________________
६७४ मध्यमस्यावाटरहस्य खण्डः ३ का. मानसानमिििनराकरणम *
इव तत्र तद्भातमात्रे इष्टापत्तिः, एवमप्युच्छ्रहवलोपस्थितानां घटादीनां तत्र भानापतेः । ता || च तन्दर्मिकतत्संसर्गक-ततब्दमावच्छिमव्याप्यवताज्ञानात्मकविशेषसामयीविरहा। तदापत्तिरिति वाच्यम्, सामान्यसामग्रीवशात्तदायत्तेः । न च घटमानसत्वस्य परामादिपतिबध्यतावच्छेदकतया न तदापत्ति:; पटमानसत्वादेशयुच्छ्रहवलोपस्थितपदादिमानवारणाय तत्प्रतिबध्यतावच्छेदकत्वेऽ
| यलता लिङ्गमा परमजग्गा मानसरे, लहानमात्रे - केवलं लिङ्गमानसाधिक्य इष्टापनिः, स्वीक्रियते चोदयनाचार्यमने ‘बहिव्याप्यधूमपान पर्वत' इत्याकारकपरामानन्तरं 'वहिल्याप्यधूमपान पर्वतो वह्निमान' इत्याकारानुमितिः । धूमस्य चाक्षुषगांचरत्वपि यथाचार्यमते परोक्षानुमितिविषयत्वमङ्गीक्रितं तद्वंदचास्मन्मते तरय मानसानुमितिविषयत्वमप्युपपत्तते. आक्षेपपरिहारयोस्तुल्य. योगक्षेमत्वात् । न चाचार्यमन इयानुमितः परोक्षत्वमप्यापद्यतेति बनन्यम. चाक्षपाणां धूमानामचाचपानमिनिविषयत्वांश एव दृष्टान्तस्याभिप्रेतत्वादिति नास्तिकः: शनीयम्, एबं = दहनमानमाननिता लिङ्गावगाहित्वय शानिनया स्वीकार अपि उच्छृङ्खलोपस्थितानां = स्वातन्त्र्येणांपन्धिानवियाभूतना उदासानानां घटादीनां तत्र = दहनामिता भानापनेः, अगादिवन तेषामपि दहनानुमित्यव्यवहितपूर्वक्षणावच्छेदेनोपस्थितत्वत । नतश्च वह्निन्यायधूभवान् पर्वतो वहिमानि निवत् पर्वता बतिमान घटश्च' त्येवमप्यनुमितिः स्यादिति चाकिं प्रति नेपायिकयक्तव्यम् ।।
चार्गकशङ्कामपाकतंभ पन्यस्यन्ति - न चेति चान्यमित्वननायनि । तर्मिक-नत्संसर्गक-तत्तद्धमावच्छिनच्याप्यवत्ताज्ञानात्मक-विशेषसामग्रीविग्हात् = पर्वतपक्षक-संयोगसंसर्गक-घटत्वावभिन्नप्रतियोगिकन्याप्तिमद्रगियावगारिज्ञानलक्षणापरामशा. त्मकविशेषसामग्रीवकल्यात, न तदापत्तिः = न दहन नुमिनी बटायगाहित्वप्नसङ्गः । 'पर्यतो दहनन्यायधूमवानिनि परामर्शस्य पर्वतर्मिक-संयोगसम्बन्धक-दहनत्वापच्छिकनिरूपिनच्यातिमशिष्ट्यावगाहिल्यपि पर्वतधर्मिक संयंगसंरक-पटत्वावच्छिन्ननिरूपिनव्याप्तिनशिश्यावगाहित्ाभावान नदत्तरजायमानदहनानामता घटादिभाना निः, पर्वत पक्षक-गयांगसंमर्गक-बटयकारकशिष्टमान्स प्रति पर्वतर्मिक-संयोगसंसर्गक-घटत्यावच्छिन्ननिरूपिनच्यापिनाश्रयत्वावगाहिज्ञानस्य कारणत्वाद । न चै दहनानुमिती धूमादाग भानं न स्यात. पचनपक्षक-संयोगसंसर्गक-चमत्त्वावछिन्ननिम्ापिन-च्याप्यत्वाश्रयवत्ताज्ञाननिरहात इति वाच्यम्, मानसदहनानुमितिजनपरामर्शघटकल्यात पक्ष-साध्यतावच्छेदकसम्बन्धादिवत सदानोपपत्तेः । न यमणि पर्वतो बहिव्यायधुमयान घटवे'तिपरामर्शय घटायगाहित्वेन तदुसरानुमिता घटभना" निस्नदयस्वति वाच्यम्, नस्यानलमानसानुमिनिजनकपगमर्शनिष्टकारणतानिन्:पिनावछंदकतानाश्रयत्वात. धुमत्वादस्तु परम्परया दहनागितिकारगतावच्छेदकत्वाद् धूमादब तत्र भानादिति चार्वाकस्य मृदादायः ।
