________________
प्रत्यसामान्यविचारः
वारणायोद्भूतरूप - महत्वयो: प्रत्यासत्तिमध्ये निवेशनमेवोचितमिति वाच्यम्, परमाणौ पृथिवीत्वप्रत्यक्षस्याऽनापाद्यत्वात् घटादौ तस्य तु जायमानत्वादेव । न च परमाणुघटितसन्निकर्षात् पृथिवीत्वादिप्रत्यक्षापतिः, अयोग्यवृत्तिधर्माऽयोग्यसन्निकर्षाद्यभावकूटस्य सामान्यत एव प्रत्यक्षहेतुत्वात् ।
अस्तु वा स्वविशिष्टस्वविषयसमवायित्वसम्बन्धेन जातिचाक्षुषं प्रति विषयतासम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वम्, तेन नाऽयं दोषः । एतेन स्वविषयसमवेतत्वसम्बन्धेनाऽऽश्रयचाक्षुषस्य गयलता
-
= प्रत्यक्षकारणताव
वारणाय = पृथिवीत्व द्रव्यत्वादिजातिगोचरसाक्षात्कारापाकरणकृतं उद्भूतरूपमहत्त्वयोः प्रत्यासत्तिमध्ये छेदकसन्निकर्मकुक्षौ निवेशनमेोचितं तथा च पुनः त्रुटिसाक्षात्कारी पत्तये संभोगस्य पृथकप्रत्यासतित्वमावश्यकभवेति प्रत्यक्षस्यानापाद्यत्वात् । द्रव्यसनवतसात्कारं प्रति सामानाधिकरण्येन महत्त्वस्य कारणत्वात् । तत्तश्चाऽयोग्यवृत्तिधर्मत्वात् न परमाणुवृत्तिद्वृधियीत्वादिजातिप्रत्यक्षम् । घटादी तस्य = पृथिवात्यादिप्रत्यक्षस्य त जायमानत्वादेव अनापाद्यत्वम् । महत्वाद्भुतरूपसमवायसम्वत्पृथिवीत्वादी स्वसंयुक्तसमवेतत्वसम्बन्धेन चक्षुषः सन्चात् । न च परमाणुघटितसन्निकर्षात् पृथिवीत्वादिप्रत्यक्षापत्तिरिति वक्तव्यम्, अयोम्पवृत्तिधर्मायोग्यसन्निकर्षाद्यभावकूटस्य सामान्यत एव प्रत्यक्षहेतुत्वात् प्रत्यक्षत्वावच्चिन्नकारणत्वात् परमाणुदितसन्निकर्षस्या योग्यत्वादेव तेन तस्यानापाद्यमानत्यागति नननास्तिकाभिप्रायः ।
=
६४३
=
निरुकूटस्य प्रत्यक्षत्वावचिह्नकारणले गौरवात्कल्पन्तरनाह - अस्तु वेति । स्वविशिष्टस्वविषयसमवायित्वसम्बन्धनति अनेन कार्यतावच्छेदकसम्बन्धप्रदर्शनं कृतम् । स्वपदन जातिचाक्षुषग्रहणम् | वैशिष्टय विपयतासम्बन्धेन बोध्यम् । श्व विषयतासम्बन्धेन स्वविशिष्टां यः स्वविषयसमवायी तस्मिन् स्वविशिष्टस्वविषयसमवायित्वं तेन सम्बन्धन जातिचाक्षुषं = जातिचाक्षुत्वावच्छिन्नं प्रति विपयतासम्बन्धेन = स्वनिष्ठीकिकविपचिता निरूपितविषयतासन्निकर्षेण आश्रवचाक्षुपस्य जातिसमचायिगोचरचाक्षुषस्य हेतुत्वम् । मुद्गरप्रहारादिविरहदशायां घायलोकिकवितासम्बन्धेन बटे सत्त्वात् स्वविशिष्टस्वविषयसमययित्वसम्बन्धेन च घटत्व पृथिवीत्वादिपदत्वापविश्वासिनां घटस्य विशेष्यताभिधानविषयतासम्बन्धन 'घटीयमित्याकारकघटत्वचाक्षुषविशिष्टत्वात । तेन निरुक्तकार्यकारणभावस्वीकारेण न अयं परमाणुसमंत - पृथिवीत्वचा इगलक्षणोऽनुपदी डीपः परमाणो लोकिकविषयतासम्बन्धेन पृथिवीत्वाश्रयगोचरत्वानुषस्य स्वविशिष्टस्वविषय| समत्रयित्वसम्बन्धावच्छिन्नपृथिवीत्वचाशुपनिष्टकार्यतानिन्छ पितकारणता वयस्य विरहात् ।
