________________
|| श्रीशंखेश्वरपार्श्वनाथाय नमः ।। ।। श्रीमद्विजय-प्रेम-भुवनभानु-जयघोषसूरीश्वरेभ्यो नमो नमः ।।
|| ए नमः।। न्यायाचार्य-न्यायविशारद-महामहोपाध्यायश्रीयशोविजयगणिप्रणीतं
स्वोपज्ञविवरणविभूषितं मुनियशोविजयविरचितमोक्षरत्नावृत्ति-कुसुमामोदाव्याख्याभ्यां समलकृतं
भाषारहस्यम
प्रथमः स्तबकः (स्वोपज्ञटीकामङ्गलश्लोकः)
ऐन्द्रवृन्दनतं पूर्णज्ञानं सत्यगिरं जिनम्। नत्वा भाषारहस्यं स्वं विवृणोमि यथामति ।।१।।
• मोक्षरत्नाटीका . प्रारब्धे सप्तमे वर्षे नत्वा शर्खेश्वराधिपम् । श्रीयशोविजयेनेयं मोक्षरत्ना विधीयते।।१।।
अधीत्य मोक्षरत्नां ये भावयन्ति मुहुर्मुहुः । जायन्ते पारदृश्वानो, भाषातर्काकरस्य ते।।२।। इह हि विपश्चित्प्रचण्डप्रामाणिकप्रकाण्डश्रेणीशिरोमणीयमानः अप्रतिहतप्रसरप्रवरनिरवद्यसद्यस्कप्रमाणपरम्पराबोभुवितनिस्तुषमनीषाविशेषोन्मिषन्मनीषिपरिषज्जाग्रत्प्रत्यग्रोदग्रमहीयोमहिमसन्मानः सुजनमनस्तापव्यापनिर्वापणप्रथमजलधरधारावधिरितवाग्व्यापारः चारुविचारचातुरीकमलिनीसमुल्लासनसहस्रकरानुकारिव्याहारः विदिततर्ककर्कशवितर्कणः निजनिष्प्रतिमप्रतिभावदातसंस्मारितातीतश्रुतकेवलिः न्यायाचार्यन्यायविशारदकुर्चालसरस्वतीश्रीहरिभद्रसूरिलघुबांधवप्रभृतिबिरुदविभूषितः प्रामाणिकग्रामणीः महामहोपाध्यायः श्रीयशोविजयगणी भाषारहस्याख्यं प्रकरणं विरचितवान् तदन्तर्निहितरहस्यावद्योतनाय स्वोपज्ञविवरणेन विभूषितवाँश्च । तदपि विवरणं संक्षिप्तं गूढरहस्यकं बाहुल्येन नव्यन्यायपरिभाषया परिकलितं च । अत एव तदर्थमभिलषतां मुमुक्षूणां दुर्बोधमिति विव्रियते मयका मुमुक्षुहितकाम्यया। महामहोपाध्यायकृतविवरणस्य मङ्गलादिप्रतिपादिकेयमाद्यगाथा - ऐन्द्रवृन्दमिति। इन्द्रसम्बन्धिसमूहप्रणतम् । अनेन जिनस्य पूजातिशयः प्रकटितः । पूर्णज्ञानमित्यनेन ज्ञानातिशयो द्योतितः। सत्यगिरमित्यनेन वचनातिशयः प्रदर्शितः। जिनमिति । इदं च पदं विशेषणताविशेष्यतोभयाक्रान्तम, अपायापगमातिशयप्रतिपिपादयिषायां विशेषणत्वात, पूर्वोक्तविशेषणत्रयवृत्तिविशेषणताख्यविषयतानिरूपकत्वविवक्षायां च सत्यां विशेष्यरूपत्वात् । जयति रागादिशत्रूनिति
___* कुसुमामोदा (हिन्दीव्याख्या) * 'भाषारहस्य' यह महामहिम तर्कसम्राट न्यायाचार्य न्यायविशारद महोपाध्याय श्रीमद् यशोविजयजी गणिवर द्वारा रचित एक महत्त्वपूर्ण ग्रन्थरत्न है, जिसमें भाषाविषयक रहस्य अन्तर्निहित है। ग्रन्थ के नाम से ग्रन्थकार का यह आशय प्रतीत होता है, कि - भाषाविषयक रहस्य एक ऐसी चीज है जो वर्षों तक शास्त्र के अनुसार किये गए मनन, निदिध्यासन और अनन्यगुरुभक्ति से प्राप्य है। प्रज्ञापना, दशवैकालिक, विशेषावश्यकभाष्य आदि शास्त्रो के परिशीलन एवं अनुपम गुरुकृपा से प्राप्त भाषाविषयक रहस्य को भव्य जीवों के उपकारार्थ महामहोपाध्यायजी ने ग्रन्थनिबद्ध किया है। इस प्रकरण में अन्तर्निहित भाषाविषयक रहस्य को प्रकट करने के लिए इस प्रकरणरत्न का विवरण प्रकरणकार ने स्वयं ही बनाया है, जिससे मूल ग्रन्थ की अर्थगंभीरता सूचित होती है।