Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ दाक्षिणात्यपाठानुसारि [सप्तमोऽङ्कः राजा-अतः परमपि प्रियमस्ति ? / यदिह भगवान्प्रियं कर्तुमिच्छति, त_दमस्तु [ भरतवाक्यम्-]। प्रवर्त्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतमहतां महीयताम् / / ममापि च क्षपयतु नीललोहितः, .. पुनर्भवं परिगतशक्तिरात्मभूः // 34 // (-इति निष्क्रान्ताः सर्वे ) / इति सप्तमोऽङ्कः / , समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् / / इति श्रीसीताराम शास्त्रिभिः परिशोधितमभिज्ञानशाकुन्तलम् / ___ 1 'श्रुतिमहती महीयता', 'श्रुतिमहती महीयसाम्' पा० / . मुद्रक-६० बालकृष्णशास्त्री, ज्योतिषप्रकाश प्रेस, विश्वेश्वरगंज, वाराणसी / 625
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/23c19e0315dfde835d3db871e8a78a6180ef672c58da05d007804b955434d240.jpg)
Page Navigation
1 ... 638 639 640