SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ दाक्षिणात्यपाठानुसारि [सप्तमोऽङ्कः राजा-अतः परमपि प्रियमस्ति ? / यदिह भगवान्प्रियं कर्तुमिच्छति, त_दमस्तु [ भरतवाक्यम्-]। प्रवर्त्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतमहतां महीयताम् / / ममापि च क्षपयतु नीललोहितः, .. पुनर्भवं परिगतशक्तिरात्मभूः // 34 // (-इति निष्क्रान्ताः सर्वे ) / इति सप्तमोऽङ्कः / , समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् / / इति श्रीसीताराम शास्त्रिभिः परिशोधितमभिज्ञानशाकुन्तलम् / ___ 1 'श्रुतिमहती महीयता', 'श्रुतिमहती महीयसाम्' पा० / . मुद्रक-६० बालकृष्णशास्त्री, ज्योतिषप्रकाश प्रेस, विश्वेश्वरगंज, वाराणसी / 625
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy