________________
* एकाक्तिमन्चन हेतुताप्रकाशनम
शक्तिमत्वेन कारणताकालाय लघुत्वात् साङ्कर्यस्याऽदोषत्वे वैजात्येन हेतुत्वेऽप्यभावकार
=
ॐ जयलता
tva
तावद्धिं प्रति तृणस्य आरणेयवह्निं प्रति अरणे, मागयत्रिं प्रति चमाण: कारणत्वं न तु बहित्वावच्छिन्नं प्रति तृणादेः कारणत्वं परम्परयभिचारात् । इत्यञ्च तात्वारगेयत्वमाणयत्वलक्षणजातित्रयकल्पनामपेक्ष्य, एकाक्तिमत्वेन वह्निजनक कशक्ति पेन, ह्नित्वावच्छिन्नं प्रति कारणताकल्पनाया एवं लघुत्वान् ।
= कारण त्या
नवस्माभिर्न वह्निनिष्ठतया जातिविकं कल्प्यते किन्तु नृणारणिमणिध्वेवैका जातिः कल्प्यते । ह्नित्वावच्छिन्नं प्रति कृष्णारणिमणीनामेकवै जान्पमन्येन कारणत्वमद्गीक्रियते इति नैकशक्तिमत्वेन कारणताकल्पनाया युक्तत्वम न च रजनादिषु तादृशयजायविरहिषु तेजस्त्वस्य तेजस्वन्येषु च तृणादिषु निजात्यस्य सत्त्वमिति परस्परव्यधिकरणयीस्तयोः सूर्यकान्तमणी सत्त्वेन साङ्कर्यमिति वाच्यम् ज्याधिसास्येव जातिसाङ्कर्यस्यापदोपत्वादित्याशङ्कायां प्रकरणकारः प्राह सादर्यस्य = जातिसाङ्कर्यस्य अदपत्वे स्वीक्रियमाणे पुनः तृणारणिमणिवृत्तिना बेजात्येन जातिविशेषण हेतुत्वे वह्नित्वावच्छिन्नहेतुत्वसम्भवे अपि अभावकारणस्थले = नानाविधाः भावनिष्ठ कारणतास्थले नदयोगात् वैजात्यकल्पनाया असम्भवात जाते: द्रव्यगुणकर्मभात्रवृत्तित्वात् अभावस्य च समवायाननुयोगित्वात् । न च प्रतिबन्धका भावेनैवानुगतरूपेण कारणतति न तत्र शक्तिकल्पनावतारी न वा तत्र वैजात्यासम्भवेऽपि क्षतिरिति वाच्यम्, कार्यजननाक्तिविधटकत्वरूपस्थ प्रतिबन्धकत्वस्यैव शक्तिसाधल्यात प्रतिबन्धकतायाः कारणीभूताभावप्रतियोगित्वेऽपि कारणीभूतभाव भेदेन मैदान कारणीभूताभावप्रतियोगितात्वेनानुगमे तु महासीरम कारणीभूताभावप्रतियोगिवृत्तित्वे सति तदितरावृतित्वस्वरूपत्वानस्य । न चावडत्वेनैव नानाभावानां कारणत्वमिति वक्तव्यम्, उदासीनप्रवेशाप्रवेशाभ्यामविनिगमन तथात्वासम्भवादिति दिकू |
६५३
-
अत्र सोपयोगित्वात् प्रभानन्दसूरिव्याख्या प्रदर्श > ननु भोः । क एष गतमताडित्यविशेषम दुर्गत सांगतायगीकृत चित्रज्ञानादिदृष्टान्तावष्टम्भन स्वाद्वादवादं स्पष्टपन्नाचष्टे । प्रथमं तावज्जीय एव नास्ति, का तदाश्रित श्रेयी श्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कश्वा । तथाहि सकलेऽप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि अस्त्वन्तरमस्ति प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात् । यद्यदेवं तत्तन्नास्ति यथा तुरङ्गमात्तमाङ्गशृङ्गम् । नच वाच्यम् प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्याऽन्यथानुपपत्ता बेतुः कश्विवदयं परिकल्पनीयः, भूतचतुष्टयस्यैव तद्धेतुत्वेना विमानात् । अर्थत्थमाचक्षीथाः कथं जडात्मकानि भूतानि सद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति तर्दानि न न खल्वेकान्ततः कारणानुरूपमंत्र कार्यमुत्पद्यते, अननुरूपस्यापि दर्शनात् यथा मद्याभ्यां मदशक्तिः । एवञ्च वरूपपरिगतानि महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति तब कायाकारविवत्तेष्ववतिष्ठत तदभावे पुनर्भूतेष्वेव लीपने इति न कश्चिहृतोद्धृतचैतन्यव्यतिरिक्तः चैतन्यतुतथा परिकल्यमानः परलोकयायी जीवोऽस्ति दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः परलोक्यासिनोभाव परलोकस्यानुपपन्नत्वात् सति हि धर्मिणि धर्माश्रिन्त्यमानाः समीचीनतामुपचिन्वन्ति ।
=
किञ्च परलोकयापिजीवसुख-दुःखनिबन्धन धर्माधर्मायाकाशकुदीय विकासकाशी तथा तत्फलभोग भूमिप्रतिमस्वर्गनरकामें प्रातिश्विक रूप से मात्रप्रत्येक में रहनेवाले धर्म की अपेक्षा कारणता भी असंगत है, क्योंकि प्रातिविक धर्म को प्रत्येक से अतिरिक्त मानने पर भूतचतुश्यमात्र तत्व का उच्छेद हो जायेगा। इसी तरह तृणारणिमणिस्थल में वैजात्य = जातिविशेष की कल्पना करने में भी अतिरिक्त जाति कल्पना का गांव होगा एवं भूतचतुष्टय से अतिरिक्त तत्व के स्वीकार से अपविद्धान् भी प्रसक्त होगा । इसकी अपेक्षा उचित यह है कि वहाँ एकाक्तिमत्वेन ही कारणता की कल्पना की जाय, क्योंकि हम पक्ष में अतिरिक्त अनेक जातिविशेष की कल्पना नहीं होने से लाभ है। यदि चार्वाक की ओर से यह कहा जाय कि → जातियांकर्य दोषात्मक नहीं होने से तृणाणिमणिस्थल में एक ही जातिविशेष की कल्पना न करने पर भी गाय दीप का परिहार हो सकता है तो भी तृणारणिमणिस्थल की भाँति अनेक अभाव में कारणता माननी आवश्यक बनने पर तादृश वैजात्थ की कल्पना नहीं की जा सकती, क्योंकि अभाव में नाति नहीं रहती है । अतः यहाँ शक्तिविशेष 11 ही कल्पना करनी होगी । इस तरह जय अभावकारणता स्थल में वैजात्य के स्थान में शक्तिविशेष की कल्पना आवश्यक है