Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 610
________________ 606 दाक्षिणात्यपाठानुसारि-. [षष्ठो राजा-वेत्रवति ! मद्वचनादमात्यमार्यपिशुनं ब्रूहि-'चिरप्रबोधनाच संभावितमस्मामिरय धर्मासनमध्यासितुम् / यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति / प्रतीहारी–जं देवो आणवेदि / (-इति निष्क्रान्ता)। [ यद्देव आज्ञापयति / राजा-वातायन ! त्वमपि स्वं नियोगमशून्यं कुरु / कञ्चकी-यदाज्ञापयति देवः / (-इति निष्क्रान्तः)। विदूषकः-किदं भवदा णिम्मच्छिअं। संपदं सिसिरातवच्छे अरमणीए इमस्सि पमदवणुदेसे अत्ताणं रमइस्ससि / / [कृतं भवता निर्मक्षिकम् / सांप्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोदेशे आत्मानं रमयिष्यसि ] / राजा-वयस्य ! 'रन्ध्रोपनिपातिनोऽनर्था' इति यदुच्यते, तदव्यभिचारि वचः / कुतः ? मुनिसुताप्रणयस्मृतिरोधिना, मम च मुक्तमिदं तमसा मनः / मनसिजेन सखे ! प्रहरिष्यता, धनुषि चूतशरश्च निवेशितः ! // 8 // विदूषकः--चिट्ठ दाव / इमिणा दण्डकटेण कन्दप्पवाहि गासेस्सं / (-इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमच्छिति)। [ तिष्ठ तावत् / अनेन दण्डकाष्ठेन कन्दर्पव्याधि नाशयिष्यामि / राजा-( सस्मितम्-) भवतु / दृष्टं ब्रह्मवर्चसम् ! सखे ! क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि / विदूषकः–णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा--'माहवी. मण्डवेइमं वेलं अदिवाहिस्सं, तहिं मे चित्तफल अगदं सहत्थलिहिदं ततहोदीए सउन्दलाए पडिकिदि आणेहि' ति / [नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा---'माधवीमण्डपे इमां वेलामतिवाहयिष्ये / तत्र मे चित्रफलकगतां स्वहस्तलिखितां. तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ] /

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640