________________
६५५ मध्यमस्याद्वादरहस्ये खण्टः ३ . का.. * नागार्जुनमतनिराकरणम् *
'धर्मर्मिभावः काल्पनिक एव न त वास्तव' इति चेत १ न, कल्पनाया अपि विकल्पवासात, असत्रूयातिनिरासाच्च । न हीन्द्रियवृत्त्यादिकं विनाऽसतो ज्ञानं सम्भवति। न व वासनयवाऽसतो भानं, ताशवासनायां मानाभावात, भावे वा तस्या: शाश्वतिकत्वे
-* जयलता *H माध्यमिकः शकते . धर्मधर्मिभाव: काल्पनिकः = सांवृतिक एव न तु वास्तवः, वाह्यार्थस्यवाभावान्, तदुत्पत्त्याद्यसङ्गतः। तदुक्तं नागार्जुनेन माध्यमिककारिकायां 'न स्वती नापि परनो न दाभ्यां नायहेतुतः । उत्पन्ना जानु विद्यन्ते, भाषा: कंचन कंचन ।। (मा.का.प्रत्ययपरीक्षा. .१) इति । तदा बाह्यमाध्यात्मिकं वा रूपं न तत्त्वं किन्तु सांवृतमेव । संवृतिश्च त्रिधा १ आलोकसंवृतिः दाश्त्यादी रजतान्तिरूपा, २ तत्त्वसंवृतिः सत्पनीलादिप्रतीतिस्वरूपा, ३ अभिसम्यसंवृतिः योगिननिपनिलक्षणा, नस्या अपि ग्राह्य-ग्राहलाकारतया प्रवृत्तरिति चेत् ? न, कल्पनायाः = संवृते: अपि विकल्पग्रासात् = विमलविकल्प युगलकवलितत्वात् । तथाहि कल्पना किं पारमार्थिकी तुच्छा बा ? तस्याः परमार्थिकत्वे किमपराद्धमपरेण ? तत्तुन्छत्वे कथं धर्मर्मिभावस्य काल्पनिकल्लसिद्धिः ? न ह्यसता केनचित किञ्चित्साध्यते । हत्वन्तरमाइ - अमख्यातिनिरासाच्च । तथाहि . न हि इन्द्रियवृत्त्यादिक = इन्द्रियसन्निकर्षादिकं विना असतः = ज्ञाननिरूपितप्रकारतावच्छेदकरूपेण अविद्यमानस्यार्थम्य ज्ञानं प्रत्यक्षादिकं सम्भवति, तथाऽननुभवात् । न हि निमिलितनयनस्य पुंसः रजतत्वादिरूपेगासन: शुक्त्यादेः चाक्षुषं दृष्टचरं कदापि केनाऽपि क्वचित् । न च नेत्रोन्मिलनेऽपि वासनयेच असतो भानं भवति न विन्द्रियसनिकषां दिनति वाच्यम्, अनन्यधासिद्धान्वयव्यतिरेकातियोगिनि कारणत्वप्रतिक्षेपस्यान्याय्यत्वात् । न च स्वप्नावस्यायो वासनाविशेषसामध्यवशादसत्कार। तरगाद्याकारप्रनिनिनियमवत जाग्रदशायामपि तत एव प्रतिनियतप्रतीत्यपानिरति वाच्यम, जाग्रहशायामनभूतस्यैव करितुर. गांदस्नदा सत्रिहितत्वेन दोघमहिम्न भानान्, तादृशवासनायां च मानाभावात्, भावे = वास्नामाधकप्रमाणसत्त्वे वा तस्याः = वासनाया: शाश्वतिकत्वे = प्रवाहापेक्षया सार्वदिकत्व, सर्वदा अखण्डश शशृङ्गायलीकभानापत्तेः । न च सद्भानसामग्र्याः - इंटेन्द्रियसत्रिकर्षादिकारणकलापस्य असद्भाने = शशशुड़गाद्यसविषयकज्ञानत्वावचिन्न प्रनि प्रतिबन्धकत्वं इनि तत्सत्त्वदशायां न तदानापत्तिरिति वाच्यम. ताशप्रतिबध्य-प्रतिबन्धकमावल्पने गौरवात । एतेन यासना घटापटाद्याकारमबोपलम् आधातुमलमित्यपि प्रत्याख्यातम्, असत्त्वाऽविशेष शविषाणायाकाराणां प्रत्याख्यानुमशक्यत्वात् । न हार न पर्यनुयोग इति राज्ञामाज्ञाऽस्ति । 