Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे भरतस्य खलु भदन्त ! वर्षस्य कीदृशकः आकाभावप्रत्यवतारः प्रज्ञप्तः १ गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामक; आलिङ्गपुष्कर इति वा यावद् नानाविध पञ्चवर्णमणिभिः तृणैरुपशोभितः तद्यथा-कृत्रिमैश्चैव अकृत्रिमैश्चेव । दक्षिणाद्ध भरते खलु भदन्त ! वर्षे मनुजानां कीदृशकः आकारभावप्रत्यवतारः प्रज्ञप्तः, गोतम ! ते खलु मनुजाः बहुसंहननाः बहुसंस्थानाः बहूच्चत्वपर्यवाः बह्वायुः पर्यवाः बहूनि वाणि आयुः पालयन्ति, पालयित्वा अग्येकके निरयगामिनः अप्येकके तिर्यग्गामितः अप्येकके मनुजगामिनः अप्येकके देवगामिनः अप्येकके सिध्यन्ति वुध्यन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति ॥सू०११॥
टीका-'कहि गं भंते' इत्यादि ।
'कहि णं भंते ! जंबूदोवेदोवे दारिणद्धे भरहे णाम वासे पण्णत्ते' जम्बूद्वीपे द्वीपे क्व-कस्मिन्प्रदेशे खलु दक्षिणार्द्ध भरतं नाम वर्ष प्रज्ञप्तम् ? इति गौतमेन पृष्टो भगवांस्तं सम्बोधयन्नाह-'गोयमा वेयड्ढस्स पव्वयस्स दाहिणेणं' हे गौतम ! वैताट्यस्प पर्वतस्य दक्षिणे-दक्षिणदिग्भागे 'दाहिण लवणसमुदस्स उत्तरेणं' दक्षिणलवणममुद्रस्य उत्तरे उत्तरदिग्भागे 'पुरथिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य-पूर्वदिग्भवलवणसमुद्रस्य 'पच्चत्थिमेणं' पश्चिम-पश्चिमदिग्नागे 'पच्चत्थिमलवणसमुदस्स' पाश्चात्यलवणसमुद्रस्य = पश्चिमदिग्भवलवणसमुद्रस्य 'पुरस्थिमेणं' पौरस्त्ये-पूर्व दिग्भागे 'पत्थणं' अत्र-अस्मिन्
दक्षिणार्द्ध भरत कहां पर है ? इसका कथन-- "कहिणं भंते ! जम्बूद्दीवे दीवे दाहिणद्धे' इत्यादि ।
टीकार्थ-हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में दक्षिणार्ध "भरहे'' भरत "णाम वासे" नाम का क्षेत्र “कहिणं पण्णत्ते" किस स्थान पर कहा गया है ? इसके उत्तर में प्रभु कहते है..-"गोयमा ! वेयबस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिमलवण समुदस्स पच्चस्थिमेणं पवत्थिमलवणसमुदस्स पुरस्थिमेण" हे गौतम ? वैताढ्य पर्वत की दक्षिणदिशामें दक्षिणदिग्वर्ती लवण समुद्र की उत्तर दिशा में, पूर्व देग्पी लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्वदिशा में "एत्थणं
દક્ષિણાદ્ધ ભરત કયાં આવેલ છે ? આ વિશે કથન:_ 'कहिण भंते जंबुद्दीवे दीवे दाहिणद्धे'-इत्यादि सूत्र-११॥
सी-3मन्त दीप नाम२॥ द्वीपमi lag "भरहे णाम वासे" परत नाम क्षेत्र “कहिण पण्णत्ते" ४॥ २५॥ ५२ गावेत . माना . Inni प्रभु ४३ है "गोयमा ! वेयडढस्स पव्वयस्स दाहिणेण दाहिण लवण समुदस्स उत्तरेण पुरथिम लवण समुदस्स पच्चत्थिमेणं पच्चत्थिम लवणसमुदस्स पुरथिमेण" हे गीतमा वताय पतनी દક્ષિણ દિશામાં દક્ષિણદિતી લવણ સમુદ્રની ઉત્તર દિશામાં, પૂવતી લવણ સમુદ્રની पश्चिमाहशामा अने पश्चिमहिती am समुद्रनी पूहियामा 'एत्थ णं जम्षदीवे दीवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org