________________
६४८ मध्यमस्याद्वादरहस्ये खण्डः ३ - का.५५ प्रमागनयनवालाकालकारमंवादः
तेऽतिपापीयांस, सर्वापलापित्वात् । तत्र यत्तावदुक्तं 'भूतचतुष्टयातिरिक्तमात्मादि वस्तु ॥ नास्त्येव, अनुपलब्धेरिति - तत्र केयमनुपलब्धिः ? (9) स्वभावानुपलब्धिा , (२) व्यापकानुपलब्धिा , (३) कार्यानुपलब्धिा , (४) कारणानुपलब्धिर्वा, (१) पूर्वचरानुपलब्धिर्वा, (६) उत्तरचरानुपलब्धिा , (७) सहचरापलब्धिर्वा ? तत्र न तावदाधा, यतः स्वभावानुपलब्धिर्हि उपलब्धिलक्षागप्राप्तस्य तत्स्वभावस्याऽजपलम्भः । भवति चैताहशो मण्डतले घटादेरजपलम्भ न तु विशाचादेः, तस्योपलब्धिलक्षणप्राप्तत्वाऽभावात् । न च सिन्दयसिन्दिभ्यां व्याघात:, आरोग्ये तदूपनिषेधात् । न चाहश्यस्याऽपि दृश्यतयाऽऽरोप्य प्रतिषेधो युक्तः,
-* गयलता *उनरपवति ते = द्रविधा नास्तिकाः, अतिपापीयांसः, सर्वांपलापित्वात् = सर्वमूलभूतात्मतत्त्वप्रतिषेध र्धनः मर्यापलापित्वं स्पष्टभव । प्राचीननास्तिकमतमपाकर्तुम पक्रानते- तत्र यन् तावत् = प्रथम उक्तम् । अनुपलब्धि सप्तधा विकल्पनि स्वभावेनि । अन सोपयोगित्वात प्रमाणनयतत्त्वालाकालकारसूत्राणि प्रदर्श्यन्ते । तवाहि-तत्रा:विरुद्धानुपलब्धिः प्रतिषधाइवचाधे | सप्तप्रकारेति । प्रतिषेध्यनाविरुद्धानां स्वभाव-व्यापक-कार्य-कारण-पूर्वरोत्तरचर-सहचरागामनुपलब्धिरिनि । स्वभावानुपलब्धिर्यथा । नास्त्पत्र भूतले कामः, उपलथिलक्षण प्राप्तस्य नत्स्वभवस्यानरलम्भादिति । व्यापकानपलब्धिर्यधा नास्त्यत्र प्रदेश पनम: पादपानुपलब्धरिति । कार्यानुपलब्धिर्यधा नास्त्पत्रा प्रतिहतशन्तिक पीजं, अङ्करानवलोकनादिति । कारणानुपलब्धियथा न सन्त्यस्य प्रशमप्रभृतयों भाग., तस्वार्थानाभग्नादिति। पर्नचरापलश्चिर्यधा नांदगमिष्यनि महान्तं स्वातिनक्षत्रं चित्रोदया दानादिनि । उत्तरचरानुपलब्धिर्यथा नांदगमन्यूर्वभद्रपटा मुहूनांत पूर्वमउत्तरभद्रपदोगमानवगमादिति । सहचरानुपलब्धिर्मधा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेरिनि । (प्र.न.न, परि.३ । मू. ५०.५८)
तत्र = दर्शितविकल्पराप्तकं. न तावत् = प्रथम भाद्या स्वभावानुपलब्धिः सम्भवति, यतः = यस्मात्कारणान ग्वभावानुपलब्धिर्हि उपलब्धिलक्षणप्राप्तस्येति । उपलब्धिः = ज्ञानं तस्य लक्षनानि = कारणानि चक्षुरादीनि, नै: ापलब्धिलक्ष्यने = जन्यन इति याचनानि प्राप्तः जनकत्वनोपलब्धिकारणान्तर्भावादुपलब्धिलक्षण प्राप्तो दृश्य इत्यर्थः । नधाविधस्य परन्य तत्स्वभावस्प = तत्स्वरूपस्य अनुपलम्भः = ज्ञानाभावः । भवति चैतादृशः = उपलब्धिलक्षण्यप्रामप्रतियोगिनः, उभूतले = शुद्धभूतले, घटादः अनुपलम्भः, न तु पिशाचादेः तादृशानुगलम्भः, तस्य = पिशाचादेः अदृश्यत्वेन | उपलब्धिलक्षणप्राप्तत्वाभावात् । पिशाचात्मादः स्वभावो नोपलभ्यते तस्स चक्षुरादिभिः नास्तित्वेनाऽवगन्तं न दाक्यने । न च सिद्धयसिद्धिभ्यां व्याघात:, यदि घटादिकपलब्धिलक्षणग्रामः कथं तहि ननिषेधस्ता. तत्र तत्प्रतिषेध न कध गुम्योपलब्धिलक्षणप्रातत्वमित्युपलब्धिलक्षण प्राप्रत्यस्य सिद्ध्यमिद्धिभ्यां व्याघात इति वाच्यम्, आरोग्य एवं घटादौ तदूपनिषेधादिति मुण्डभूतलनिरूपितवृत्चित्वादिकं निषिध्यन इत्यर्थः, सर्वचारोपितरूपविषयत्वात्रिषेधस्य । यथा नायं गौर इति । न यंतच्छत्यं वक्तं 'सति गौरत्वं न निषधी निषधे व न गौरमि नि । न चादृश्ययाऽपि पिशाचात्मादः दृश्यतया आरोग्य = समारोपविषयाकृत्य प्रनिधी युक्तः, अदृट्यमपि पिशाचादिकं दृश्यरूपतयारीप्य प्रतिषिध्यनामित्याक्षेपग्रन्धाशयः । ननिराकुरले
* भात अनुपलब्धि से. IICमा की प्रसिद्धि जामुमफिल - उत्तरपदा. * उत्तरपक्ष :- तेति। ये नास्तिक लोग अत्यन्त पापी है, क्योंकि वे आत्मा का ही रहिष्कार कर के फलत: परलोक, पुष्प, पाप आदि मर चीज का अपलाप कर रहे हैं । उनकी रामकहानी नितान्त अमत्य है । वह इस तरह, पडले हम प्राचीन नास्तिकों के मत की समालोचना करते हैं, बाद में नन्य नास्तिकों के मन की । देख्येि, प्राचीन नैयापिक मन की समालोचना की कमाल! प्राचीन नास्तिकों ने जो कहा था कि --> 'भूतचतुष्क में अतिरिक्त आत्मादि वस्तु नहीं हैं, क्योंकि उनकी अनुपलब्धि है' <-- यहाँ समर्षि की भाँनि ये सात विकल्प उपस्थित होने हैं कि - यह अनुपाय क्या ११) स्वभावानुपलब्धिस्वरूप है, या १२) च्यापयानुपलब्धिरूप है, या (२) कायर्यानुपलब्धिलक्षण है, या (४) कारणानुपलथ्यात्मक है, या (५) पूर्वचगनुपनधिरूपी है, या ।) उत्तरचरानुपलब्धिस्वरूपी है, या (1) सहचरानुपलब्धिआत्मिका है ? इन मार विकल्पों में से एक भी विकल्प मान्य नहीं किया जा सकता एवं इन सात विकल्पों से अतिरिक्त अन्य अनुपलब्धि का उद्भावन नामुमकिन है। अतः अनुपलब्धि प्रमाण से आत्मा आदि की असिद्धि असंगत है . यह तात्पर्य है। यहाँ प्रधम अनुपलब्धि |