Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 617
________________ ऽङ्कः] - अभिज्ञानशाकुन्तलम् ... विदूषकः-भो ! किं णु तत्तहोदी रत्तकुबलअपल्कवसोहिणा; आमहत्येम मुहं ओवारिअ चइदचइदा विअ ठिआ ? / (सावधान निरूप्य, दृष्ट्वा-) या! एसो दासिए पुत्तो कुसुमरसपाडच्चरो ततहोदीए वअगं अहिलकति महुरो / [भोः ! किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमववार्य चकितचकितेव स्थिता / आः ! एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः !] / . ..... ....... राजा-ननु वार्यतामेष धृष्टः / ...... / विदूषकः-भवं एव अविणीदाणं सासिदा इमस्स वारणे पहविस्सदि / [भवानेवाऽविनीतानां शासिताऽस्य वारणे प्रभविष्यति ] / राजा-युज्यते / अयि भोः कुमुमलताप्रियाऽतिथे ! किमत्र परिपतनखेड़मनुभवसि / एषा कुसुमनिषण्णा, तृषिताऽपि सती भवन्तमनुरक्ता। .... प्रतिपालयति मधुकरी, न खलु मधु विमा त्वया पिबति // 19 // सानुमती-अज अभिजाद क्खु एसो वारिदो ! [ अद्याऽभिजातं खल्वेष वारितः! . विदषकः-पडिसिद्धा वि वामा एसा जादी। ..... [प्रतिषिद्धाऽपि वामैषा जातिः] / .... राजा-एवं भोः ! न मे शासने तिष्ठसि! ? / यतां तर्हि संपतिअक्लिष्टबालतरुपल्लवलोभनीय, पर ___ पीतं मया सदयमेव रतोत्सवेषु। / बिम्बाऽधरं स्पृशसि चेद्' भ्रमर ! प्रियाया स्त्वां कारयामि कमलोदरबन्धनस्थम् / / 20 / / .. विदूषकः-एवं तिक्खगदण्डस्स कि ण भाइस्सदि ? ( हस्य, आत्मगतम्-) एदो दाव उम्मत्तो / अहं पि एस्स सङ्गेग ईदिसवण्गो विअ संयुखो।' ( प्रकाशम् - ) भो ! चित्तं क्वु एदं। 1 तिष्ठति' पा० /

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640