नैयायिकास्तं प्रतिक्षिपन्ति . सामान्यसामग्रीवशान - बटगोचरज्ञानलक्षणसभिकर्षजापस्थितिवशन, दहनामिती तदापनेः = घटभानससामान्यापनः । घटानमित्यात्मकमानमाविशेषमामग्रीविलपि घटापस्थितम् पाया मानससामान्यसामग्रयाः सन्न घटगानससामान्यापत्तिान पर्वता वहिव्यायधमान घटत्याकारकपरामशानन्तरजायमानदहनमानसे दुर्वाग्वति चायाकं प्रति नयायिकयक्तव्यम् । न च घटमानसत्त्वस्य परामर्शप्रतिवन्यतावचंदकतथा न तदापनिगिनि वाज्यम, गवं सति घटत्वावच्छिन्ननिरूपितत्र्याप्तिप्रकारकज्ञानसत्चदपि घटमानसं न स्यात् । न च पटमानसत्वरय दहनादिसायकपरमर्शनिमपिनप्रतिवध्यतावच्छेदकतया न दोष इति शदनीयम, एवमणि सादग्यादिज्ञानसत्त्वे तदनपमित्यादी घटभानापनगपरिहार्यत्वात् । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया - दहनादिररामर्ग-ग्गादृश्यज्ञान-पदज्ञाननिष्ठप्रतिबन्धकतानिरूपित प्रतिवध्यतया अवच्छेदकतया, न दहनायमित्यादी तनापत्तिः = घटनानसापनिरिति शनीयम्, तपाण्यदलोपस्थिनाना पटमदादनां नम्र भानापनंदरित्वात् । न च घटमानसत्ववत पटमादिमानसत्वस्यापि दहनादिपरामशांदिप्रतिबगनावछंदकनया न तहाप इति वाच्यम्, एवं सति पटमानसत्वादेरपि दहनानमित्यादी उछालापस्थितपटाविभानवारणाय तत्प्रतिवध्यतावदकत्वे हैं उसी प्रकार अनुमिति को मानस प्रत्यक्षरूप मानने पर भी उसमें हेतु का भान मानने में कोई दोष नहीं है' - ना यह भी निराधार है, क्योंकि अमिति के मानसत्यपक्ष में केवल हेतु के ही मानस की आपनि नहीं होगी किन्तु साध्य, हेतु, पक्ष आदि का पटक न हो कर स्वतन्त्ररूप से जो भी घटादिपदार्थ धूमपरामर्श के समय उपस्थित होंगे उन सभी के मानस प्रत्यक्ष की आपत्ति होग। यहाँ बचाव के लिए यह वक्तव्य फि -> 'तत्पक्षक नन्संसर्गक सद्धर्मावतिनन्याप्पबनाज्ञानरूप विशुपमामग्री मानसविशेष की जनक होती है । पर्वत में दिवगंधक परामर्श काल में पर्वतपक्षव - संयोगसमगंक-घटत्वादिधर्मावनिनव्याप्यवत्ता के ज्ञानरूप घटादिबोधक परामर्श का अभाव होने से जनक मानस बोध की आपत्ति नहीं हो मकनी' <- भी असहन है, म्योंकि परामर्श तो मानमविशेष का कारण है, न कि मानससामान्य का । मानससामान्य का कारण