Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
करणमुपदर्शितं, सम्प्रति तदप्युपदश्यते - 'चवीस सयं काऊण पमाणं सत्तसद्विमेव फलं । इच्छा roar गुणं कारणं पज्जया लद्धा || १ || अारसहिं सएहिं तीसेर्हि सेसमम्मि - गुणियम् । तेरस विउत्तरेहिं सएहिं अभिइम्मि सुद्धमि ||२|| सत्तट्ठि विसद्वीणं सव्वग्गेणं ओउ जं सेसं । तं रिक्खं नायव्वं जत्थ समत्थं हवइ पव्वं ॥ ३ ॥ छाया - एतासां करणगाथानां क्रमेण अक्षरगमनिका प्रदर्श्यते यथा - त्रैराशिकविधौ चतुर्विंशत्यधिकं शतं प्रमाणंप्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं - फलराशिं कुर्यात् । कृत्वा च ईप्सितैः पर्वभिर्गुणंकारं विदध्यात् विधाय च आद्येन राशिना चतुर्विंशत्यधिकशतरूपेण राशिना भागे हृते यल्लब्धं ते पर्याया ज्ञातव्याः, यत् पुनः शेषमवतिष्ठते तत् अष्टादशभिः शतैः त्रिंशदधिकै
-गुण
३०
अब कौनसा पर्व किस चंद्र नक्षत्र योग में समाप्त होता है, इस विषय की विचारणा में पूर्वाचार्यों ने करण गाथा कही है सो दिखलाते हैंचवीसस काऊण पमाणं, सत्तहिमेव फलं । इच्छापaहिं गुणं काऊण पज्जया लद्वा ॥ १ ॥ अट्ठारसहिं सएहिं से गम्मि, गुणियम्मि । तेरस विउत्तरेहिं सएहि, अभिइम्मि सुद्धमि ||२|| सत्तट्ठि विसट्टीणं सच्वग्गे णं तओ उ जं सेसं । तं रिक्खं नायवं जत्थ समस्थं हवइ पव्वं ॥ ३ ॥ इन करण गाथाओं का क्रम से अक्षरार्थ दिखलाते हैं-जैसे कि त्रैराशिक विधि से एकसो चोवीस की प्रमाण राशि कर के सडसठिया भाग की फल राशि करे । कर के इच्छित पर्व का गुणाकार करे गुणाकार कर के पहली राशि जो एकसो चोवीस है, उससे भाग करे उससे जो भाग लब्ध हो इतने पर्याय હવે કયું પર્વ કયા ચંદ્રનત્રયાગમાં સમાપ્ત થાય છે આ વિષયની વિચારણામાં પૂર્વાચાર્યાએ કરણગાથા કડેલ છે તે બતાવવામાં આવે છે
चवीस काऊ पमाणं, सत्तद्विमेव फलं । इच्छा पब्वेहिं गुणं काऊण पज्जया लद्वा ॥१॥ अट्ठारसहिं सहि सेसमम्मि गुणियम्मि । तेरस विऊतरेहिं, सरहिं अभिइम्मि सुद्धम्मि ||२|| सत्तट्ठि विसट्टीणं सव्वगेण तओ उ जं सेसं ।
तं रिक्खे नायव्यं जन्थ समत्यं वइ पव्वं ॥३॥
આ કરણગાથાએને અક્ષરા ક્રમ બતાવવામાં આવે છે, જેમકે વૈરાશિક વિધિથી એકસા ચાવીસની પ્રમાણ રાશિ કરીને સડઠિયા ભાગની ફૂલરાશી કરવી એ પ્રમાણે કરીને ઇચ્છિત પને ગુણાકાર કરીને પહેલી રાશી જે એક્કે ચાવી છે તેનાથી ભાગ કરવે તેનાથી જે ભાગ લબ્ધ થાય એટલા પર્યાંય જાણવા અને જે શેષ રહે તેને અઢારસીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