=
एतेन = निरुतकार्यकारण भावाभ्युपगमेन, अास्तमित्यनेनास्यान्वयः । स्वविषयसमवेतत्वसम्बन्धेन आश्रयचानुपस्य परमाणु में रहनेवाले पृथिवीवाद का भी प्रत्यक्ष होने लगेगा, क्योंकि संयुक्तपरमाणुसमवेत पृथिवीत्वादि में स्वसंयुक्तसमवेतत्व सम्बन्ध से चक्षु उपस्थित है । अतः तनिवारणार्थ प्रत्यक्षकारणतावच्छेदकप्रत्यासत्ति में उद्भूत रूप एवं महत्व का निवेश करना उचित है । स्वसंयुक्तमहदुद्भूतरूपवत्समवेतत्व सम्बन्ध को प्रत्यक्षकारणतावच्छेदक प्रत्यासत्ति मानने पर ही परमाणुवृत्ति पृथिवीत्य आदि के अापकी उपपति हो सकती है, क्योंकि परमाणु में महत्त्व न होने से महत्त्वप्रति उक्त सम्बन्ध से परमाणुगत पृथिवीत्वादि में इन्द्रिय रहती नहीं है। तब को पुनः पूर्वोपदर्शितरीति से त्रुटिप्रत्यक्ष के अनुरोध से संयोग को पृथक प्रत्यवकारणतावच्छेदकप्रत्यासनिविषया मानना आवश्यक होगा' भी ठीक नहीं है, क्योंकि द्रव्यसमवेतप्रत्यक्ष में सामानाधिकरण्य सम्बन्ध से महत्त्व कारण है, जो परमाणुसमं पृथिवीत्वादि में नहीं रहने से परमाणु में पृथिवीत्वादि के प्रत्यक्ष की आपनि नहीं श्री जा सकती । पदादि में रहनेवाले पृथिवीवाद का तो बाप होने से ही उसका अपादान नहीं हो सकता। भी परमाणुपदिन सन्निकर्ष में पृथिवीत्वादि के प्रत्यक्ष की आपति होगी' - इस शंका के समाधानार्थ यह कहा जा सकता है कि कविता सम्बन्ध से प्रत्यक्षसामान्य के प्रति अयोग्यवृत्तिधर्म, अयोग्यशिक आदि के अभाव का समुदाय स्वरूपसम्बन्ध से कारण होता है | परमाणुघटित प्रत्यासति अयोग्य होने से उसके द्वारा पुगिचीत्यादि का साक्षात्कार नहीं हो सकता । अत: त्रुटिप्रत्यक्ष के लिए संयोग में पृथक प्रत्यासत्तित्व की कल्पना अनावश्यक है - यह नवीन चावकों का वक्तव्य है ।
फिर
=
हर अथवा यह भी कहा जा सकता है कि विशिष्टत्वविषयसमवायित्व सम्बन्ध से जातिचाक्षुप के प्रति विपयता सम्बन्ध से आश्रयचाक्षुप कारण है। घटत्वादि के आश्रय घटादि का चाक्षुष होने पर ही घटत्वादि का वाप प्रत्यक्ष होना है, न कि उसके बिना भी । कार्यतावच्छेदक प्रत्यासति के पदक स्वपद से जातित्राक्षुष का ग्रहण अभिमत है । उससे विशिष्ट