'प्रतिनियनशक्निविशेषश्च नत्रैव न तु शशविषाणादा' इत्यस्य शपथमा श्रद्धेयत्वात् । न च वासनाया: क्रमिकत्वेन सदा नाऽखण्डशशविषाणादिभानं इनि वाच्यम्, बासनाहतो: वास्तवत्वं जगनो :पि तद्वदेव पारमार्थिकवापन: अलीकस्यैव बासनाहतुत्वस्याऽभ्युपगन्तव्यनया खरविणणदरिव तस्याऽगे शाश्वतिकत्व बासनाया अपि शाश्वनिकत्वस्य न्यायप्राप्तत्वादित्याशयनाह - अलीकस्यैव स्वबामनाहेतोः = शशविषाणादिगोचर- ज्ञानजनकवासनाती:, शाश्वतिकत्वेन तस्याः = वासनायाः क्रमिकत्वाशका पुनरनुन्धानोपडतेवेति ।
धर्म. । इस दृष्टि से यहाँ बौद्ध की यह शहा कि -> 'गन्ध और पृथ्वी आदि के बीच धर्मधर्मिभाव काल्पनिक ही | है, न कि वास्तविक; क्योंकि वास्तविकता यह है कि जगत में कोई भी चीज वास्तविक = मन् = पारमार्थिक नहीं है। (-भी इसलिए निराधार हो जाती है कि . बौद्ध की यह कल्पना, जो कि 'धर्मधर्मिभाव वास्तविक नहीं है' इत्याकारक है, भी काल्पनिक है या वास्तविक ? ये दो विकल्प उपस्थित होते हैं। यदि वह कल्पना भी काल्पनिक है, तर तो जगत में काल्पनिकता की सिद्धि या धर्मर्मिभाव में काल्पनिकता की सिद्धि हो सकती नहीं है, क्योंकि काल्पनिक चीज से किसीकी मिद्धि हो नहीं सकती । क्या काल्पनिक गाय कभी दुध दे सकती है ? यदि वह कल्पना वास्तविक यानी पारमार्थिक है - ऐसा मान जाय तब तो कल्पना की भाँनि सकल विष भी पारमार्थिक सिद्ध हो जायेगा । फलतः विश्वान्तर्गन धर्मधर्मिभाव भी पारमार्थिक सिद्ध होगा । दूसरी बात यह है कि हम अमख्याति यानी जगत में अविद्यमान पदार्थ की ख्याति = ज्ञान मानते नहीं हैं । इस विषय का विस्तार से निरसन स्याद्वादरलाकर, सम्मतितर्क, स्यादवकल्पलता आदि में किया गया है। अनएन यहाँ प्रकरणकार ने असल्यानि का निगम किया नहीं है। फिर भी संक्षेप में यह कहा जा मकना है कि इन्द्रिय की वृनि आदि के बिना असत् = मिथ्या पदार्थ की ख्याति = बुद्धि हो सकती नहीं है । कल्पना = वासना से भी केवल असन यानी सर्वथा मिथ्या पदार्थ का भान हो सकता नहीं है, क्योंकि नादृश वासना में ही कोई प्रमाण नहीं है 1 सर्वथा असत् का भान करानेवाली वासना में कोई प्रमाण हो तर भी वह वासना शातिक होगी तो सर्वदा और सर्वत्र अखंड शशश आदि मिथ्या पदार्थ के भान की आपत्ति आयेगी, क्योंकि सपियक ज्ञान की सामग्री असविषयक
।