________________
स्थानासो "चत्तासि पुरिमजाया" इत्यादि-स्पष्टम् , नवरम्-एकः पुरुषः आत्मनःस्वस्य चित्ते प्रीतिकं प्रवेशयति, किन्तु परस्य चित्ते प्रीतिकं नो प्रवेशयति, इति प्रथमो भङ्गः १। शेपभनत्रयं पूर्वबोध्यम् । मू० २ ।
पुनः सदृष्टान्तं पुरुषजातं निरूपयति
मूलम्-चत्तारि रुक्खा पण्णत्ता, तं जहा--पत्तोवए १, पुष्फोवए २, फलोवए ३, छायोवए ४ । एवामेव चत्तारि परिसजाया पण्णता, तं जहा -पत्तोवगरुक्खसमाणे १, पुप्पोबमरुत्वसमाणे २,फलोवगरुक्खसमाणे ३, छायोवगलक्खसमाणे हासू०३।
छाया-चत्वारो रक्षाः प्रज्ञप्ताः, तयथा-पत्रोपगः १, पुप्पोपगः २, फलोपगः ३, छायोपगः ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-पत्रोपगकोई एक परचित्त में अमीति स्थापित करू निश्चय करके पूर्व विचार के अनुसार अप्रीति को ही परकीय चित्त में स्थापित करता है-४
"चत्तारि पुरिसजाया"-इत्यादि स्पष्ट है, इस में कहा गया है कि-कोई एक अपने ही चित्त को प्रसन्न रखता है परचित्त को नहीं-१ शेष भङ्ग त्रय पूर्व की तरह जानना चाहिये-॥ १.० २ ॥
"पुनः सूत्रकार सदृष्टान्त पुरुपजातकी प्ररूपणा करते हैं
" चत्तारि रुक्खा पगत्ता"-३ मुत्रार्य-चार प्रकारके वृक्ष कहे गये हैं, जैसे कोई एक वृक्ष पत्रोपग होता है, १ कोई एक पुष्पोपग होता है, २ कोई एक फलोग होता है, ३ પરચિત્તમાં અપ્રીતિ રથાપિત કરવાનો નિશ્ચય કરવા છતાં પણ પ્રીતિ જ સ્થાપિત કરે છે (૪) કોઈ એક પુરુષ પરિચિત્તમાં અપ્રીતિ સ્થાપિત કરવાને વિચાર કરીને પૂર્વ ભાવ અનુસાર અપ્રીતિ જ સ્થાપિત કરે છે.
___" चत्तारि पुरिसजाया" त्याहि. २प्रारे ५४ पुरुषाना यार ४१२ કહ્યા છે. (૧) કોઈ એક પુરુષ પિતાના ચિત્તને જ પ્રસન્ન રાખે છે. અન્યના ચિત્તને પ્રસન્ન રાખતું નથી બાકીના ત્રણ પ્રકારો આગલા સૂત્રમાં કહ્યા પ્રમાણે જ સમજી લેવા | સૂ ૨
વૃક્ષના દષ્ટાન્ત દ્વારા સૂત્રકાર પુરુષના પ્રકારની પ્રરૂપણ કરે છે–
"चत्तारि रुखा पण्णत्ता" त्याहि-(सू. 3) સૂત્રાર્થ–વૃક્ષના ચાર પ્રકાર કહ્યા છે(૧) કોઈ વૃક્ષ પત્રે પગ (પત્રયુક્ત) હેય छे, (२) । वृक्ष पुण्या५५ हाय छे. (३) अ वृक्ष ला५ डाय छ,