Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ [षष्ठो 618 दाक्षिणात्यपाठानुसारिराजा-(प्रत्यागतः चेतनः, कर्ण दत्त्वा-) अये ! माढव्यस्येवाऽऽत्र्तस्वरः / / कः कोऽत्र भोः। (प्रविश्य-) प्रतीहारी-( ससम्भ्रमम्-) परित्ताभदु देवो संसअगदं वअस्सम् / [ परित्रायतां देवः संशयगतं वयस्यम् ] | राजा-केनाऽऽत्तगन्धो माणवकः ? / प्रतीहारी-अदिहरूवेण केण वि सप्तेण अदिक्कमिभ मेहप्पडिच्छन्दस्स प्पासादस्स अग्गभूमि आरोविदो। [अदृष्टरूपेण केनाऽपि सत्त्वेनाऽतिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याऽग्रभूमिमारोपितः] / राजा-( उत्थाय-) मा तावत् / ममापि सत्त्वैरभिभूयन्ते गृहाः! / अथवा अहन्यहन्यात्मन एव ताव ज्ज्ञातुं प्रमादस्खलितं न शक्यम् / प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ? // 26 // (नेपथ्ये-) भो वभस्स ! अविहा अविहा / [ भो वयस्य / अविहा ! अविहा!]। प्रतीहारी-( गतिभेदेन परिक्रामन्-) सखे ! न भेतव्यं, न भेतव्यम् / (नेपथ्ये-पुनस्तदेव पठित्वा-) कहं ण भाइस्सं ? / एस मं को वि पचवणदसिरोहरं इच्छु विभ तिण्णभङ्गं करेदि। [कथं न भेष्यामि 1 / एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति / राजा-( सदृष्टिक्षेपम्- ) धनुस्तावत् / (प्रविश्य शाङ्गहस्ता-) यवनी-भट्टा ! एदं हत्थावाबसहिदं सरासणं /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1c7ffc41c88fe3835420ee4d57f323758b3e8827f6044eb35b2f55645104d909.jpg)
Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640