________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 59 अथवा कृतं सन्देहेन असंशयं क्षत्रपरिग्रहक्षमा, - यदाय॑मस्यामभिलाषि मे मनः / सतां हि सन्देहपदेषु वस्तुषु, प्रमाणमन्तःकरणप्रवृत्तयः // 23 // स्वजात्यतिरिक्त, क्षेत्रे = कलत्रे, सम्भवः = उत्पत्तिर्यस्याः सा। संदेहेन = संशयेन, कृतम् = अलम् / 'कृतं-युगेऽलमर्थे स्या' दिति मेदिनी / अग्रिमश्लोकेन सह वाक्यमेतत्सम्बध्यते / __ असंशयमिति / किन्तु इयम्-असंशयं, = निस्संशयं, क्षत्रण = क्षत्रियेण राज्ञा मया, परिग्रहः = स्वीकारः, 'परिग्रहः परिजने पत्न्यां स्वीकारमूल्ययो रिति विश्वः / तस्य क्षमा = योग्या-यत् = यस्मात्, मे = मम महाकुलीनस्य, आर्य = पवित्रं, मनः = स्वान्तम्, अभिलषति तच्छीलम् अभिलाषी = अस्यामभिलाषं धत्ते / एनामिच्छति / तदेव सङ्गमयति-सतामिति / हि = यतः, सतां = सत्कुलप्रसूतानामस्मद्विधानामार्याणाम् / 'आर्यःसाधौ,सौविटल्ले' इति विश्वः / सन्देहस्य = संशयस्य, पदेषु = स्थानेषु / 'पदं व्यवसितत्राणस्थानलक्ष्माघ्रिवस्तुषु' इत्यमरः / वस्तुषु = विषयेषु, अन्तःकरणस्य = चित्तस्य, प्रवृत्तयः = वृत्तय एव, प्रमाण = निश्चयहेतुः / अन्तःकरणपरिणामविशेषो हि वृत्तिः / [अत्राऽर्थान्तरन्यासः / शकुन्तलाऽनुरागरूपकाव्यार्थस्य निश्चयेनोपपत्तेः परिन्यासनामकमङ्गं निर्दिष्टम् / तदुक्तं विश्वनाथेन'तन्निष्पत्तिः परिन्यासः' इति 1 // 23 / / ___ अथवा इसमें सन्देह करना व्यर्थ ही है। क्योंकि-निश्चय ही यह कन्या क्षत्रिय के ( मेरे ) विवाह करने योग्य है, क्योंकि मेरा आर्य (धर्ममर्यादानुगामी) मन इसमें अनुरक्त हो रहा है। यदि मेरे ऐसे क्षत्रिय के विवाह के योग्य यह कन्या न होती, यदि यह ब्राह्मण कन्या ही होती, तो मेरा पवित्र मन इसमें कभी आसक्त नहीं होता / अतः यह कन्या अवश्य ही असवर्णक्षेत्र समुद्भूत है। क्योंकि सन्देह स्थल में सजनों की अन्तःकरण की वृत्तियाँ ही प्रमाण (निर्णायक) होती हैं / अतएव कण्व की यह कन्या अवश्य ही क्षत्रियादिक्षेत्रप्रसूता है / ब्राह्मणक्षेत्रजाता, नहीं है / इस बात को मेरा मन ही कह रहा है // 23 //