________________
* शमशृङ्गभानमीमांसा * सर्वदाऽवण्डशशशृगाधलीकभानापत्तेः । न च सद्भानसामग्या असद्भाने प्रतिबन्धकत्वं, गौरवात । अलीकस्यैव स्ववासनाहेतोः शाश्वतिकत्वेन तस्याः कमिकत्वाशी पुनरनत्थाजोपहतैव । असदलीकं न वासनाहेतुरिति चेत् ? तदा सदा भावाऽभावान्यतसपत्तिः, 'नित्यं सत्वमसत्वं वाऽहेतोरन्यानवेक्षणात्' (प्र.वा.३/३४) इति वचनात् ।
कि सेयं वासना प्रमाणमप्रमाणं वा ? उभयथाऽप्यसतः सत्त्वापतिः । न हि प्रामाणिकमसत्, न वाऽसतः सत्त्वं विमा तदग्राहकस्याऽप्रमाणत्वम् । च प्रमाउजनकत्वमेवाऽप्रमाणत्वमिति न वासनाया श्रमजनकत्वेनाऽसत: सत्वापत्तिरिति वान्ट, प्रमाउजनकत्वे
- जयलवा - ननु असदलीकं इति न वासनाहेतः सम्भवति किन्तु संदब बासनाकारणन् । तस्य कदाचित्यत्वेन वासनाया; क्रमिकल्लमिति न सर्वदा शदाविषाणादिभानप्रसङ्ग इति चेत् । न तद्वदेव जगनापि सत्त्वप्रसङ्गाद धर्मधार्मभावस्प वास्तवत्वमनिराकार्य स्यात् । न चात एव वासनाया निर्हेतुकन्चमभ्युपगम्यत इति वाच्यम्, तदा - वासनाया अहेतुकत्वाभ्युपगमे, वासनाया: सदा भावाऽभावान्यतरापत्तिः, निरपेक्षत्वात् । यनिरपेक्षं नत सर्वदा सदसद न्पतरत भवति यथा गगनं खरविषाणं वा ।। अत्रच धर्मकीर्तिरचितप्रमाणवार्तिकवचनसम्बादमाह- “नित्यं सत्त्वमसत्त्वं वाहतारन्यानपेक्षणात्' । इति । 'अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः' इत्युनराधः । बासनाया; नित्यं सच्च तद्वदेव जगनोऽपि नित्यत्वप्रसङ्गात्, मदा अखण्डशशविषाणादिभानप्रसङ्गगाच्च । तस्या नित्यमसत्त्वं च स एव दोष आपद्यत इत्यलं विवादन ।
प्रकारान्तरेण बासनामपाकर्तमपक्रमने . किवेति । मा सुगनमुताभिमता इयं वासना प्रमाणं = प्रमाकरणं, अप्रमाणं - अप्रमाकरणं वा ? इति विमलविकल्पयामलननिवारितप्रसरम । उभयधा = उभयप्रकारण, अपि असतः सत्त्वापनि । तथाहि वासनायाः प्रमाणत्वे असत्या वासनायाः सकाशात सत्ता प्रमा उपयत इति प्रातम् । तथा च स्पष्टमेव सतः सत्यप्रसञ्जनम् । तंदेवाह - न हि प्रामाणिक = प्रमाणन सिद्धं असद भवनि । यदि च वासनाया अप्रमाणत्वं काक्रियने तदाःपि असत्या वासनया अप्रमाया जननना:सतः सदत्पत्तिः समायातब । न ह्यप्रमाया अभावात्मकत्वं, भावत्वनानभूयमानत्वात् । तदेवाह - न वाऽसतः सकाशात् सत्त्वं = रुत्वान्यादं विना, तद्ग्राहकस्य = असदाकारज्ञानजनकस अप्रमाणत्वं = अप्रमाकरणलं सम्भवति ।
न चेति वाच्यमित्यनेनान्वेति । प्रमाऽजनकत्वमेव = प्रमाकरणत्वमेव अप्रमाणत्वं. न तु अप्रमाकरणत्वं इति हेतोः न वासनाया भ्रमजनकत्वेन अग्रमाणत्वाच्या असतः सत्त्वापत्तिरिति वाच्यम्, प्रमाऽजनकत्वे सति झानजनकत्वेन तस्याः ज्ञान में प्रतिबन्धक होती नहीं है। सविषयक ज्ञान की सामग्री को असविषयक भान के प्रति प्रतिबन्धक मानने में गौवं ॥ है। यहाँ यह शंका कि -> 'वासना क्रमिक हान से असद का भान भी क्रमशः होना है, न कि सर्वदा' <-- नो उत्पन्न ही नहीं हो सकती, क्योंकि वासना की भाँति वासना का हेतु भी काल्पनिक होने से शातिक = नित्य होने मे वासना क्रमिक नहीं हो सकती । यहाँ यह कहना कि -> 'असत पदार्य तो अलीक यानी सर्वधा मिथ्या होने की वजह वासना का हेतु ही होता नहीं है । अतः वासना निर्हेनुक ही है, जो कभी होती है और कभी नहीं' <- भी इसलिए निराधार हो जाता है कि वासना का कोई हेतु न होने पर या तो गगनादि की भाँति वासना सदा विगमान रहगी या तो खरगृङ्ग | आदि की भाँति सर्वदा अषियमान रहेगी, न कि कभी विद्यमान और कभी अविद्यमान । कादाचिन्क स्थिति तो उसकी होती है, जिसको अपनी उत्पत्ति में किसीकी अपेक्षा हो । निरपेक्ष की कादाचित्क और काचित्क स्थिति हो सकती नहीं है । धर्मकीर्ति ने, जो नौद्ध दर्शन के महनीय विद्वान धे, भी प्रमाणवार्तिक गन्ध में कहा है कि > 'अहेतुक पदार्य या नो नित्य मन = विद्यमान होगा या ना नित्य असत् = अविद्यमान होगा, क्योंकि उसकी किसीकी अपेक्षा नहीं है -। अतः वह निरपेक्ष नहीं मानी जा सकती।
६ वा.[] की अनुपपid : किच संयं । इसके अतिरिक्त यह भी विचारणीय है कि आपकी यह वासना प्रमाण = प्रमाजनक है या अप्रमाण = अप्रमाजनक ? दोनों तरद असत् से सन् को आपत्ति आयेगी । वह इस तरह पति वामना का प्रमाण मानी जाय तब तो उसके द्वारा सिद्ध वस्तु असत् पानी काल्पनिक अर्थात् तुच्छ नहीं होगी । प्रामाणिक = प्रमाण के द्वारा सिद्ध चीज