Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२
सूर्यप्रज्ञप्तिसूत्रे
X १८३०
६७ X ९१५
ER
६१२०५
६७ X १:२०६७९१५ १२४
गुणिता एवं तिष्ठन्तीति नियमात्) तस्य गुणनफलस्य सप्तषष्टिरूपस्य आद्येन राशिना चतुविंशत्यधिकेन शतरूपेण भागहरणं कार्यं, किन्तु सच स्तोकत्वात् भागं न प्रयच्छति, ततो नक्षत्रानयनार्थं त्रिंशदधिकैरष्टादशभिः शतैः सप्तषष्टिभागरूपैः गुणयिष्यामः, इतिगुणकार छेदराश्योर नापवर्त्तना कार्या- जातो गुणाकारराशिः पञ्चदशोत्तराणि नवशतानि, भागहारे च द्वाषष्टिः । ततः पुनर्गुणनप्रक्रियया सप्तषष्टिः पञ्चदशोत्तरैर्नवशर्तेयदि गुण्य तदा जातानि एकषष्टिः सहस्राणि त्रीणि शतानि पञ्चोत्तराणि भाज्यस्थान गुणनफलानि हरस्थाने च स एव द्वापष्टिरूपो भागहारराशिः । एतस्मात् अभिजिनक्षत्रस्य भोग्यानि द्युत्तराणि त्रयोदशशतानि द्वाषष्टिभागानि शुद्धयन्ति जातानि शेषाणि त्र्युत्तराणि षष्टिसहस्राणि द्वाषष्टिभागानि । अत्र छेदराशि द्वषष्टिरूपः सप्तषष्ट्या गुण्यते ६२ X ६७ - ४१५४ जातानि एकचत्वारिंच्छतानि चतुः पञ्चाशदधिकानि, रूप होता है, कारण एक से गुणित सभी राशियां उसी रूप रहते हैं, इस नियम से उस सरसठ रूप गुणन फल को प्रथम राशि जो १२४ एकसो चोवीस रूप है, उस से भाग करे, परंतु वह अल्प होने से भाग नहीं चलता, अतः नक्षत्र लाने के लिये अठारहसो तीससे सरसठ को गुणा करे इस प्रकार गुणाकार एवं छेद राशि का अर्द्ध से अपवर्तना करे इस प्रकार गुणाकार राशि नवसो पंद्रह होता है, तथा भाग हार में बासठ रहता है फिर से गुणन प्रक्रिया से सरसठ को नवसो पंद्रह से यदि गुणा करे तो इकसठ हजार तीनसो पांच भाज्य स्थान गुणन फल तथा हरस्थान में वही बासठ रूप राशि रहता है, इस में से अभिजित् नक्षत्र का भोगरूप बासठिया तेरहसो दो शुद्ध होते हैं, =५=१०२००३ शेष बासठिया साठ हजार एवं तीन रहते हैं । यहां पर छेद राशि जो बासठ रूप है, उसको सरसठ से गुणा करे ६२ X ६७= ४१५४ चार हजार एकसो चोपन होता है। उससे भाग દરેક રાશિ-સંખ્યા એજ પ્રમાણે રડે છે, આ નિયમથી એ સડસઠ રૂપ ગુણન ફળને પહેલાની સંખ્યા જે ૧૨૪ એકસે ચાવીસરૂપ છે. તેનાથી ભાગ કરવામાં આવે. પરંતુ તે અલ્પહેાવાથી ભાગ ચાલતા નથી તેથી નક્ષત્ર લાવવા માટે અઢારસેાત્રીસથી સડસડને ગુણવામાં આવે આ રીતે ગુણાકાર અને છંદ રાશિને અર્ધાથી અપવના કરે ૯૭+૧૮૩૦ =૬૭+૧૫ આ રીતે ગુણાકાર રાશિ નવસેા પદર થાય છે, તથા ભાગ હારમાં ખાસડ રડે છે, ફરીથી ગુથુન પ્રક્રિયાથી સડસઠને નવસે પ ંદરથી જો ગુણવામાં આવે તે ૬૧૩૦૫ એકસઠ હજાર ત્રણસે પાંચ ભાજ્ય સ્થાનનું ગુણુન ફળ તથા હરસ્થાન વાં એજ ખાસઠ રૂપ સંખ્યા રહે છે. તેમાંથી અભિજીત્ નક્ષેત્રના ભાગરૂપ ખાસિયા તેરસે એ शुद्ध २७ छे. =०=०=० सहिया साड डलर अनेत्र रहे छे. अहींयां છેરાશિ જે ખાસઠ રૂપ છે, તેને સડસઠથી ગુણવામાં આવે, ૬૨-૬૭=૪૧૫૪ ચાર હજાર
६ १३०५ ६२
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
६१३०५ १३०२ ६०००३ ६२
---