Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ 620 दाक्षिणात्यपाठानुसारि- [षष्ठोराजा-(अस्त्रमुपसंहरन्-) अये मातलिः ! | स्वागतं. महेन्द्रसारथे!। (प्रविश्य -) विदूषकः-अहं जेण इटिपसुमारं मारिदो, सो इमिणा साभदेण अहिणन्दीअदि ! / [ अहं येनेष्टिपशुमार मारितः, सोऽनेन स्वागतेनाभिनन्द्यते ! ] | मातलिः- ( सस्मितम्-) आयुष्मन् ! श्रूयतां यदस्मि हरिणा भवसकाशं प्रेषितः / राजा-अवहितोऽस्मि / मातलि:-अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः / राजा-अस्ति / श्रूतपूर्व मया नारदात् / ' मातलि:सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता / उच्छेत्त प्रभवति यन्न सप्तसप्ति- , स्तन्नैशं तिमिरमपाकरोति चन्द्रः // 30 // स भवानात्तशस्त्र एव इदानीं तमैन्द्ररथमारुह्य विजयाय प्रतिष्टताम् / राजा-अनुगृहीतोऽहमनया मघवतः संभावनया। अथ माढव्यं प्रति भवता किमेवं प्रयुक्तम् ? / मातलिः-तदपि कथ्यते / किंचिनिमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः / पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि / कुतः ? / ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते / प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः // 31 // राजा-( जनान्तिकम्-) वयस्य ! अनतिक्रमणीया दिवस्पतेराशा / तदत्र परिगतार्थ कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि त्वन्मतिः केवला तावत्परिपालयतु प्रजाः। / अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः // 32 //
Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640