Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 597
________________ ऽङ्कः] 38 अभिज्ञानशाकुन्तलम् 593 शारद्वतः-शारव ! विरम स्वभिदानीम् / शकुन्तले ! वक्तव्यमुक्तमस्माभिः / सोऽयमत्रभवानेवमाह / दीयतामस्मै प्रत्ययप्रतिवचनम् / शकुन्तला-( अपवार्य-) इमं अवत्थन्तरं गदे तारिसे अणुराए किं वा सुमराविदेण 1 / अत्ता दाणिं मे सोअणीओ त्ति ववसिदं एदम् ! (प्रकाशम्-) अजउत्त ! (-इत्योक्ते-) संसइदे दाणिं ण एसो समुदाहारो। पोरव ! ण जुत्तं णाम दे तह पुरा अस्समपदे सहावुत्ताणहिअ इमं जणं समअपुन्वं पतारिअ ईदिसेहिं अक्खरेहि पञ्चाचक्खिदुं / / [ इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ? / आत्मेदानी मे शोचनीय इति व्यवसितमेतत् / आर्यपुत्र ! / संशयिते इटानी नैष समुदाचारः। पौरव ! न युक्तं नाम ते तथा पुराऽऽश्रमपदे स्वभावोत्ता न हृदयमिमं जनं समयपूर्व प्रतार्येशैरक्षरैः प्रत्याख्यातुम् ] / राजा-( कौँ पिधाय-) शान्तं पापम् / व्यपदेशमाविलयितुं किमीहसे, जनमिमं च पातयितुम ? / कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरं च // 21 // शकुन्तला-होदु / जइ परमत्थतो परपरिग्गहसङ्किणा तुम एवं वर्त पउत्तं, ता अभिण्णाणेन इमिणा तुह आसङ्कं अवणइस्सं। [ भवतु ! यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं, वदमिजानेनाऽनेन तवाशङ्कामपनेष्यामि]। . राजा-उदारः कल्पः / शकुन्तला-(मुद्रास्थानं परामृश्य-) हद्धी ! अङ्गुलीअंभसुष्णा मे अङ्गुली ! / (-इति सविषादं गौतमीमवेक्षते ) / [ हा धिक् / अङ्गुलीयकशून्या मेऽङ्गुलिः ] / गौतमी-णूणं दे सक्कावदारभन्तरे सचीतित्थसलिलं वन्दमाणाए पन्भर्ट अङ्गुलीअई। [ नूनं. ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् / राजा-( सस्मितम्-) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते।

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640