Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 578
________________ 574 दक्षिणात्यपाठानुसारि [चतुर्थो अनसूया-सहि ! कहं एदं ? ! [ सखि ! कथमेतत् ?] / प्रियंवदा--सुणाहि / दाणिं सुहसइदपुच्छिआ सउन्दलासआसं गदह्मि.। तदो जाव एणं लज्जादणदमुहिं परिस्सिजिअ तादकस्सवेण एवं अहिणन्दिद,'दिटिआ धूमाउलिदिट्टिणो वि जमाणस्स पाअए एव्व आहुदी पडिदा / वच्छे ! सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जा संवुत्ता / अज्ज एव्वं इसिरक्खिदं तुम भत्तणो सआसं विवज्जेमि' त्ति / शृणु / इदानीं सुखशायतपृच्छिका शकुन्तलासकाशं गताऽस्मि / ततो यावदेनां लज्जावनतमुखी परिष्वज्य तात काश्यपेनैवमभिनन्दितम् -'दिष्टया धमाकुलितदृष्टेरपि यजमानस्य पावक एवाऽऽहुति: पतिता / वत्से ! सुशिष्यपरिदत्ता विद्येवाऽशोचनीया सवृत्ता / अद्यैव ऋषिरक्षितां त्वां भत्तुः सकाशं विसर्जयामीति]। अनसूया-अह' केण सूइदो तादकस्सवस्स वुत्तन्तो ? / [ अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः 1] / प्रियंवदा-अग्गिसरणं पविहस्स सरीरं विणा छन्दोमईए वाणिआए। [अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या / / ( संस्कृतमाश्रित्य-) दुष्यन्तेनाऽऽहितं तेजो दधानां भूतये भुवः / अवेहि तनयां ब्रह्मन्नग्निगर्भा शमीमिव // 4 // _अनसूया-(प्रियंवदामाश्लिष्य- ) सहि / पिअं मे / किंदु अज्ज एव्व सउन्दला णीअदित्ति उक्कण्ठासाधारणं परिदोसं अणुहोमि। [ सखि ! प्रियं मे / किंवद्यैव शकुन्तला नीयत ईत्युत्कण्ठासाधारणं परितोषमनुभवामि] प्रियंवदा--सहि ! वअं दाव उक्कण्ठं विणोदइस्सामी। सा तवस्सिणी णिन्वुदा होदु / / सखि ! आवां तावदुत्कण्ठां विनोदयिष्यावः / सा तपस्विनी निवृता भवतु] / अनसूया-तेण हि एदस्सिं चूदसाहावलम्बिदे णारिएरसमुंग्गए एतणिमित्तं एव्व कालान्तरक्खमा णिक्खित्ता मए केसरमालिआ। ता इमं 1 'सुखशयन' / 2 'कण्णेन' / [ कण्वेन ] /

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640