Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराङ्गमत्रे तद्वचनेषु हि कल्पतरुकुममगतसौन्दर्यादिगुणाः समुपलभ्यन्ते । यथा
(१)-सौन्दर्यम् , (२)-सुगन्धः, (३)-त्रिदोषनाशकत्वम् , (४)-सप्तधातुपौष्टिकत्वम् , (५)-त्वगोमवलकरत्वम् , (६)-हृदयालादकत्वम् , (७)-तापशमनत्वम् , (८) शोभाकारित्वम् , (९) उत्साहकत्वम् , (१०) स्फूर्तिकारकत्वम् , (११) वीर्यवर्द्धकत्वम् , (१२)-श्रमहारित्वम् , (१३)-मधुरत्वम् , (१४)-स्निग्धत्वम् , (१५)बहुदलत्वम् , (१६)-विपविनाशकत्वम् , (१७)-मकरन्दधारित्वम् , (१८)व्याधिनाशकत्वम् , (१९)-विकशनशीलत्वम् , (२०)-तृष्णानिवारकत्वम् ,
जैसे कल्प वृक्षों के फूलों में सौन्दर्य आदि गुण पाये जाते है उसी प्रकार तीर्थङ्करोंके वचनोंमें भी सौन्दर्य आदि सभी गुण पाये जाते है । दोनोमे समान रूपसे पाये जाने वाले गुण इस प्रकार है
(१)-सौन्दर्य, (२)-सुगन्ध, (३)-त्रिदोषनाशकता, (४)-सप्तधातुपुष्टिकरता, (५) त्वक् रोम-बलकारित्व, (६) हृदयाह्लादकत्व, (७) तापशमनत्व, (८) शोभाकारित्व, (९)-उत्साहकता, (१०)-स्फूर्तिजनकता, (११)-वीर्यवर्धकता, (१२)-श्रमहारित्व, (१३)मधुरता, (१४)-स्निग्धता, (१५)-बहुदलता, (१६)-विषविनाशकता, (१७)-मकरन्द(पुष्परस) धारित्व, (१८)-व्याधिविनाशकता, (१९)-विकसनशीलता, (२०)-तृष्णा
જેવી રીતે કલ્પવૃક્ષોના ફૂલેમાં સૌન્દર્ય આદિ ગુણે દેખાય છે, તે પ્રમાણે તીર્થકરેના વચનેમાં પણ સૌન્દર્ય આદિ તમામ ગુણ દેખાય છે. બન્નેમાં સમાન રૂપથી દેખાતા ગુણે આ પ્રકારના છે—
(१)-सौन्हयः, (२)-सुगंध, (3)-त्रिदोषनाशपा, (४)-सात घातुनी पुष्ट ४२ना२, (५)-यामडी, 40-4100, ()-४यने मान॥२४, (७)-duपनुशमन ४२वापा, (८)-शा , (८)-Sत्साया', (१०)-भूतिना , (११)वापा , (१२)-श्रमनिवारपा, (१३)-मधुरता (१४)-स्निग्धता-थिzel
पा, (१५)-मसता, (१६)-विषविनाशपा, (१७)-भ४२४-४०५२स-धा२४ता, (१८)-व्याधिविनाशता, (१८)-विसनशीस्ता, (२०)-तृनिवा२४ता,