरमर्शनिमपिनप्रतिवध्यतावच्छेदकतया न दोष इति शदनीयम, एवमणि सादग्यादिज्ञानसत्त्वे तदनपमित्यादी घटभानापनगपरिहार्यत्वात् । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया - दहनादिररामर्ग-ग्गादृश्यज्ञान-पदज्ञाननिष्ठप्रतिबन्धकतानिरूपित प्रतिवध्यतया अवच्छेदकतया, न दहनायमित्यादी तनापत्तिः = घटनानसापनिरिति शनीयम्, तपाण्यदलोपस्थिनाना पटमदादनां नम्र भानापनंदरित्वात् । न च घटमानसत्ववत पटमादिमानसत्वस्यापि दहनादिपरामशांदिप्रतिबगनावछंदकनया न तहाप इति वाच्यम्, एवं सति पटमानसत्वादेरपि दहनानमित्यादी उछालापस्थितपटाविभानवारणाय तत्प्रतिवध्यतावदकत्वे हैं उसी प्रकार अनुमिति को मानस प्रत्यक्षरूप मानने पर भी उसमें हेतु का भान मानने में कोई दोष नहीं है' - ना यह भी निराधार है, क्योंकि अमिति के मानसत्यपक्ष में केवल हेतु के ही मानस की आपनि नहीं होगी किन्तु साध्य, हेतु, पक्ष आदि का पटक न हो कर स्वतन्त्ररूप से जो भी घटादिपदार्थ धूमपरामर्श के समय उपस्थित होंगे उन सभी के मानस प्रत्यक्ष की आपत्ति होग। यहाँ बचाव के लिए यह वक्तव्य फि -> 'तत्पक्षक नन्संसर्गक सद्धर्मावतिनन्याप्पबनाज्ञानरूप विशुपमामग्री मानसविशेष की जनक होती है । पर्वत में दिवगंधक परामर्श काल में पर्वतपक्षव - संयोगसमगंक-घटत्वादिधर्मावनिनव्याप्यवत्ता के ज्ञानरूप घटादिबोधक परामर्श का अभाव होने से जनक मानस बोध की आपत्ति नहीं हो मकनी' <- भी असहन है, म्योंकि परामर्श तो मानमविशेष का कारण है, न कि मानससामान्य का । मानससामान्य का कारण

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363