Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अवतरणा
(२१) मूर्छाहारकत्वम्, (२२) पथ्यत्वम्, (२३) मेध्यत्वम्, (२४) उत्कृष्टभावोत्पादकत्वम्, (२५) अवयवसन्निवेशविशेषवत्वम् ।
तत्र सौन्दर्यादिकं यथा कल्पतरुक्कुरुसुमेषु भगवद्वचनेषु च विद्यते, तथा
प्रदर्शयाम :सं. गुणाः
१ सौन्दयम्
२ सुगन्धः
कल्पतरुकुसुमपक्षे
भगवद्वचनपक्षे माधुर्यप्रसाद गुणवन्वम्,
मनोहरा कृतिमच्चम्,
घ्राणेन्द्रियतृप्तिजनकत्वम् । दिव्यध्वनिरूपत्वेन भगवद्वचनस्यार्यानार्यद्विपदचतुष्पदादीनां
निवारकता, (२१) - मूर्छाहारित्व, (२२) - पध्यता, (२३) मेध्यता (२४) - उत्कृष्टभावो - त्पादकता, (२५) - अवयव सन्निवेशविशेषवत्त्व ।
ये पचीस गुण कल्प वृक्षके फूलों मे तथा भगवान् के वचनो में किस प्रकार समानरूप से पाये जाते है यह बतलाते है.
सं. गुण (१) सौन्दर्य,
(२) सुगन्ध,
कल्पवृक्ष के फूलों के पक्ष में
मनोहर आकृति वाला, घ्राणेन्द्रियको तृप्त करने वाला,
(२१)-भूर्छानिवार४ता, (२२) -पथ्यता, (२३)-भेध्यता, उत्पा६४पाशु ं मने (२५)- अवयवसन्निवेशविशेषयागु.
સ. ગુણ (१) सोन्दर्य,
આ પચીસ ગુણે કલ્પવૃક્ષના કૂલામાં તથા ભગવાનના વચનેામાં કેવી રીતે સમાનપણે દેખાય છે તે ખતાવે છે—
(२) सुगन्ध,
भगवानके वचनों पक्षमें । माधुर्य और प्रसाद गुण वाला दिव्यध्वनिरूप होने के कारण आर्य, अनार्य, द्विपद, तथा
(२४)- उत्कृष्ट लावोनुं
કલ્પવૃક્ષના કુલાના પક્ષમાં મનહર આકૃતિવાળા,
નાસિકાને તૃપ્ત કરનાર,
ભગવાનના વનાનાપક્ષમાં
મધુર અને માહક શબ્દ सौन्दर्य.
દિવ્યધ્વનિરૂપ હાવાથી मार्य, अनार्य, ये यशवाजां
તથા ચાર પગવાળાં