________________ अभिज्ञानशाकुन्तलम् [द्वितीयो त्ति मज्झन्दिणे वि गिझे विरलपादवच्छाआसु वणराइसुं आहिण्डिअ पत्तसङ्करकसाअविरसाई उण्णकडुआई पिजन्ति गिरिणईसलिलाई / अणिभदवेलञ्च उण्णोण्णमसभूइट भुञ्जीअदि / तुरअगआणाञ्ज सद्देण- रत्ति पि मे णथि पकामसुइदव्वं / महन्ते ज्जेव पच्चूसे दासीएपुत्तेहिं साउणिअलुद्धेहि कण्णोपघादिणा वणगमणकोलाहलेण पडिबोधिदह्मि / सख्येन / निर्विष्णः = खिन्नः। विषण्णः / अत एव-हतोऽस्मि = नितरां क्लिष्टोऽस्मि / शार्दूलः = व्याघ्रः / 'शार्दूलद्वीपिनौ व्याने' इत्यमरः / गच्छतीति, तिष्ठतीति वाशेषः / दिनस्य मध्य-मध्यन्दिनं, तत्र = मध्याह्नेऽपि / विरला अत्यन्तमल्पीभूता, पादपानां = वृक्षाणां, छाया यासु-तासु, वनानां-राजिषु = पक्तिषु, आहिण्ड्य = इतस्ततो गत्वा, पत्राणां = पर्णानां, सङ्करेण = संमिश्रणेन, कषायाणि, अत एव विरसानि = विगतरसानि, उष्णानि-धर्मतापात्, कटुकानि च-महिषादिवन्यजन्तुविगाहनविमर्दवशात् , गिरिणदीसलिलानि = शैलस्रवन्तीतोयानि, पीयन्ते = मयाऽऽस्वाद्यन्ते / अनियता वेला यस्मिंस्तद्यथा स्यात्तथा अनियतवेलम् = अनिश्चितकालम् / उष्णमुष्णं मांसं भूयिष्ठं यस्मिन् तत्-उष्णोष्णमांसभूयिष्ठम् = उष्णमांसबहुलं, भोजनं क्रियते / तुरगाणां = वाजिनां, गजानां-करिणाञ्च, प्रकामं = यथेष्ट / शयितव्यं = शयनम् / महत्येव प्रत्यूषे = अचिरप्रवृत्तेऽपि अहर्मुखे / [किश्चिदवशिष्टायामपि रजन्याम् ] / दास्याःपुत्रैरिति / भुजिष्यायास्तनयैः / रण्डापुत्ररित्यर्थः। आक्रोशे षष्ठया अलुक् / हरिण आया' 'यह सूअर जा रहा है। यह देखो, इधर व्याघ्र-(चीता ) जा रहा है। इस प्रकार इस गर्मी की ऋतु में-जेठ की दोपहरियों में भी वृक्षों और पेड़ों की छाया से भी शून्य इन बीहड़ जङ्गलों में, मारे 2 फिरते हुए, वृक्षों के पत्तों के गिरने से सड़े हुए, बेस्वाद, वन के झरनों के एवं पहाड़ी नदियों के-गर्म व कडुवे जल को मुझे पीना पड़ता है। और अनियत समय में कभी ठण्डा, कभी बासी, कभी रूखा, कभी सूखा, कभी गर्म-गर्म जङ्गली मांस आदि ही खाने को मिलता है। और हाथी और घोड़ों के शब्दों से (चिग्याडने व हिनहिनाने से ) मुझे रात को भी ठीक से निद्रा नहीं होती है और आज मैं